संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|उमा संहिता|
अध्यायः ३१

उमासंहिता - अध्यायः ३१

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


शौनक उवाच ॥
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ॥
सृष्टिं तु विस्तरेणेमां सूतपुत्र वदाशु मे ॥१॥
सूत उवाच ॥
यदा न ववृधे सा तु वीरणस्य प्रजापतिः ॥
सुतां सुतपसा युक्तामाह्वयत्सर्गकारणात् ॥२॥
स मैथुनेन धर्मेण ससर्ज विविधाः प्रजाः ॥
ताः शृणु त्वं महाप्राज्ञ कथयामि समासतः ॥३॥
तस्यां पुत्रसहस्राणि वीरिण्यां पंच वीर्यवान् ॥
आश्रित्य जनयामास दक्ष एव प्रजापतिः ॥४॥
एतान्सृष्टांस्तु तान्दृष्ट्वा नारदः प्राह वै मुनिः ॥
सर्वं स तु समुत्पन्नो नारदः परमेष्ठिनः ॥५॥
श्रुतवान्वा कश्यपाद्वै पुंसां सृष्टिर्भविष्यति ॥
दक्षस्येव दुहितृषु तस्मात्तानब्रवीत्तु सः ॥६॥
अजानतः कथं सृष्टिं बालिशा वै करिष्यथ ॥
दिशं कांचिदजानंतस्तस्माद्विज्ञाय तां भुवम् ॥७॥
इत्युक्ताः प्रययुस्सर्वे आशां विज्ञातुमोजसा ॥
तदंतं न हि संप्राप्य न निवृत्ताः पितुर्गृहम् ॥८॥
तज्ज्ञात्वा जनयामास पुनः पंचशतान्सुतान् ॥
तानुवाच पुनस्सोऽपि नारदस्सर्वदर्शनः ॥९॥
नारद उवाच ॥
भुवो मानमजानंतः कथं सृष्टिं करिष्यथ ॥
सर्वे हि बालिशाः किं हि सृष्टिकर्तुं समुद्यताः ॥१०॥
सूत उवाच ॥
तेऽपि तद्वचनं श्रुत्वा निर्यातास्सर्वतोदिशम् ॥
सुबलाश्वा दक्षसुता हर्यश्वा इव ते पुरा ॥११॥
अनंतं पुष्करं प्राप्य गतास्तेऽपि पराभवम् ॥
अद्यापि न निवर्तंते समुद्रेभ्य इवापगाः ॥१२॥
तदाप्रभृति वै भ्राता भ्रातुरन्वेषणे रतः ॥
प्रयातो नश्यति मुने तन्न कार्य्यं विपश्चिता ॥१३॥
तांश्चापि नष्टान्विज्ञाय पुत्रान्दक्षः प्रजापतिः ॥
स च क्रोधा द्ददौ शापं नारदाय महात्मने ॥१४॥
कुत्रचिन्न लभस्वेति संस्थितिं कलहप्रिय ॥
तव सान्निध्यतो लोके भवेच्च कलहस्सदा ॥१५॥
सांत्वितोऽथ विधात्रा हि स दक्षस्तु प्रजापतिः ॥
कन्याः षष्ट्यसृजत्पश्चाद्वीरिण्यामिति नः श्रुतम् ॥१६॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥१७॥
द्वे चैवं ब्रह्मपुत्राय द्वे चैवाङ्गिरसे तदा ॥
द्वे कृशाश्वाय विदुषे तासां नामानि मे शृणु ॥१८॥
अरुंधती वसुर्य्यामिर्लम्बा भानुर्मरुत्वती ॥
संकल्पा च मुहूर्ता च संध्या विश्वा च वै मुने ॥१९॥
धर्मपत्न्यो मुने त्वेतास्तास्वपत्यानि मे शृणु ॥
विश्वेदेवास्तु विश्वायास्साध्यान्साध्या व्यजायत ॥२०॥
मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा ॥
भानोस्तु भानवस्सर्वे मुहूर्तायां मुहूर्तजाः ॥२१॥
लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ॥
पृथिवी विषमस्तस्यामरुन्धत्यामजायत ॥२२॥
संकल्पायास्तु सत्यात्मा जज्ञे संकल्प एव हि ॥
अयादया वसोः पुत्रा अष्टौ ताञ्छृणु शौनक ॥२३
अयो धुवश्च सोमश्च धरश्चैवानिलोऽनलः ॥
प्रत्यूषश्च प्रभासश्च वसवाऽष्टा च नामतः ॥२४॥
अयस्य पुत्रो वैतण्डः श्रमः शांतो मुनिस्तथा ॥
ध्रुवस्य पुत्रो भगवान्कालो लोकभावनः ॥२५॥
सोमस्य भगवान्वर्चा वर्चस्वी येन जायते ॥
धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ॥२६॥
मनोहरायाश्शिशिरः प्राणोऽथ रमणस्तथा ॥
अनिलस्य शिवा भार्य्या यस्याः पुत्राः पुरोजवः ॥२७॥
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥
अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रियावृते ॥२८॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः ॥
अपत्यं कृत्तिकानां तु कार्तिकेय इति स्मृतः ॥२९॥
प्रत्यूषस्य त्वभूत्पुत्र ऋषिर्नाम्ना तु देवलः ॥
द्वौ पुत्रौ देवलस्यापि प्रजावन्तौ मनीषिणौ ॥३०॥
बृहस्पते तु भगिनी वरस्त्री ब्रह्मचारिणी ॥
योगसिद्धा जगत्कृत्स्नं समंताद्व्यचरत्तदा ॥३१॥
प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य च ॥
विश्वकर्मा महाभाग तस्य जज्ञे प्रजापतिः ॥३२॥
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्द्धकिः ॥
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ॥३३॥
यस्सर्वासां विमानानि देवतानां चकार ह ॥
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥३४॥
मतांतरमाह ॥
रैवतोऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥
अजैकपादहिर्बुध्न्यो बहुरूपो महानिति ॥३९॥
सरूपायां प्रसूतस्य स्त्रियां रुद्रश्च कोटिशः ॥
तत्रैकादशमुख्यास्तु तन्नामानि मुने शृणु ॥३६॥
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ॥
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ॥३७॥
वृषाकपिश्च शम्भुश्च कपर्दी रैवतस्तथा ॥
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥३८॥
शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ॥
शृणु कश्यपपत्नीनां नामानि मुनिसत्तम ॥३९॥
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां सर्गवर्णनं नामैकऽत्रिंशोध्यायः ॥३१॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP