संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
प्रथमम्

रामाष्टकम् - प्रथमम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( स्रग्विणीवृत्तम् )
यत्प्रसादाद्द्विषद्बन्धुरप्यद्भुतं राज्यमिंद्रादिभिर्दुर्लभं शाश्वतम्
प्राप कृत्वा सकृत्पादर्योर्वंदनं चिंतयामः सदा तं सदानंदनम् ॥१॥
सज्जनानां प्रियं दुर्जनानामपि स्वांतसंतोषदं स्वाश्रितानां समम्
सर्वतापप्रणाशक्षमं चंदनं चिंतयामः सुमित्रासखीनंदनम्. ॥२॥
पुत्रतामेत्य चक्रे खरांशोर्विधोर्यो जयं तस्य न स्वामिनोप्युचकैः
जन्मदात्सर्वलोकेषु दिक्स्यंदनं चिंतायामः सदा तं रघोर्नंदनम्. ॥३॥
क्ष्माभृतां पालकं व्द्यक्षमत्यद्भुतं चापबाणैकपाणिं तपस्विप्रियम्
एकपत्नीव्रतं विश्वसंक्रंदनं चिंतयामोऽजसूनोः प्रियं नंदनम्. ॥४॥
सादरं यद्धनुर्ज्यानिनादो गुरुर्नागभूदेवदेवांगनाराक्षसीः
गीतमध्यापयामास चाक्रंदनं चिंतयामो‍ऽद्य सख्युर्हरेर्नंदनम्. ॥५॥
शिश्रिये यत्पुरोपाटवी केवलं नैव सर्वर्तुभिर्योगिभिश्चोत्सुकैः
स्वर्गिभिश्चापि हित्वा प्रियं नंदनं चिंतयामः सदा तं सदानंदनम्. ॥६॥
यन्मुखं प्रेक्षतां नाकिनामेव नो विस्मृतं पक्ष्मभिर्भूगतानामपि
चित्रसन्मित्रतामीयुषां स्पंदनं चिंतयामः सदा तं सदानंदनम्. ॥७॥
अर्थिचेतश्चकोरामृतांशुर्मुखं साधु यस्यावदत्सर्ववर्णेष्वपि
एवमेवेति मय्यंगमानंदनं चिंतयामः सदा तं सदानंदनम्. ॥८॥
इति मयूरकृतं रामाष्टकम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP