संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|ललितार्चन चंद्रिका| गुरुमण्डलार्चनम् ललितार्चन चंद्रिका प्रारंभ रश्मिमालामन्त्राः मूलाधारे ॥ अथ प्रातः स्मरणम् । तत: प्रार्थना अथ मंत्रस्नानविधिः तान्त्रिकी सन्ध्या अथ जपप्रकरणम् ततो विघ्नहरमन्त्रान् जपेत् विघ्नहरमन्त्राः । षोडशाक्षरीमन्त्रजपः भूतशुद्धिः प्रत्यूहोत्सारणम् मातृकान्यासः । मूलविद्यावर्णन्यास सामान्यर्ध्यविधीः अथ विशेषार्ध्यविधिः अन्तर्यागः अथ नैवेद्यम् षडङ्गार्चनम् नित्यादेवीयजनम् गुरुमण्डलार्चनम् प्रथमावरणम् द्वितीयावरणम् तृतीयावरणम् चतुर्थावरणम् पञ्चमावरणम् षष्ठावरणम् सप्तमावरणम् अष्टमावरणम् नवमावरणम् अथ पञ्चकोशाः अथ पञ्चकामदुघा : अथ चतुःसमयमंत्राः मन्त्रपुष्पम् प्रदक्षिणाः अथ मूलदेवता स्तुतिः तत्त्वशोधनम् देवतोद्वासनम् शान्तिस्तवः विशेषार्ध्यविसर्जनम् अथ लधुपुजा न्यासः सामान्यार्ध्यविधिः पञ्चमुद्राप्रदर्शनम् : गुरुपङ्क्तिपूजा प्राणादिपञ्चमुद्राः ॥ ललिता सहस्र नामावलि ॥ ललितार्चन चंद्रिका - गुरुमण्डलार्चनम् 'ललितार्चन चंद्रिका' अर्थात् 'लधुचंद्रिका पद्धति' या प्रसिद्ध रचना सुंदराचार्य अर्थात् सच्चिदानंदनाथ यांच्या आहेत. Tags : lalitacharan chandrikashastratantraतंत्रललितार्चन चंद्रिकाशास्त्र गुरुमण्डलार्चनम् Translation - भाषांतर ततो देव्याः पश्चात् मूलत्रिकोणपूर्वरेखायाः तदव्यवहितप्रागग्रत्रिकोणपश्चिमरेखायाश्च अन्तरे विमलाजयिन्योर्मध्ये अरुणावाग्देवतासन्निधौ दक्षिणोत्तरायतं रेखात्रयं विभाव्य दक्षिणसंस्थाक्रमेण दिव्यसिद्धमानवाख्यमोघत्रयं मुनिवेदवसुसंख्यं समर्चयेत् ।येथे आकृती आहे. दिव्यौघः प्रथमरेखायाः --४ परप्रकाशान्दनाथश्रीपादुकां पूजयामि४ परशिवानन्दनाथश्रीपादुकां पूजयामि४ पराशकक्त्यम्बाश्रीपादुकां पूजयामि४ कौलेश्वरानन्दनाथश्रीपादुकां पूजयामि४ शुक्लदेव्यंबाश्रीपादुकां पूजयामि४ कुलेश्वरानन्दनाथश्रीपादुकां पूजयामि४ कामेश्वर्यम्बाश्रीपादुकां पूजयामिसिद्धौघः द्वितीयरेखायां ४ भोगानन्दनाथश्रीपादुकां पूजयामि४ क्लिन्नानन्दनाथश्रीपादुकां पूजयामि४ समयानन्दनाथश्रीपादुकां पूजयामि४ सहजानन्दनाथश्रीपादुकां पूजयामिमानवौघः तृतीयरेखायां४ गगनानन्दनाथश्रीपादुकां पूजयामि४ विश्वानन्दनाथश्रीपादुकां पूजयामि४ विमलानन्दनाथश्रीपादुकां पूजयामि४ मदनानन्दनाथश्रीपादुकां पूजयामि४ भुवनानन्दनाथश्रीपादुकां पूजयामि४ लोलानन्दनाथश्रीपादुकां पूजयामि४ स्वात्मानन्दनाथश्रीपादुकां पूजयामि४ प्रियानन्दनाथश्रीपादुकां पूजयामिततः स्वशिरसि पूर्वोक्तरूपं श्रीगुरुं ध्यात्वा,पूर्वोक्तेन श्रीगुरुपादुकामन्त्रेण श्रीगुरुं त्रिर्यजेत् ॥आवरणपूजा४ सच्चिन्मये परे देवि परामृतरुचिप्रिये । अनुज्ञां त्रिपुरे देहि परिवारार्चनाय मे । N/A References : N/A Last Updated : January 11, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP