संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
भूतशुद्धिः

ललितार्चन चंद्रिका - भूतशुद्धिः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.



श्वाससमीरं पिङ्गलया नाड्या अन्तराकृष्य ४ मूलश्रृङ्गाटकात् सुषुम्नापथेन जीवशिवं परमशिवपदे योजयामि स्वाहा इति मन्त्रेण मूलाधारस्थितं ।
जीवात्मानं सुषुम्नावर्त्मना ब्रह्मरन्ध्रं नीत्वा परमशिवेनैकीभूतं भावयित्वा इडया वायुं रेचयेत् । एवमेवोत्तरत्र शोषणादिष्वपि प्रातिस्विकं पूरकरेचने ।
४ यं सङ्कोचशरीरं शोषय शोषय स्वाहेति निजशरीरं शोषितं विभाव्य ।
४ रं सङ्कोचशरीरं दह दह पच पच स्वाहेति प्लुष्टं भस्मीकृतञ्च विभाव्य ।
४ वं परमशिवामृतं वर्षय वर्षय स्वाहेति तद्भस्म सहस्रारेन्दुमण्डलविगलदमृतरसेन सिक्त च विभाव्य ।
४ लं शाम्भवशरीरमुप्तादयोत्पादय स्वाहा
इति तद्भस्मतो दिव्यशरीरमुपन्नं च विभाव्य ।
४ हंसः सोहमवतरावतर शिवपदात् जीवसुषुम्नापथेन प्रविश्य मूलश्रृङ्गाटकमुल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सोsहं स्वाहेति परशिवेनैकीभूतं जीवं पुनः सुषुम्नावर्त्मना मूलाधारे स्थापितं विचिन्तयेत् । सङ्कोचशरीरं नाम पाञ्चभौतिकं परिच्छिन्नमिदमेवाङ्गम् ।

आत्मप्राणप्रतिष्ठा
अथ आत्मप्राणप्रतिष्ठा अनुष्ठेया ।
यथा दक्षकरतलं हृदि विधाय
४ आं सोsहमिति त्रिः पठेत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP