संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
मातृकान्यासः ।

ललितार्चन चंद्रिका - मातृकान्यासः ।

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


४ अस्य श्रीमातृकासरस्वतीन्यासमहामन्त्रस्य
४ ब्रह्मणे ऋषये नमः ( शिरसि )
४ गायत्रीछन्दसे नमः ( मुखे )
४ श्रीमातृकासरस्वतीदेवतायै नमः ( हृदि )
४ हल्भ्यो बीजेभ्यो नमः ( गुह्यं )
४ स्वरेभ्यः शक्तिभ्यो नमः ( पादयोः )
४ बिन्दुभ्यः कीलकेभ्यो नमः ( नाभौ )
४ मम श्रीविद्याङ्गत्वेन न्यासे विनियोगाय नमः ( करसंपुटे )
सर्वमातृकया त्रिर्व्यापकं सर्वाङ्गे अञ्जलिना कुर्यात् ।
४ अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः
४ इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः
४ उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः
४ एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः
४ ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः
४ अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठाभ्यां नमः
४ अं कं खं गं घं ङं आम् हृदयाय नमः
४ इं चं छं जं झं ञं ईं शिरसे स्वाहा
४ उं टं ठं डं ढं णं ऊं शिखायै वषट
४ एं तं थं दं धं नं ऐं कवचाय हुं
४ ओं पं फं वं भं मं औं नेत्रत्रयाय वौषट
४ अं यं रं लं वं शं षं सं हं ळं क्षं अः अस्त्राय फट्

ध्यानम्
पञ्चाषट्र्णभेदैर्विहितवदनदोःपादयुक्कुक्षिवक्षोदेशां
भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ।
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणामब्जसंस्था -
मच्छाकल्पामतुच्छस्तनजधनभरां भारतीं तां नमामि ॥
इति ध्यात्वा मनसा पुष्पाञ्चलिं दत्वा मातृकाः त्रितारीपूर्विकाः स्वाङ्गेषु न्यसेतू ।
४ अं नमः ( शिरसि )
४ आं नमः ( मुखवृत्ते )
४ इं नमः ( दक्षणेत्रे )
४ ईं नमः ( वामनेत्रे )
४ उं नमः ( दक्षकर्णे )
४ ऋ नमः ( दक्षनासापुटे )
४ ॠ नमः ( वामनासापुटे )
४ लृं नमः ( दक्षगण्डे )
४ लृं नमः ( वामगण्डे )
४ एं नमः ( अधरोष्ठे )
४ ऐ नमः ( अधरोष्ठे )
४ ओं नमः ( ऊर्ध्वदन्तपङ्क्तौ )
४ औं नमः ( अधोदन्तपङ्क्तौ )
४ अं नमः ( शिरसि मुखान्ततः जिव्हाग्रे )
४ अः नमः ( मुखान्ते कण्ठे )
४ कं नमः ( दक्षबाहुमूले )
४ खं नमः ( तन्मध्यसन्धौ दक्षकर्परे )
४ गं नमः ( तन्मणिबन्धे )
४ घं नमः ( तदङ्गुलीमूले )
४ ङं नमः ( तदङ्गुलयग्रे )
४ चं नमः ( बायबाहुमूले )
४ छं नमः ( तन्मध्यसन्धौ )
४ जं नमः ( तन्मणिबन्धे )
४ झं नमः ( तदङ्गुलिमूले )
४ ञं नमः ( तदङ्गुल्यग्रे )
४ टं नमः ( दक्षोरुमूले )
४ ठं नमः ( तज्जानुनि )
४ डं नमः ( तज्जङ्धापादसन्धौ तद्गुल्फ )
४ ढं नमः ( तदङ्गुलिमूले )
४ णं नमः ( तदङ्गुल्यग्रे )
४ तं नमः ( वामोरुमूले )
४ थं नमः ( तज्जानुनि )
४ दं नमः ( तज्जङ्धापादसन्धौ तद्गुल्फे )
४ धं नमः ( तदङ्गुलिमूले )
४ नं नमः ( तदङुल्यग्रे )
४ पं नमः ( दक्षपार्श्वें )
४ फं नमः ( वामपार्श्वें )
४ बं नमः ( पृष्ठे )
४ भं नमः ( नाभौ )
४ मं नमः ( जठरे )
४ यं नमः ( हृदि )
४ रं नमः ( दअस्कंधे )
४ लं नमः ( अपरगले, गलपृष्ठे ककुदि )
४ वं नमः ( वामकक्षे, वामस्कन्धे )
४ शं नमः ( हृदयादिदक्षकराङ्गुल्यन्तम् )
४ षं नमः ( हृदयादिवामकराङ्गुल्यन्तम् )
४ सं नमः ( हृदयादिदक्षपादाङ्गुल्यन्तम् )
४ हं नमः ( हृदयादिवामपादाङ्गुल्यन्तम् )
४ ळं नमः ( हृदयादिगुह्यान्तम् )
४ क्षं नमः ( हृदयादिमूर्धान्तम् )

करशुद्धिन्यासः
४ अं मध्यमाभ्यां नमः
४ आं अनामिकाभ्यां नमः
४ सौः कनिष्ठिकाभ्यां नमः
४ अं अङ्गुष्ठाभ्यां नमः
४ आं तर्जनीम्यां नमः
४ सौः करतलकरपृष्ठाभ्यां नमः ।

आत्मरक्षान्यासः
४ ह्रीं क्लीं सौः देव्यात्मासनाय नमः ।
इति स्वस्य मूलाधारे न्यस्य
४ ऐं क्लीं सौः महात्रिपुरसुन्दरि आत्मानं रक्ष रक्ष इति हृदये अञ्जलिं दद्यात् ।

चतुरासनन्यासः
४ हैं ह् क्लीं, ह् सौः श्रीचक्रासनाय नमः
४ ह् सैं ह् स क्लीं, ह् स्सौः सर्वमन्त्रासनाय नमः
४ ह्रीं क्लीं व्लें साघ्यसिद्धासनाय नमः ।
इति त्रिभिः मन्त्रैः मुहुर्मुहुः पुष्पक्षेपेण चक्रमन्त्रदेवतासनानि श्रीचक्रे न्यसेत् ।

बालाषाडङ्गन्यासः
४ ऐं हृदयाय नमः, क्लीं शिरसे स्वाहा, सौः शिखाये वषट् ऐं कवचाय हुऍंम्, क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ।

वशिन्यादिन्यासः
अं आं इं ईं उं ऊं ऋं ॠं लृं लृं एं ऐं
ओं औं अं अः, र्ब्लूं वशिनीवाग्देवतायै नमः ( शिरसि )
कं खं गं घं ङं कल्व्हीं कामेश्वरीवाग्देवतायै नमः( ललाटे )
चं छं जं झं ञं न्व्लीं मोदिनीवाग्देवतायै नमः ( भ्रूमध्ये )
टं ठं डं ढं णं य्लूं विमलावाग्देवतायै नमः ( कण्ठे )
तं थं दं धं नं ज्म्रीं अरुणावाग्देवतायै नमः ( हृदि )
पं फं बं भं मं ह्स्ल्व्यूं जयिनीवाग्देवतायै नमः ( नाभौ )
यं रं लं वं झम्यूं सर्वेश्वरीवाग्देवतायै नमः ( लिङ्गे )
शं षं सं हं ळं क्षं क्ष्म्रीं कौळिनीवाग्देवतायै नमः ( मूलाधारे )
इति न्यसेत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP