संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
षडङ्गार्चनम्

ललितार्चन चंद्रिका - षडङ्गार्चनम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


अथ श्रीदेव्यङ्गे अग्नीशासुरवायव्यकोणेषु मध्ये दिक्षु च पूर्वोक्तविधिना मूलेन षडङ्गयुवतीः पूजयेत् । यथा
४ कएईलह्रीं हृदयाय नमः
हृदयशक्तिश्रीपादुकां पूजयामि
४ हसकहलह्रीं शिरसे स्वाहा
शिरश्शक्तिश्रीपादुकां पूजयामि
४ सकलह्रीं शिखायै वषट्
शिखाशक्तिश्रीपादुकां पूजयामि
४ कएईलह्री कवचाय हुं
कवचशक्तिश्रीपादुकां पूजयामि
४ हसकहलह्रीं नेत्रत्रयायं वौषट्
नेत्रशक्तिश्रीपादुकां पूजयामि
४ सकलह्रीं अस्त्राय फट्
अस्त्रशक्तिश्रीपादुकां पूजयामि

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP