संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अथ मंत्रस्नानविधिः

ललितार्चन चंद्रिका - अथ मंत्रस्नानविधिः

'ललितार्चन चंद्रिका' अर्थात्‍ 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


मूलेनाचम्य मूलेन प्राणानायम्य श्रीलळिताम्बिकाप्रीत्यर्थं मन्त्रस्नानं करिष्ये इति सङ्कल्प्य जले पुरतः चतुरश्र मण्डलं परिगृह्य तत्र
ओं ब्रह्माण्डोदरतीर्थानि करैः सृष्टानि ते रवे ।
ते सत्येन मे देव तीर्थ देहि दिवाकर
इति सूर्यमभ्यर्च्य
आवाहयामि त्वां देवि
स्नानार्थमिह सुन्दरि ।
एहि गङ्गे नमस्तुभ्यं
सर्वतीर्थसमन्विते ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेsस्मिन् सन्निधिं कुरु ॥
इति गङ्गां प्रार्थ्य
ओं ऐं ह्रीं श्रीं ओं नमो भगवत्यम्बे अम्बालिके महामालिन्येह्येहि भगवत्यशेषतीर्थालवाले ह्रीं श्रीं शिवजटाधिरूढे गङ्गे गङ्गांबिके स्वाहा इति गङ्गामनुं सकृदुच्चार्य
ओं ऐं ह्रीं श्री ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः
क्रों गङ्गादिसर्वतीर्थान्यावाहयामि
इत्यङ्कुशमुद्रया तीर्थान्यावाह्य
ओं सर्वानन्दमयीमशेषदुरितध्वंसां मृगाङ्कप्रभां
त्र्यक्षां चोर्ध्वकरद्वयेन दधतीं पाशं सृणिञ्च क्रमात् ।
दोर्भ्या चामृतपूर्णरत्नकलशं मुक्ताक्षमालां परां
गङ्गासिन्धुसरिद्वयादिसहितां श्री तीर्थशक्तिं भजे ॥
इति श्रीतीर्थशक्तिं नत्वा धेनुमुद्रया अमृतीकृत्य
ओं ऐं ह्रीं श्रीं वं इति सप्तधा अभिमन्त्र्य मूलेन च सप्तवारमभिमन्त्र्य
मूलेन स्वमूर्ध्नि त्रीनुदकाञ्जलीन् दत्वा मूलेन त्रिः पीत्वा
ओं ऐं ह्रीं श्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं सकलहीं
श्रीलळिताम्बिकां तर्पयामि इति त्रिः तर्पणञ्च विधाय पुनः मूलेन
त्रिः आत्मानं प्रोक्ष्य वाससी परिधाय आचम्य
कामेश्वरमंत्रेण दशधाभिमन्त्रितभस्मधारणं
मूलेन कुङ्कुमतिलकधारणञ्च कार्यम् ।
कामेश्वरमन्त्रः ।
ओं ऐं ह्रीं श्रीं
ह स क्ष म ल य ऊऍं
स ह क्ष म ल व र य ऊऍं
य र ल व क्ष म य ऊऍं

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP