संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
अथ मूलदेवता स्तुतिः

ललितार्चन चंद्रिका - अथ मूलदेवता स्तुतिः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


कल्याणवृष्तिभिरिवामृतपूरिताभि -
र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भक्तिमतां जनानाम् ॥१॥
एतावदेव जननि स्पृहणीयमास्ते
त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे
सांनिध्यमुद्यदरुणायतसोदरस्य
त्वद्विग्रहस्य सुधया परयाssप्लुतस्य ॥२॥
ईशित्वभावकलुषाः कतिनाम सन्ति
ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः ।
एकः स एव जननि स्थिसिद्धिरास्ते
यः पादयोस्तव सकृत् प्रणतिं करोति ॥३॥
लब्ध्वा सकृत् त्रिपुरसुन्दरी तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।
कन्दर्पभावसुभगास्त्वयि भक्तिभाजः
संमोहयन्ति तरुणीर्भुबनत्रयेषु ॥४॥
ह्रींकारमेव तव नाम गृणान्ति वेदाः
मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।
यत्संस्मृतौ थमभटादिभयं विहाय
दीव्यन्ति नन्दनवने सह लोकपालैः ॥५॥
हन्तु पुरामधिगलं परिपूर्यमाणः
क्रूरः कथं नु भविता गरलस्य वेगः ।
आश्वासनाय किल मातरिदं तबार्धं ।
देहस्य शश्वदमृताप्लुतशीतलस्य ॥६॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते
देवि त्वदङ्घ्रि सरसीरुहयौः प्रणामः ।
किञ्च स्फुरन्मुकुटमुज्जवलमातपत्रं
द्वे चामरे च वसुधां महतीं दवाति ॥७॥
कल्पदुमैरभिमतप्रतिपादनेषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥८॥
हन्तेतरेष्वपि मनांसि निधाय चान्ये
भक्ति वहन्ति किल पामरदैवतेषु ।
त्वामेव देवि मनस वचसा स्मरामि
त्वामेव नौमि शरणं जगति त्वमेव ॥९॥
लक्ष्येषु सत्स्वपि त्तथाक्षिविलोकनाना -
मालोकय त्रिषुरसुन्दरि मां कथञ्चित् ।
नूनं मयापि सदृशं करुणैकपात्रं
जातो जतिष्यति जनो न च जायते च ॥१०॥
ह्रीं ह्रींमिति प्रतिदिनं जपतां जनानां
कि नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमाननीयां -
स्तान् सवेते महुमती स्वयमेव लक्ष्मीः ॥११॥
सम्मत्कराणि सकलेन्द्रियनन्द्रनानि
साम्राज्यदानकुशलानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरितौघहरोद्यतानि
मामेव मातरनिशं कलयत्तु नान्यम् ॥१२॥
कल्पोपसंहरणकल्पितताण्डवस्य
देवस्य खण्डपरशोः परमेश्वरस्य ।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयते तव मूर्तिरेका ॥१३॥
लग्नं सदा भक्तु मातरिदं तवार्धं
तेजाः परं बहुलकुंकुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंस
मध्ये त्रिकोणमुदितं परमामृतार्दम् ॥१४॥
ह्रींकारमेव तव धाम तदेव रूपं
त्वन्नाम सुन्दरि सरोजनिवासमूले ।
त्वत्तेजसा परिणतं जगदादि मूलं
सङ्गं तनोतु सरसौरुहसङ्गमस्य ॥१५॥
होंकारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।
तस्य क्षोणिभुजो भवन्ति वशगाः लक्ष्मीश्चिरस्थायिनी
वाणीनिर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः

प्रदक्षिणनमस्कार जपस्तोत्रां ते -
बिंदौ - ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः श्रीमहाशक्त्यै नमः गंधाक्षतपुष्पाणि कल्पयामि नमः । ६ श्रीमहाराज्ञयै नमः । धूपं कल्पयामि नमः ॥ ६ श्रीमहाशक्त्यै नमः दीपं कल्पयामि नमः ॥ ६ श्रीमहाशक्त्यै नमः नैवेद्यं कल्पयामि नमः ॥ ६ श्रीमहाशक्त्यै नमः तांबूलं कल्पयामि नमः । इत्युपचर्य । ६ मूलं श्रीमहाशक्तिश्रीपादुकां तर्पयामि इत्यष्टवारं संतर्प्य ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP