संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
स्फुटश्लोकाः

स्फुटश्लोकाः

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


महाराष्टभाषामयस्य मंत्ररामायणस्यादौ ----
श्रीमद्गणेशगुरूपदनखशशिकांतिच्छटा जयंतुतराम्
प्रतिभारत्नं लब्धं यासु मयेदं मनस्तमोघ्नीषु. ॥१॥
महाराष्ट्रभाषामयस्य गङ्गास्तवस्यान्ते ----
शिवविष्णुभक्तयालं भूतदयाधर्मसक्तया देवि !
वत्सस्त्वया जनन्या सह संयोज्यो वने भ्रांतः. ॥१॥
भागीरथ्यास्तीरे बालकमिव देवि मातुरंके माम्
स्थापय मापयशोऽस्तु स्वर्धुन्या मम तवाप्युदारायाः. ॥२॥
महाराष्ट्रभाषामयस्य रामस्तवस्यादौ ----
लंकापतिप्रमथनं कामकल्पतरुमंकाहितानतजनं
पंकाब्धिपोतमकलंकाकृतिं सुहृदलंकारमद्भुतगुणम्
रंकावनादृतकरं कालकंठविनुतं कारणं त्रिजगतां
तं काममीड्यचरितं कामयेऽनवरतं कायनिंदितघनम्. ॥१॥
कुत्रचित् पत्रे ----
निर्जितगंगाभंगाऽभंगाकर आर्यकौतुकारामः
श्रीनारदवाल्मीकिव्याससखो जयति कौ तुकारामः.
श्रीदत्तदयोदयस्यान्ते ----
श्रियः क्रीडागारायितविपुलवक्षःश्रुतिसुधा -
करं वक्त्रं नेत्रेऽप्यमृतपरिपूर्णे सरसिजे
पदं तीर्थाधारं भजतु भजतो बीजमुदरं
विधिद्गोर्नस्तेऽजाभयवरदबाहूंश्चमुदरम्. ॥१॥
कुत्रचित् वार्तापत्रे ----
रुचिरं सुचिरं गोपवनिताजनितादरम
सुरुषं पुरुषं वंदे करुणावरुणालयम्. ॥१॥
कृता त्वया दयासिंधो ! पूतना धूतनारका
तथा कुरुष्व दासं मामधुना मधुनाशन ! ॥२॥
याज्ञसेन्या हृतं दत्वा वसनं व्यसनं महत्
भवता संश्रितांस्त्रातुं भो ! जितो भोजितोऽतिरुट्. ॥३॥
महाराष्टभाषामयस्य प्रह्रादविजयस्यान्ते ----
प्रह्रादविजयो नाम ग्रंथो विष्णुपुराणतः
मयूरेश्वरपंतेन सारंप्रथ विनिर्मितः. ॥१॥
देशभाषानिबद्धोऽपि सेव्योऽयं रसदेदिभिः
पंकजं शैवलाच्छन्नं मधुपैर्नोज्झितं क्कचित्. ॥२॥
स्ववेदाक्षिमितस्वच्छवृत्तमौक्तिकनिर्मितः
प्रह्रादविजयग्रंथहारो लुटतु सद्धृदि. ॥३॥
महाराष्ट्रभाषानिबद्धस्य कृष्णास्तवस्यान्ते ----
अर्चितं वचनमुत्तमं मनो निर्विशेषसुखदं वपुर्दृशाम्
अस्ति चेदघपराड्मुखी मतिर्लक्षणैः किमपरैर्नृयोषिताम्. ॥१॥
श्रीमयूरकविनात्मनः कृते बहवो गीर्वाणभाषामया ग्रन्थाः स्वयं लिखिताः ।
चित्तेषामन्ते कानिचित्पद्यानि समुपलभ्यन्ते । तत्र च्छन्दःसूत्राणामन्ते
( १ ) भाद्रे सिते च पंचम्याभिंदौ छंदोऽलिखन्मुदा
मयूरेश्वरपंतः स्वकृते पाराशरे गृहे ।॥१॥
इति गुरुगणपतिपदजलजप्रसादतोऽस्त्वकुतोभयम्.
अतीव सूक्ष्माक्षरैर्विलिखितस्य वाणीभूषणस्यान्ते ----
( २ ) मयूरेश्वरपंतेन लिखितं स्वात्मनः कृते
नेतरेषां स्थूलदृशां मुदे सूक्ष्ममदो यतः. ॥१॥
धात्रब्धेऽश्वयुजे मासि कृष्णे संपूर्णतामगात्
वाणीभूषणनामैतच्छंदःपुस्तमिदं शुभम् । इति. ॥२॥
श्रीगुरुचरणांभोजभ्रमरेण मयूरशर्मणा विदुषा
सूक्ष्ममलेखि यतोऽज्ञैः कार्या न क्रुदत्र कदा. ॥३॥
स्थूलदृशां स्यात्तुष्ट्यै स्थूलं सूक्ष्मं हि सूक्ष्मदृशाम्
प्रबोधचंद्रोदयस्यान्ते ----
( ३ ) प्रबोधचंद्रोदयनामनाटकं कृती मयूरेश्वरपंत आदरात्
श्रीरामलक्ष्मीतनुजोऽलिखद् द्रुतं गुरोर्गणेशांघ्रिकृपाकटाक्षतः. ॥१॥
बारामत्यां भाद्रे शुक्ले बहुधान्यवत्सरेऽष्टम्याम्
अर्यमवारे नाटकमखिलं व्यगमत्समाप्तिमदः. ॥२॥
विद्वच्चित्तप्रसादिन्या अन्ते ----
( ४ ) मयूरश्वरपंतेन विद्वच्चित्तप्रसादिनी
षट्पद्या लिखिता टीका श्रीकांतार्पितचेतसा. ॥१॥
वृषेऽब्दे माधवे मासि दशम्यां भृगुवासरे
सितपक्षेऽगमत्पूर्तिं दक्षे गोदावरीतटे. ॥२॥
सिद्धेश्वरप्रसादेन विद्वानेनां सुखप्रदाम्
विलोकयतु लोकेशपदसंल्लग्नमानसः. ॥३॥
राघवपाण्डवीयस्यादिमे पृष्ठे ----
( ५ ) दशनच्छदविस्कारजपास्ते कलिभिक्षवः
ग्रामासक्तधियो गेहनिवासा राजवर्तिकाः, ॥१॥
सायमाद्यंतयोरह्नोः प्रातःसायं च मध्यमे
उपवासफलप्रेप्सुर्जह्याद् भुक्तिचतुष्टयम् ॥२॥
तस्यैवान्ते ----
( ६ ) मयूरेश्वरपंतेन रामलक्ष्मीतनूभुवा
लिखितं स्वमनस्तोषकारि काव्यं यथामति. ॥१॥
बाणसुबंधू वासवदत्ताकादंबरीकारौ
जयतो जयंति सुतरां कविराजाः सर्वकविशिरोरत्नम्. ॥२॥
विक्रमाब्देऽधिके कृष्णे द्वादश्यां भृगुवासरे
पराशरेऽगमत्काव्यलेखनं पूर्णतामदः. ॥३॥
गुणिनो जीवंतु चिरं जीवंतु ततोऽधिकं गुणज्ञा ये
अगुणज्ञा गुणहीना ये स्युः सारस्वतेक्षणप्रीताः. ॥४॥
रामचंद्राय वैदेहीजानये सुखयोनये
न ये नमोऽस्तु कुर्वंति तेऽपार्थाः संतु मानवाः. ॥५॥
तदनन्तरं च ----
उपमुरलि कुरंगः सर्वतो दृक्तरंगः क्षतरिपुचतुरंगः शातकुब्जादुरंगः
द्रुतमधिगतरंगः सात्वतानंतरंगः पतगपतितुरंगः पातु मां पांडुरंगः. ॥१॥
कुवलयानन्दस्यान्ते ----
( ७ ) मयूरेश्वरपंतेन ग्रंथसंग्रहकारिणा
स्वयं कुवलयानंदो लिखितो‍खिलतोषकृत्. ॥१॥
वृषेऽब्दे कृष्ण आषाढे भौमे षष्ठ्यां तिथावयम्
समाप्तिमगमद् ग्रंथः पर्वतीश्वरसन्निधौ ॥२॥
नानार्थानां सुवृत्तानां सरसानां विलोकनात्
श्लोकानां साधुलोकानां मुदं याति मनोऽतुलाम्. ॥३॥
नारायण ! जगदीश्वर ! करुणार्णव ! दुग्धसिंधुजाजाने !
पालय मामतिदुष्कृतकारिणमनुतापभाजमखिलपितः ! ॥४॥
केशव ! माधव ! विष्णो ! नारायण ! वासुदेव ! कृष्ण ! हरे !
मधुसूदन ! रामाच्युत ! गोविंद ! मुकुंद ! रघुपते ! नृहरे ! ॥५॥
आपदेवविरचिताया वेदान्तसारतत्त्वप्रदीपिकाया अन्ते ----
( ८ ) मयूरेश्वरपंतेन श्रीमद्रामात्मजन्मना
लिखिता साधु वेदांतसारतत्त्वप्रदीपिका. ॥१॥
श्रीमज्जानकीजानिचरणयोरर्पितोऽसौ सुमनसामंजलिरिव ग्रंथः ।
श्रीगुरुचरणौ शरणं शरणं नः क्षितिसुतापतेश्च पदे
यदपेक्षया न संश्रितमुदेऽस्ति शक्तिः क्कचिदपीह. ॥२॥
पातु मामातुरं देवो रामो राजीवलोचनः
नमतो ममतोत्पाशान्मोचनो विश्वरोचनः. ॥३॥
अनर्घ्यराघवटीकाया अन्ते ----
( ९ ) यः श्रीरामात्मभवः श्रीमत्केशवगणेशपंडितशिष्यः
स मयूरेश्वरपंतो लिलिखेमां द्रुतमनर्घ्य्राघवटीकाम्. ॥१॥
अंगिरस्याश्विने कृष्णे दशम्यां सोमवासरे
शके भूपाद्र्यब्धिमिते कथंचित्पूर्णतामगात्. ॥२॥
भगवन्नामकौमुद्या अन्ते ----
( १० ) लक्ष्मीरामतनूजेन मयूरेश्वरशर्मणा
लिखितात्यादराच्छीघ्रं भगवन्नामकौमुदी. ॥१॥
श्रीमदापदेवविरच्ताया भगवन्नामकौमुदीटीकाया अन्ते ----
( ११ ) लक्ष्मीरामतनूजेन मयूरेश्वरशर्मणा
भगवन्नामकौमुद्याष्टीकेयं लिखितादरात्. ॥१॥
विद्वन्मोदतरङ्गिण्या अन्ते ----
( १२ ) मयूरेश्वरपंतेन श्रीमद्रामांगजन्मना
लिखिता झटिति प्रेम्णा विद्वन्मोदतरंगिणी. ॥१॥
चम्पूभारतस्यान्ते ----
( १३ ) श्रीरामनंदनेनेदं मयूरेश्वरशर्मणा
लिखितं रसिकप्रीत्यै सरसं चम्पुभारतम्. ॥१॥
रसमञ्जर्या आदिमे पत्रे ----
( १४ ) मयूरेश्वरपंतस्य लक्ष्मीरामतनूभवः
भानुमिश्रैर्विरचिता सरसा रसमंजरी. ॥१॥
तस्या एवान्ते ----
( १५ ) मयूरेश्वरपंतोऽदो लिलेख परमादरात्
पुस्तकं रसमंजर्या बुधवर्यात्मतुष्टये. ॥१॥
श्रीमद्रामसुतो गणेशचरणांभोजद्विरेफायितो
लक्ष्मीकुक्षिभवोऽतिसत्कविसखः प्राज्ञो मयूरेश्वरः
स प्रीत्या व्यलिखद्रसज्ञजनताकर्णावसंतायिता -
मत्यच्छां रसमंजरीं निजमुदेऽब्दे विक्रमे माधवे. ॥२॥
तस्या एवान्तिमे पत्रे ----
मयूरेश्वरपंताभिधरामनंदनस्यादः पुस्तकमपास्तदोषम्.
सौंदर्यलहर्या अन्ते च ----
मयूरेश्वरपंतेन लिखितं स्वात्मतुष्टये
सौंदर्यलहरीस्तोत्रं सतां भवतुं संततम्. ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP