संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
नवमावरणम्

ललितार्चन चंद्रिका - नवमावरणम्

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


बिन्द्वाभिन्नपरब्रह्मात्मके बिन्दुचक्रे ४ मूलं लळिताम्बाश्रीपादुकां पूजयामि इति श्रीदेवीं पूजयेत् । ततः एषा परापररहस्ययोगिनी सर्वानन्दमये चक्रे समुद्रा ससिद्धिः सायुधः सशक्तिः सवाहना सपरिवारा सर्वोपचारैः संपूजिताsस्तू इत्यभ्यर्च्य पुनः ।
४ मूलं श्रीलळितामहाचक्रेश्वरीश्रीपादुकां पूजयामि नमा इत्यभिपूज्य
४ ऐं इति योनिमुद्रां प्रदर्शयेत् ।
अभीष्टसिद्धिं मे देहि शरणागतवत्सले ।
भक्त्या समर्पये तुभ्यं नवमावरणार्चनम् ॥
एवं नवमावरणामिष्ट्वा पूर्णाभिषिक्तश्चेत्
ओं ऐं ह्री श्रीं ह स क ल ह्री ह स क ह ल ह्रीं स क ल ह्रीं श्रीकामेश्वरश्रीपादुकां तर्पयामि ॥ अष्टवारम् ॥
ओं ऐं ह्रीं श्रीं ह स क ल ह्रीं ह स क ह ल ह्रीं सकल ह्रीं श्रीलोपामुद्रांबाश्रीपादुकां तर्पंयामि ।३।
४ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्री षोडशाक्षरी विद्यांबा श्री० तपयामि ॥ त्रिवारं ॥
४ सौः पराभट्टारिकांबाश्रीपा० तर्पयामि ॥ त्रीः ॥
४ श्रीषोडशी षोडशाक्षरी महाविद्यांबा श्री० त० ॥त्रिः ॥
इति चक्रमध्यगतविंदौ ॥ ततः स्वशिरसि महाबिंदौः । ४ ऐं क्लीं सौं ऐं ग्लौं ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह सौं स्हौः श्रीगुरुनाथसंविदंबाश्रीपादुकां तर्पंयामि ॥ इति त्रिस्संतर्प्य ॥
ततः ४ षोशशाक्षरी श्रीषोडशाक्षरीमहाविद्यांवाश्रीपादुकां पूजयामि इति संपूज्य एषा सर्वयंत्रेश्वरी सर्वमंत्रेश्वरी सर्वतंत्रेश्वरी सर्वसिद्धेश्वरी सर्ववीरेश्वरी सर्वयोगेश्वरी सर्वविद्येश्वरी सर्वपीठेश्वरी सर्वजगदुप्पत्तिस्थितिमातृकामहाचक्रे समुद्रा ससिद्धिः सायुधा सशक्तिः सवाहना सपरिवारा सर्वोपचारैः सम्पूजितास्तु इति समष्ट्यर्चनञ्च पुष्पाञ्जलिना कृत्वा ततः ४ क ए ई ल ह स क ह ल सकल ह्रीं सर्व चक्रेश्वरी तुरीयांबाश्रीपादुकां पूजयामि इत्यभ्यर्च्य ओं ३ ऐं इति त्रिखंडामुदाञ्च प्रदर्श्य “ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यमखण्डावरनार्चनम् ॥ ” इति प्रार्थयेत् । सत्यवकाशे चतुराम्नायादिचतुस्समयदेवतान्तां सपर्या कुर्यात् । तद्यथा -
४ ह् स्रें ह् स्क्ल् लीं पूर्वाम्नायसमयदेवता उन्मनीश्रीपादुकां पूजयामि ॥ ४ ऐं क्लिन्नमदद्रवे कुलेश्वरि ह् सौः दक्षिणाम्नायसमयदेवताभोगिनीश्रीपादुकां पूजयामि ॥
४ ह स्ख्फ्रें ह् सौं भगवत्येम्बे ह् स्ख्फ्रें ह् स्ख्फ्रीं कुब्जिके ह् स्रं अधोरे अधोरमुखि चिं चिं किणिकिणि विच्चे ह् सौं ह् स्ख्फ्रें श्रीं ह्रीं ऐं पश्चिमाम्नायसमयदेवता कुब्जिका श्रीपादुकां पूजयामि ४ स्ख्फ्रें महाचण्डयोगे श्वऋ उत्तराम्नायसमय देवता कालिका श्रीपादुकां पूजयामि इति भूपुरादित्रिके, मन्वस्रादित्रिये, मध्यचक्रे, सर्वत्र, इति आभ्नायचतुष्कं इष्ट्वा सिंहासनेश्वरीः यजेत् ॥ तत्र पूर्वसिंहासने ४ ऐं क्लीं सौः बालाश्रींपादुकां पूजयामि ॥ ४ ह् स्रैं ह् स्क्लीं ह् स्रौः त्रिषुरभैरवीश्रीपादुकां पूजयामि ॥ ४ ह् स्रैं ह् स्क्लीं ह स्रौः संपत्प्रदाभैरवीश्रीपादुकां पूजयामि ॥ दक्षिणसिंहासने ४ ह्रीं ऐं ह् क्लीं ललिताश्रीपादुकां पूजयामि ॥ ४ क्लीं कामेश्वरीश्रीपादुकां पूजयामि ॥ ४ सैं क्लीं हैं ह् स्रौः रक्तनेत्रा श्रीपादुकां पूजयामि ॥ ४ क्लीं हैं ह् सौः हैं क्लीं सम्पत्प्रदाश्रीपादुकां पूजयामि ॥ पश्चिमे ४ ह्रीं हंसः संजीविनीश्रीपादुकां पूजयामि ॥ ४ वद वद वाग्वादिनि ह् स्नैं क्लिन्ने क्लेदिनि महाक्षोभं कुरु कुरुह स्क्ल्रीं ओं मोक्षं कुरु कुरु हंसः मृत्युञ्जयाश्रीपादुकां पूजयामि ॥ ४ ह्रीं क्लिन्ने ऐं क्रों नित्यमदद्रवे ह्रीं वज्रेशाश्रीपादुकां पूजयामि ॥ ४ ह् सै ह स्क्लीं ह् सौः त्रिपुरेशीभैरवीश्रीपादुकां पूजयामि ॥ ४ ह् क्लीं हैं ह् सौः ह् स्रौः हैं क्लीं संपत्प्रदाश्रीपादुकां पूजयामि ॥
उत्तरसिंहासने ४ ह् सैं सहकलह्रीं हंसः डामरेश्वरी श्रीपादुकां पूजयामि ॥ ४ ऐं सहकलह्रीं ह् स्स्क्फ्रें चैतन्यभैरवींश्रीपादुकां पूजयामि ॥ ४ डरलकसहैं डरलकसहीं डरलकसहौः षट्कूटा भैरवीश्रीपादुकां पूजयामि ॥ ४ हसकलरडैं हसकलरडीं हसकलरडोः भयहारिणोभैरवीश्रीपादुकां पूजयामि ॥ ४ ह्सैं ह् सौः भयविध्वंसिनी भैरवीश्रीपादुकां पूजयामि ॥ ४ स्ख्फ्नेंह् सैं ह् सौः अघोरभैरवीश्रीपादुकां पूजयामि ॥ ४ ह स्रे ह् स्वलीं ह् स्रौः संपप्रदा भैरवीश्रीपादुकां पूजयामि ॥ ततः ऊर्ध्वसिहासने मघ्ये ४ हैं हकलहह ह्रीं ह् सौः प्रथमसुंदराश्रीपादुकां पूजयामि ॥ ४ अहसैं अहसीं अहसौः द्वितीयसुंदरीश्रीपादुकां पूजयामि ॥ ४ ऐं हसएहस ह् स्रैं हहह कलह्रीं हहहह ह् स्रौः तृतीयसुंदरी श्रीपादुकां पूजयामि ॥ ४ ऐं कलहह ससस ह्रीं ह् लीं हल हह ससस ह्रीं स्रौः कल हह ससस ह्रीं चतुर्थसुंदरीश्रीपादुकां पूजयामि ॥ ४ सहहस लक्षह् सैं; ह ह ह स सक्षह्रों; हस लक्ष सहस हौः पञ्चमसुंदरीश्रीपादुकां पूजयामि ॥
ततः पञ्चलक्ष्मी, पञ्चकोशा, पंचकल्पलता, पंचकामदुधा, पंचरत्नानि, ततः षट्दर्शनं, ततः भूतशक्तयः ततः चतुस्समयाः च यजेत् । यथा :-
अथ पञ्चलक्ष्म्यः ४ पञ्चदशी षोडशी वा । श्रीविद्या लक्ष्म्यंबाश्रीपादुकां पूजयामि ॥ ४ श्रीं लक्ष्मी लक्ष्म्यंबाश्रीपादुकां पूजयामि ॥ ४ ओं श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ओं महालक्ष्मै नमः । महालक्ष्मी लक्ष्म्यंबाश्रीपादुकां पूजयामि ॥४ श्रीं ह्रीं क्लीं त्रिशक्ति लक्ष्मी लक्ष्म्यंबाश्रीपादुकां पूजयामि ॥ ४ सकहल ह्रीं श्रीं साम्राज्यलक्ष्मी लक्ष्यंबाश्रीपादुकां पूजयामि ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP