संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| अथ जपप्रकरणम् ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - अथ जपप्रकरणम् 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र अथ जपप्रकरणम् Translation - भाषांतर ओं अस्य श्री सौभाग्यविद्येश्वरी ब्रह्मविद्या महामन्त्रस्यओं ऐं ह्रीं श्री आनन्दभैरवाय ऋषये नमः ( शिरसि )ओं ऐं ह्रीं श्री पङ्क्त्यै छन्दसे नमः ( मुखे )ओं ऐं ह्रीं श्री श्रीलळिताम्बिकायै देवतायै नमः ( हृदये )ओं ऐं ह्रीं श्री क ए ई ल ह्रीं बीजाय नमः ( गुह्ये )ओं ऐं ह्रीं श्री सकलह्रीं शक्तये नमः ( पादयोः )ओं ऐं ह्रीं श्री ह स क ह ल ह्रीं कीलकाय नमः ( नाभौ )ओं ऐं ह्रीं श्री श्रींलळिताम्बिकाप्रीत्यर्थे जपे विनियोगाय नमः ( करसंपुटे )इति विन्यस्यओं ऐं ह्रीं श्री क ए ई ल ह्रीं ह स क ह ल ह्रींस क ल ह्रीं नमः इति त्रिः व्यापकं च विधाय ( सर्वाङ्गे )ओं ऐं ह्रीं श्री क ए ई ल ह्रीं सर्वज्ञताशक्तिधाम्ने अङ्गुष्ठाभ्यां नमः ओं ऐं ह्रीं श्री ह स क ह ल ह्रीं नित्यतृप्तताशक्तिधाम्ने तर्जनीभ्यां नमःओं ऐं ह्रीं श्री स क ल ह्रीं अनादिबोधताशक्तिधाम्ने मध्यमाभ्यां नमः ओं ऐं ह्रीं श्री क ए ई ल ह्रीं स्वतन्त्रताशक्तिधाम्ने अनामिकाभ्यां नमः ओं ऐं ह्रीं श्री ह स क ह ल ह्रीं नित्यमलुप्तताशक्तिधाम्ने कनिष्ठिकाभ्यां नमःओं ऐं ह्रीं श्री सकलह्रीं अनन्तताशक्तिधाम्ने करतलकरपृष्ठाभ्यां नमःओं ऐं ह्रीं श्री क ए ई ल ह्रीं सर्वज्ञताशक्तिधाम्ने हृदयाय नमःओं ऐं ह्रीं श्री ह स क दृ ल ह्रीं नित्यतृप्तताशक्तिधाम्ने शिरसे स्वाहाओं ऐं ह्रीं श्री सकहल्ह्रीं अनादिबोधताशक्तिधाम्ने शिखायै वषट्ओं ऐं ह्रीं श्री क ए ई ल ह्रीं स्वतन्त्रताशक्तिधाम्ने कवचाय हुम् ओं ऐं ह्रीं श्री ह स क ह ल ह्रीं नित्यमलुप्तताशक्तिधाम्नेनेत्रत्रयाय वौषट् ओं ऐं ह्रीं श्री अनन्तताशक्तिधाम्ने अस्त्राय फट् इति विन्यस्यओं ऐं ह्रीं श्री ऐं क्लीं सौःओं ऐं ह्रीं श्री ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतयेवर वरद सर्वजनं मे वशमानय स्वाहाओं ऐं ह्रीं श्री अहं ब्रह्मास्मि, तत्त्वमसि, अयमात्मा ब्रह्म, प्रज्ञानं ब्रह्म इति बालादिमन्त्रान् सकृत् जप्त्वा ओं ऐं ह्रीं श्री द्रां सर्वसंक्षोभिणीओं ऐं ह्रीं श्री द्रीं सर्वविद्राविणी, ओं ऐं ह्रीं श्रीं क्लीं सर्वाकर्षिणीओं ऐं ह्रीं श्री ब्लूं सर्ववशङ्करी, ओं ऐं ह्रीं श्रीं सः सर्वोन्मादिनीओं ऐं ह्रीं श्री क्रों सर्वमहाङ्कुशा, ओं ऐं ह्रीं श्रीं ह् स्ख्फ्रें सर्वखेचरीओं ऐं ह्रीं श्री ह् सौं, सर्वबीजा, ओं ऐं ह्रीं श्रीं ऐं सर्वयोनिमुद्रा ओं ऐं ह्रीं श्री ऐं सर्वत्रिखण्डाइति मुद्राः प्रदर्श्यओं भूर्भुवस्सुवसरों इति दिग्बन्धनंकृत्वा( ध्यानम् )ध्यायेत् कामेश्वराङ्कस्थां कुरुविन्दमणिप्रभां शोणांबरस्रगालेपां सर्वाङ्गीणविभूषणाम् ।सौन्द्रयशेवधिं सेषुचापपाशाङ्कुशोज्ज्वलांस्वभाभिरणिमाद्याभिः सेव्यां सर्वनियामिकाम् ।सच्चिदानन्दवपुषं सदयापाङ्गविभ्रमांसर्वलोकैकजननीं स्मेरास्यां लळिताम्बिकाम् ॥इति ध्यात्वाओं ऐं ह्रीं श्री लं पृथिव्यात्मिकायै श्रीलळिताम्बिकायै नमःलं पृथिव्यात्मकं गन्धं कल्पयामि नमःओं ऐं ह्रीं श्री आकाशात्मिकायै श्रीलळिताम्बिकायै नमःहं आकाशात्मकं पुषं कल्पयामि नमः ओं ऐं ह्रीं श्री यं वाय्वात्मिकायै श्रीलळिताम्बिकायै नमःयं वाय्वात्मकं धूपं कल्पयामि नमः ओं ऐं ह्रीं श्री रं वह्न्यात्मिकायै श्रीलळिताम्बिकायै नमःरं वह्न्यात्मकं दीपं कल्पयामि नमः ओं ऐं ह्रीं श्री वं अमृतात्मिकायै श्रीलळिताम्बिकायै नमःवं अमृतात्मकं नैवेद्यं कल्पयामि नमः ओं ऐं ह्रीं श्री सं सर्वप्रकृत्यात्मिकायै श्रीलळिताम्बिकायै नमःसं सर्वप्रकृत्यात्मकं ताम्बूलं कल्पयामि नमः ओं ऐं ह्रीं श्री श्रीलळिताम्बिकायै नमःसमस्तराजोपचारन् कल्पयामि नमः ओं ऐं ह्रीं श्री श्रीलळिताम्बिकायै नमःअनन्तकोटिसाष्टाङ्गनमस्कारान् कल्पयामि नमः इति पञ्चोपचारं कुर्वीत । N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP