संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका|
सामान्यार्ध्यविधिः

ललितार्चन चंद्रिका - सामान्यार्ध्यविधिः

'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत.



एवं न्यासादिकं कृत्वा कलशमादाय प्रक्षाळ्य सुवासितेन जलेन आपूर्य
४ कलशाधिष्ठातृदेवताभ्यो नमः इति गन्धपुष्पाक्षतैरभ्यर्च्य
४ वं इति धेनुमुद्रया अमृतीकृत्य मूलेन त्रिवारमभिमन्त्र्य, तज्जलेन स्ववामे बिन्दुत्रिकोणषट्कोणवृत्तचतुरश्रात्मकं मण्डलं परिकल्प्य अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च बालाषडङ्गं पुष्पैः बिन्यस्य
यथा
४ ऐं हृदयाय नमः [ अग्नेये ]
४ क्लीं शिरसे स्वाहा [ ईशान्याम् ]
४ सौः शिखायै वषट् [ नैऋतौ ]
४ ऐं कवचाय हुम् [ वायव्ये ]
४ क्लीं नेत्रत्रयाय वौषट् [ मध्ये ]
४ सौः अस्त्राय फट् [ प्रागादिचतुर्दिक्षु ]
तत आधारमादाय
४ फट् इति प्रोक्ष्य
४ अं अग्निमण्डलाय दशकलात्मने अर्ध्यपात्राधाराय नमः । इति मण्डलोपैर विन्यस्य
शंखमादाय
४ फट् इति प्रक्ष्याल्य
४ उं सूर्यमण्डलाय द्वादशकलात्मने अर्ध्यपात्राय नमः इति प्रतिष्ठाप्य ततः ४ मं सोममण्डलाय षोडशकलात्मने अर्ध्यामृताय नमः इति कलशगतं जलं दत्वा, तस्मिन् शङ्खे अग्निशासुरवायुकोणेषु मध्ये विदिक्षु च
४ कएईलह्रीं हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि ।
४ हसकहलह्रीं शिरसे स्वाहा शिराशक्तिश्रीपादुकां पूजयामि ।
४ सकलह्रीं शिखायै वषट् शिखाशक्तिश्रीपादुकां पूजयामि ।
४ कएईलह्रीं कवचाय हुं कवचशक्तिश्रीपादुकां पूजयामि ।
४ हसकहलह्रीं नेत्रत्रयाय वौषट् नेत्रशक्तिश्रीपादुकां पूजयामि ।
४ सकलह्रीं अस्त्राय फट् अस्रशक्तिश्रीपादुकां पूजयामि
इति षड्ङ्गेः संपूज्य
४ अस्त्राय फट् इति संरक्ष्य
४ कवचाय हुं इन्यवगुण्ठ्य धेनुयोनिमुद्रे प्रदर्श्य मूलेन सप्तवारमभिमन्त्र्य तत्सलिलपृषतैः पूजोपकरणानि आत्मानं च प्रोक्ष्य शंखजलं किञ्चित् वर्धन्यां निक्षिपेत् ।

ततः पीठयजनं कुर्यात् ।

पीठयजनम्
४ आधारशक्त्यै नमः
४ प्रकृत्यै नमः
४ कूर्माय नमः
४ अनन्ताय नमः
४ पृथिव्यै नमः
४ रसांबुधये नमः
४ रत्नद्वीपाय नमः
४ नन्दनोद्यानाय नमः
४ रत्नमण्डपाय नमः
४ कल्पवृक्षाय नमः
४ रत्नवेदिकायै नमः

मध्ये बैन्दवचक्रे
४ ह् सौः सदाशिवमहाप्रेतपदमासनाय नमः इति पीठपूजां कृत्वा, कुसुमगर्भितां त्रिखण्डामुद्रां कृत्वा ४ ह् स्रैं ह् स्क्ल् रीं ह् स्त्रौः - श्रीलळीताम्बिकां आवाहयामिं इति देवीं आवाह्य
४ श्रीलळिताम्बिकायै नमः आसनं कल्पयामि नमः
४ श्रीलळिताम्बिकायै नमः पाद्य कल्पयामि नमः
४ श्रीलळिताम्बिकायै नमः अर्ध्यं कल्पयामि नमः
४ श्रीलळिताम्बिकायै नमः स्नानं कल्पयामि नमः
४ श्रीलळिताम्बिकायै नमः स्नानानन्तरं आचमनं कल्पयामि नमः
४ श्रीलळिताम्बिकायै नमः वस्त्रं कल्पयामि नमः
४ श्रीलळिताम्बिकायै नमः आचमनं कल्पयामि नमः
४ श्रीलळिताम्बिकायै नमः अलङ्कारान् कल्पयामि नमः
४ श्रीलळिताम्बिकायै नमः गन्धं कल्पयामि नमः
४ श्रीलळिताम्बिकायै नमः सौभाग्यद्रव्याणि कल्पयामि नमः ( हरिद्राचूर्णेन )
४ नानाविधपरिमळपत्रपुष्पाणि कल्पयामि नमः
४ धूपं कल्पयामि नमः
४ दीपं कल्पयामि नमः

नैवेद्यम् --
नैवेद्यपात्रं पुरतः स्थापयित्वा -
मूलमन्त्रेण प्रोक्ष्य धेनुमुद्रया ४ वं इत्यमृतीकृत्य
मूलमन्त्रेण - त्रिवारं अभिमन्त्र्य ।
४ श्रीलळिताम्बिकायै नम :- नैवेद्यं कल्पयामि नमः इति पुष्पेण नैवेद्यं परिषिच्य देव्यै समर्पयेत् ।

N/A

References : N/A
Last Updated : January 11, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP