संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| मूलाधारे ॥ ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - मूलाधारे ॥ 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र मूलाधारे ॥ Translation - भाषांतर १७-४ क्लीं हैं ह् सौः स्हौः हैं क्लीं । इति षट्कूटा संपत्करीविद्या ।१८-४ सं संसृष्टिनित्ये स्वाहा हं स्थितिपूर्णे नमः रं महासंहारिणी कृशे चण्डकालिफट् रं ह् स्ख्फ्रें महानाख्ये अनन्तभास्करि महाचण्डकालि फट् हं स्थितिपूर्णेनमः सं संसृष्टिनित्ये स्वाहा ह् स्ख्फ्रें महाचण्डयोगेश्वरि ॥इति विद्यापञकरूपिणी कालसङ्कर्षिणी परमायुःप्रदा ॥ फाले ॥१९-४ ऐं ह्रीं श्रीं ह् स्ख्फ्रें ह् सौः अहमहं अहमहं ह् सौः ह् स्ख्फ्रें श्रीं ह्रीं ऐं । इति शुद्धज्ञानदा शाम्भवी विद्या । ब्रह्मरन्ध्रे ॥२०-४ सौः इयं परा विद्या । द्वादशान्ते ॥२१-४ ऐं क्लीं सौः सौः क्लीं ऐं ऐं क्लीं सौः ॥ इति नवाक्षरी श्रीदेव्यङ्गभूता बाला ॥२१॥२२-४ श्रीं ह्रीं क्लीं ओं नमो भगवति अन्नपूर्णे ममाभिलषितं अन्नं देहि स्वाहा । इति श्रीदेव्या उपाङ्गभूता अन्नपूर्णा ।२३-४ ओं आं ह्रीं क्रों एहि परमेश्वरि स्वाहा । इयं श्रीदेवी प्रत्यङ्गभूता अश्वारूढा ।२४ श्रीविद्यागुरुपादुकामन्त्रस्तु आह्निकप्रकरणे एवोक्तः इह पठितव्यः । तद्यया ऐं ह्रीं श्रीं ह् स्ख्फ्रें ह स क्ष म ल व र यूं स ह क्ष म ल वर यीं ह् सौंः स्हौः अमुकानन्दनाथ श्रीगुरु श्रीपादुकां पूजयामि ।२५-४ अथ मूलविद्या । सा च गुरुमुखादवगन्तव्या कादिनाम्नी क ए इ ल ह्रीं ह स क हल ह्रीं स क ल ह्रींबाला अन्नपूर्णां अश्वारूढा श्रीपादुका चेत्येताभिश्चतसृभिः युक्ता मूलविद्या साम्राज्ञी मूलाधारे विलोकनीया ।२६-४ ऐं नमः उच्छिश्टचाण्डालि मातङ्गि सर्ववशङ्करि स्वाहा । इति श्यामाङ्गभूता लघुश्यामा ।२७-४ ऐं क्लीं सौः वद वद वाग्वादिनि स्वाहा । इयं श्यामोपाङ्गभूता वाग्वादिनी ।२८-४ ओं ओष्ठापिधाना नकुली दन्तैः परिवृता पविः ॥ सर्वस्यै वाच ईशाना चारु मामिह वादयेत् ॥२९ श्रीविद्यागुरुपादुकैव प्रथमबीजत्रयस्थाने बालासहिता श्यामागुरुपादुका भवति ॥ऐं क्लीं सौः ह् स्ख्फ्रें ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह सौ स्हौः अमुकानन्दनाथश्रीगुरुश्रीपादुकां पूजयामि नमः ।३० ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं नमो भगवति श्रीमातङ्गीश्वरि सर्वजनमनोहारि सर्वमुखरञ्जिनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करि सर्वलोकवशङ्करि अमुकं मे वशमानय स्वाहा सौः क्लीं ऐं श्रीं ह्रीं ऐं ।इत्यष्टनवतिवर्णा राजश्यामला पूर्वोक्ताभिः अङ्गोपाङ्गप्रत्यङ्गपादुकेत्येताभिश्चतसृभिः विद्याभिः सहिता हृच्चक्रे यष्टव्या ।३१-४ लृं वाराहि लृं उन्मत्तभैरवि पादुकाभ्यां नमः ॥ इयं वार्तांलयङ्गभूता लघुवार्ताली ।३२-४ ओं ह्रीं नमो वाराहि घोरे स्वप्नं ठः ठः स्वाहा । इयं स्वप्ने शुभाशुभवक्त्री वार्तालया उपाङ्गभूता स्वप्नवाराही ।३३-४ ऐं नमो भगवतो महामाये पशुजनमनश्चक्षुतिरस्करणं कुरु कुरु हं फट् स्वाहा इति वार्तालीप्रत्यङ्गभूता तिरस्कारिणी ॥३४ ऐं ग्लौं हस्ख्फ्रें ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह् सौः स्हौः । श्रीअमुकानन्दनाथ श्रीगुरुश्रीपादुकां पूजयामि । एषा वार्ताली गुरुपादुका ।३५ ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः । रुन्धे रुन्धिनि नमः । जन्भे जन्भिनि नमः । मोहे मोहिनि नमः । स्तम्भे स्तंभिनि नमः । सर्वंदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तंभनं कुरु कुरु । शीघ्रं वश्यम् ऐं ग्लौं ठः ठः ठः ठः हुं अस्त्राय फट् । इति द्वादशोत्तरशताक्षरो महावाराहीमन्त्रः ।पूर्वोक्ताभिःचतसृभिः युक्ता इयं महावाराही आज्ञाचक्रे परिपूज्या ।प्रथमद्वितीयकूटयोः हृल्लेखावर्जं पञ्चदश्येव त्रयोदशाक्षरी श्रीपूर्तिविद्या ब्रह्मरन्ध्रें यष्ठव्या तद्यथा ।३६ क ए ई ल ह स क ह ल स क ल ह्रीं - इयं कादिपूर्तिविद्या । ह स क ल ह स क ह ल सकलह्रीं - इयं हादिपूर्तिविद्या प्रथमत्रिकस्थाने त्रितारीकुमारीवाचक ग्लौं इत्यष्टबीजपूर्वा श्रीगुरुपादुकैव महापादुका सर्वमन्त्रसमष्टिरूपिणी स्वैक्यविमर्शिनी महासिद्धिप्रदायिनी द्वादशान्ते वरिवस्या । यथा ३७ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं हस्ख्फ्रें ह स क्ष म ल व र यूं स ह क्ष म ल व र यीं ह् सौः स्हौः श्रीअमुकानन्दनाथश्रीगुरुश्रीपादुकां पूजयामि ॥इति रश्मिमाला संपूर्णा ॥ N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP