संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अथ पञ्चकोशाः

ललितार्चन चंद्रिका - अथ पञ्चकोशाः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


४ मूलविद्या श्रीविद्या कोशांबाश्रीपादुकां पूजयामि ॥ ४ ओं ह्रीं हंसः सोहं स्वाहा परंज्योतिकोशांबाश्रीपादुकां पूजयामि ॥ ४ ओं परानिष्कलशांभवीकोशांबाश्रीपादुकां पूजयामि ॥ ४ हंसः अजपाकोशांबाश्रीपादुकां पूजयामि ॥ ४ अं ० क्षं मातृकाकोशांबाश्रीपादुकां पूजयामि ॥
अथ कल्पलता पञ्चकं :- ४ मूलघिद्या श्रीविद्या कल्पलतांवाश्रीपादुकां पूजयामि ॥ ४ ह्रीं क्लीं ऐं ब्लूं स्त्रीं पञ्च कामेश्वरीकल्पलतांबाश्रीपादुकां पूजयामि ॥ ४ ओं ह्रीं ह् स्रैं ह्रीं ओं सरस्वत्यै नमः पारिजातेश्वरीकल्पलतांबाश्रीपादुकां पूजयामि ॥ ४ ऐं क्लीं सौः कुपारीकल्पलतांबाश्रीपादुकां पूजयामि ॥ ४ ऐं क्लीं सौः कुमारीकल्पलतांबाश्रीपादुकां पूजयामि ॥ ४ द्रां द्रीं क्लीं ब्लूं सः पञ्चबाणेश्वईकल्पलतांबा श्रीपादुकां पूजयामि ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP