संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
दशमस्कंधमुख्यार्तगीतिः

दशमस्कंधमुख्यार्तगीतिः

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( पज्झटिकाच्छंदः )
सच्चित्सुखमूर्तिर्विधितातः श्रीदेवककन्योदरजातः
नंदयशोदापुत्रीभूतः पीतबकीप्राणो‍ऽप्यतिपूतः ॥१॥
क्षिप्तपदाब्जविचूर्णितशकटः साधुषु चरितैः सुतरां प्रकटः
लीलालवनिहततृणावर्तः शरणं विदुषां खलसंवर्तः ॥२॥
स्तनपाने मुखदर्शितलोकः शिशुचरितामृतहतभवशोकः
यो गोपीनवनीतस्तेनः सुखयति यशसि मनः शस्ते नः ॥३॥
स मृदोऽदर्शयदशने मात्रे वदने विश्वं कंपं गात्रे
बद्ध उलूखल आगसि दाम्ना बहवो मुक्तिमिता यन्नाम्ना. ॥४॥
बद्धेनापि कृतावलममलौ धनपतितनयावगमौ यमलौ
वत्सबकाद्यसुरखलकालः पद्मजमोहनगोव्रजबालः. ॥५॥
धेनुककालियमर्दनदक्षः सुयश्प्रमुदितसज्जनलक्षः
बलमुद्बोध्य प्रलंबो नीतः प्रलयं येन ज्वलनः पीतः. ॥६॥
गोपकुमारीजनपटचौरः कांत्या श्यामो यशसा गौरः
हतमाथुरविप्रस्त्रीमोहः प्रणताखिलजनौखसंदोहः. ॥७॥
लीलोद्धृतगोवर्धनगोत्रः शक्रमदहरः पुण्यस्तोत्रः
यस्मान्मुक्तो वरुणान्नंदः प्राप्तः स्त्रीभी रासानंदः. ॥८॥
नंदमजगरान्मुनिशापात्तं यो मोचितवानतितापात् तं
गोपीहरदरचूडारातिः स्त्रीजनवर्णितवेणुख्यातिः. ॥९॥
लीलालेशध्वस्तारिष्टः केशिवधानंदितबहुशिष्टः
गुणरंजितनादमुनिपालः शिशु़xस्युव्योमासुरकालः. ॥१०॥
दुर्लभदर्शनसुखिताक्रूरः संनिहितोप्यभवद् व्रजदूरः
यत्र घने खलकलशो न्युब्जः पाटीरार्पणतारितकुब्जः. ॥११॥
नाशितमाथुरजनहृत्पीडः क्रीडानिहतकुवलयापीडः
भुजसमरप्रमयितखलमल्लः स्मितरसभरपरिशोभितगल्लः. ॥१२॥
रणवेलाहेलाहतकंसः सात्वतमानसहंसवतंसः
सननुग्रहगुरुकुलजनितनयः प्रोज्जीवितसांदीपनितनयः. ॥१३॥
उद्धवमुखहतगोपीतापः कुब्जारतिवरदकुसुमचापः
आश्रितदानपतिप्रियकर्ता पितृभगिनीचिंताज्वरहर्ता. ॥१४॥
असकृत्कृतमागधवलविलयः सागररचितात्यद्भुतनिलयः
कालयमनमतिवंचनदक्षः कृतमुचुकुंदक्षितिपतिरक्षः. ॥१५॥
मगधमहीपतिकैतवभीतः रैवतजादेवर इति गीतः
भीष्मककन्या राक्षसविधिना येन हृता करुणामृतनिधिना. ॥१६॥
रुक्मिण्यामुत्पादितकामः स्वीकृतजांबवतीमणिभामः
कालिंदीं मित्रोत्तरविंदां हृतवान् सत्यामपि गतनिंदाम् ॥१७॥
भद्राजानिर्माद्रीभर्ता द्व्यष्टसहस्रस्त्रीप्रियकर्ता
वैदर्भीचेतोहरनर्मा अनुमतरुक्मिवधाग्रजकर्मा. ॥१८॥
प्रेमभरसमरनिर्जितशर्वः शातितबाणासुरभुजगर्वः
नृगनृपसद्गतिवितरनवित्तः कृष्टतरणिजागोपीचित्तः. ॥१९॥
पौंड्रककालः कृत्याशमनः क्रूरद्विविदमहाकपिदमनः
हललीलोन्मूलितनागपुरः सुरमुनिमोहकरचरितचतुरः. ॥२०॥
मागधनृपवधविस्मितवैद्यः क्षतसाध्वपचित्यसहनचैद्यः
धर्ममखादृतभूसुरदास्यः कुर्वधमस्खलितोदितहास्यः ॥२१॥
शाल्वघ्नो दंताद्वक्त्रघ्नः पापेल्वलहतविप्रोपघ्नः
श्रीमद्धर्मनरेश्वरदूतः क्षितिभरखलवधपरनरसूतः. ॥२२॥
श्रीदामद्विजदारिद्र्यहरः स्वविरहमग्नसुहृद्दत्तकरः
सुतदर्शनहृतमातृक्लेशः स्वसृहरणानुमतगुडाकेशः ॥२३॥
उद्धृतबहुलाश्वश्रुतदेवः पापिवृकत्रातमहादेवः
भृगुगीतातुलशांतिसुशीलः भूसुरसुतानयनाद्भुतलीलः ॥२४॥
भक्तमयूरदयामृतजलदः सततस्वचरितवर्णबलदः
तमहं वंदे खगपतिकेतुं सुखहेतुं भवसागरसेतुम्. ॥२५॥
अनुपदमेतद् ध्रुवपदमुदितं वितरतु रसिकाननुपममुदितम्.
( अनुष्टुपच्छंदः )
दशमस्कंधमुख्यार्थगीतिरेषाऽघहारिणी
संपूर्णा यादवेशानकृष्णसंतोषकारिणी. ॥२६॥
इति मयूरकबीशविरचिता दशमस्कंधमुख्यार्थगीतिः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP