संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अथ पञ्चकामदुघा :

ललितार्चन चंद्रिका - अथ पञ्चकामदुघा :

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


४ मूलविद्या श्री विद्या कामदुधांबा श्री ४ ओं ह्रीं हंसः संजीविनि जूं जीवं प्राणग्रन्थिस्थं कुरु कुरु सः स्वाहा अमृतपीठेश्वरी कामदुधाबाश्री पादुकां पूजयामि ॥ ४ वद वद वाग्वादिनि हे स्रैं क्लिन्न क्लेदिनि महाक्षोभं कुरु कुरु ह् स्क्लीं ओं मोक्षं कुरु कुरु ह् स्स्रौः सुधासुः कामदुघांबाश्रीपादुकां पूजयामि ॥ ४ ऐं प्लूं झ्रौं जृं सः अमृते अम्रुतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृत स्रावयस्रावय स्वाहा अमृतेश्वरीकामदुघांबाश्रीपादुकां पूजयामि ॥ ४ ओं श्रीं ह्रीं क्लीं ओं नमो भगवति माहेश्वरि अन्नपूर्णे ममाभिलषितमन्नं देहि स्वाहा अन्नपूर्णेश्वरीकामदुघांबाश्रीपादुकां पूजयामि ॥ अथ रत्नपञ्चकं :-
४ मूलविद्या श्रीविद्या रत्नांबाश्रीपादुकां पूजयामि ॥४॥ जझरी महाचंडतेजः संकर्षिणि कालमंथाने हः सिद्धलक्षीरत्नांबां श्रीपादुकां पूजयामि ॥ ४ ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं नमो भगवति राजमातंगीश्वरि सर्वजनमनोहरि सर्वमुखरंजिनि क्लीं ह्रीं श्रीं सर्वराजवशंकरि सर्वस्त्रीपुरुषवशंकरि सर्वदुष्टमृगवंशकरि सर्वसत्त्ववशंकरि सर्वलोकवशंकरि सर्वजने मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं राजमातंगीश्वरीरत्नांबाश्रीपादुकां पूजयामि ॥ ४ श्रीं ह्रीं श्रीं भुवनेश्वरीरत्नांबाश्रीपादुकां पूजयामि ॥ ४ ऐं ग्लौं ऐं नमो भगवति वार्त्तालि वार्त्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः । रुन्धे रुन्धिनि नमः । जम्भे जम्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तम्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तम्भिनि नमः । सर्वदुष्टप्रदुष्टानां सर्वेषां सर्वेवाक्चित्तचक्षुर्मुखगतिजिह्रा स्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् ॥ वाराहीरत्नांबाश्रीपादुकां पूजयामि ॥ अथ षट्दर्शनानि :-
४ तारे तुत्तारे तुरे स्वाहा - तारादेव्यधिष्ठित वौद्धदर्शन श्री पादुकां पूजयामि ॥ ४ वेदगायत्रीब्रह्मदेवताधिष्ठितवैदिकदर्शन श्रीपादुकां पूजयामि ॥ ४ ओं हौं रुद्रदेवताधिष्ठितशैवदर्शन श्रीपादुकां पूजयामि ॥ ४ ओं नमो नारायणाय विष्णुदेवताधिष्ठितवैष्णवदर्शनश्रीपादुकां पूजयामि ॥ ४ ह्रीं भुवनेश्वरीदेवताधिष्ठितशक्तिदर्शनश्रीपादुकां पूजयामि ॥ इति संपूज्य ४ ऐं क्लीं सौः क्लीं ऐं ऐं क्लीं सौः श्रियोगबालाश्रीपादुकां पूजयामि ॥ इत्यभ्यर्च्य भूतशक्तयः यजेत् ॥ यथा :-
४ उ ऊ ओ ग ज ड द व ल ळ पृश्वीशक्तिश्रीपादुकां पूजयामि ॥
४ ऋ ऋ औ घ ज्ञ ढ ध भ व स जलशक्ति श्री०
४ इ ई ऐ ख छ ठ थ फ र क्ष अग्निशक्ति श्री०
४ अ आ ए क च ट त प य ष वायुशक्ति श्री०
४ लृ लृ अं ङ ञ ण न म श ह आकाशशक्ति श्री०

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP