संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
तान्त्रिकी सन्ध्या

ललितार्चन चंद्रिका - तान्त्रिकी सन्ध्या

'ललितार्चन चंद्रिका' अर्थात्‍ 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


मूलेन आचम्य ओष्ठौ जलेन द्विः परिमृज्य सकृदुपस्पृश्य चक्षुषी नासिके, श्रोत्रे अंसे, नाभिं, हृदयं, शिरश्चावमृश्य त्रिः प्राणानायम्य श्रीलळिताम्बिकाप्रीत्यर्थं मन्त्रसन्ध्यां करिष्ये इति सङ्कल्प्य ताम्रादिपात्रे जलमादाय
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु कावेरि जलेsस्मिन् सन्निधिं कुरु ॥
इति गङ्गाद्याः अभ्यर्च्य
“ ओं क्रों गङादिसर्वतीर्थान्यावहयामि ”
इत्यावाह्य धेनुमुद्रया अमृतीकृत्य ‘ वं ’ इति सलिलबीजेन सप्तवारं तथा मूलेन च सप्तवारं अभिमन्त्र्य तदंभसा स्वात्मानं त्रिः मूलेन प्रोक्ष्य अञ्जलिना सलिलमादाय ओं, ह्रां, ह्रीं, ह्रूं, सः मार्ताण्डभरैवाय प्रकाशशक्तिसहिताय स्वाहा । इति
सवित्रे त्रिरर्घ्यं दत्वा
ओं ह्रां ह्रीं हं सः श्रीमार्ताण्डभैरवं सवितारं तर्पयामि । इति त्रिवारं संतर्प्य तन्मण्डले श्रीचक्रमनुचिन्त्य तत्र बिन्दुमध्ये “ जपाकुसुमशोणाङ्ग त्रिनेत्रं चन्द्रशेखरं सृणिपाशेक्षुकोदण्डं कुसुमेषुधरं स्मरेत् ” इति श्रीकामेश्वरं ध्यात्वा, तदङ्के
बालार्कायुततेजसां त्रिणयनां रक्ताम्बरोल्लासिनीं
नानालङ्कृतिराजमानवपुषं बालोडुराट्शेखराम् ।
हस्तैरिक्षु धनुः सृणिं सुमशरान् पाशं मुदा बिभ्रतीं
श्रीचक्रस्थितसुन्दरीं त्रिजगतामाधारभूतां स्मरेत् ॥
इति श्रीलळिताम्बिकाञ्च ध्यात्वा श्रीत्रिपुरागायत्रीमुच्चार्य यथा ( ओं ऐं ह्रीं श्रीं क ए इ ल ह्रीं त्रिपुरसुन्दरि विह्महे ।
ह स क ह ल ह्रीं पीठकामिनि धीमहि ।
सकलह्रीं तन्नः क्लिन्ने प्रचोदयात ।
इति त्रिपुरागायत्री ) श्रीलळिताम्बिकायै इदमर्घ्यं दत्तं, न मम इति श्रीदेव्यै त्रिवर्घ्यं दत्वा
ओं ऐं ह्रीं श्रीं मूलं साङ्गां सायुधां सशक्तिकां सवाहनां सपरिवारां श्रीलळिताम्बिकां तर्पयामीति त्रिः तर्पणञ्च विधाय मूलेनाचम्य स्वशिरसि मृगीमुद्रया गुरुं परमगुरुं, परमेष्ठिगुरुञ्च तत्तन्नामपूर्वकं विभाव्य सन्ध्याङ्गत्वेन ऋष्यादिन्यासपूर्वकम् अष्टोत्तरशतवारं सौभाग्यविद्यां जपेत् ॥
इति श्रीजोश्युपाह्रमहादेवशर्मतनूजेन श्रीमदम्बानन्दनाथान्तेवासिना ‘ योगीशानन्दनाथ ’ इति दीक्षानामशालिना नीलकण्ठशर्मणा उद्धृतायां श्रीललितार्चनचंद्रिकायां काल्यकृतादिमन्त्रसन्ध्यान्तविधिर्नाम प्रथम प्रकरणं समाप्तम् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP