संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
मूलाधारे ॥

ललितार्चन चंद्रिका - मूलाधारे ॥

'ललितार्चन चंद्रिका' अर्थात्‍ 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.


१७-४ क्लीं हैं ह् सौः स्हौः हैं क्लीं । इति षट्कूटा संपत्करीविद्या ।
१८-४ सं संसृष्टिनित्ये स्वाहा हं स्थितिपूर्णे नमः रं महासंहारिणी कृशे चण्डकालि
फट् रं ह् स्ख्फ्रें महानाख्ये अनन्तभास्करि महाचण्डकालि फट्‍ हं स्थितिपूर्णे
नमः सं संसृष्टिनित्ये स्वाहा ह् स्ख्फ्रें महाचण्डयोगेश्वरि ॥
इति विद्यापञकरूपिणी कालसङ्कर्षिणी परमायुःप्रदा ॥ फाले ॥
१९-४ ऐं ह्रीं श्रीं ह् स्ख्फ्रें ह् सौः अहमहं अहमहं ह् सौः ह् स्ख्फ्रें श्रीं ह्रीं ऐं । इति शुद्धज्ञानदा शाम्भवी विद्या । ब्रह्मरन्ध्रे ॥
२०-४ सौः इयं परा विद्या । द्वादशान्ते ॥
२१-४ ऐं क्लीं सौः सौः क्लीं ऐं ऐं क्लीं सौः ॥ इति नवाक्षरी श्रीदेव्यङ्गभूता बाला ॥२१॥
२२-४ श्रीं ह्रीं क्लीं ओं नमो भगवति अन्नपूर्णे ममाभिलषितं अन्नं देहि स्वाहा । इति श्रीदेव्या उपाङ्गभूता अन्नपूर्णा ।
२३-४ ओं आं ह्रीं क्रों एहि परमेश्वरि स्वाहा । इयं श्रीदेवी प्रत्यङ्गभूता अश्वारूढा ।
२४ श्रीविद्यागुरुपादुकामन्त्रस्तु आह्निकप्रकरणे एवोक्तः इह पठितव्यः । तद्यया ऐं ह्रीं श्रीं ह् स्ख्फ्रें ह स क्ष म ल व र यूं स ह क्ष म ल वर यीं ह् सौंः स्हौः अमुकानन्दनाथ श्रीगुरु श्रीपादुकां पूजयामि ।
२५-४ अथ मूलविद्या । सा च गुरुमुखादवगन्तव्या कादिनाम्नी क ए इ ल ह्रीं ह स क हल ह्रीं स क ल ह्रीं
बाला अन्नपूर्णां अश्वारूढा श्रीपादुका चेत्येताभिश्चतसृभिः युक्ता मूलविद्या साम्राज्ञी मूलाधारे विलोकनीया ।
२६-४ ऐं नमः उच्छिश्टचाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । इति श्यामाङ्गभूता लघुश्यामा ।
२७-४ ऐं क्लीं सौः वद वद वाग्वादिनि स्वाहा । इयं श्यामोपाङ्गभूता वाग्वादिनी ।
२८-४ ओं ओष्ठापिधाना नकुली दन्तैः परिवृता पविः ॥ सर्वस्यै वाच ईशाना चारु मामिह वादयेत् ॥
२९ श्रीविद्यागुरुपादुकैव प्रथमबीजत्रयस्थाने बालासहिता श्यामागुरुपादुका भवति ॥
ऐं क्लीं सौः ह् स्ख्फ्रें ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह सौ स्हौः अमुकानन्दनाथश्रीगुरुश्रीपादुकां पूजयामि नमः ।
३० ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहारि सर्वमुखरञ्जिनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि सर्वलोकवशङ्करि अमुकं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं ।
इत्यष्टनवतिवर्णा राजश्यामला पूर्वोक्ताभिः अङ्गोपाङ्गप्रत्यङ्गपादुकेत्येताभिश्चतसृभिः विद्याभिः सहिता हृच्चक्रे यष्टव्या ।
३१-४ लृं वाराहि लृं उन्मत्तभैरवि पादुकाभ्यां नमः ॥ इयं वार्तांलयङ्गभूता लघुवार्ताली ।
३२-४ ओं ह्रीं नमो वाराहि घोरे स्वप्नं ठः ठः स्वाहा । इयं स्वप्ने शुभाशुभवक्त्री वार्तालया उपाङ्गभूता स्वप्नवाराही ।
३३-४ ऐं नमो भगवतो महामाये पशुजनमनश्चक्षुतिरस्करणं कुरु कुरु हं फट् स्वाहा इति वार्तालीप्रत्यङ्गभूता तिरस्कारिणी ॥
३४ ऐं ग्लौं हस्ख्फ्रें ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह् सौः स्हौः । श्रीअमुकानन्दनाथ श्रीगुरुश्रीपादुकां पूजयामि । एषा वार्ताली गुरुपादुका ।
३५ ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः । रुन्धे रुन्धिनि नमः । जन्भे जन्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तंभिनि नमः । सर्वंदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तंभनं कुरु कुरु । शीघ्रं वश्यम् ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् । इति द्वादशोत्तरशताक्षरो महावाराहीमन्त्रः ।
पूर्वोक्ताभिःचतसृभिः युक्ता इयं महावाराही आज्ञाचक्रे परिपूज्या ।
प्रथमद्वितीयकूटयोः हृल्लेखावर्जं पञ्चदश्येव त्रयोदशाक्षरी श्रीपूर्तिविद्या ब्रह्मरन्ध्रें यष्ठव्या तद्यथा ।
३६ क ए ई ल ह स क ह ल स क ल ह्रीं - इयं कादिपूर्तिविद्या । ह स क ल ह स क ह ल सकलह्रीं - इयं हादिपूर्तिविद्या प्रथमत्रिकस्थाने त्रितारीकुमारीवाचक ग्लौं इत्यष्टबीजपूर्वा श्रीगुरुपादुकैव महापादुका सर्वमन्त्रसमष्टिरूपिणी स्वैक्यविमर्शिनी महासिद्धिप्रदायिनी द्वादशान्ते वरिवस्या । यथा
३७ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं हस्ख्फ्रें ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह् सौः स्हौः श्रीअमुकानन्दनाथश्रीगुरुश्रीपादुकां पूजयामि ॥
इति रश्मिमाला संपूर्णा ॥

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP