संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
पद्यपरिशिष्टम्

पद्यपरिशिष्टम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


चातुर्मासेसंग्रहस्थेषु मयूरकविपद्येषु ----
अपि सीताजाने मामव दीनम् -ध्रुव० ॥
कोऽ‍ब्दमृते चातकमस्त्यविता वारि विनापि किं मीनम्. ॥१॥
किमवति वत्सलतातो न पिता सुतमलसं गुणहीनम्. ॥२॥
कालभयात्त्वा शरणं यातो व्यालभयादिव वीनम्. ॥३॥
श्रुतमार्यास्त्वां त्यजति न करुणा चिंता बुधमिव जीनम् ॥४॥
मंक्षु जिघृक्षति कालो जंतुं डिंभः स्तनमिव पीनम्. ॥५॥
प्लवगमयूरद्विजकुलमकरोरानंदांबुधिलीनम्. ॥६॥
अभंगवृत्ते अन्नपूर्णास्तुतिः ----
मातरन्नपूर्णे ! विश्वेशदयिते ! । वात्सल्यमयि ते नित्यमस्तु ॥१॥
अन्नपूर्णे ! ख्याता विश्वस्य त्वं माता ! । विश्वेशान्नत्राता तातोप्यन्यः ॥२॥
विश्वनाथभार्ये ! मयूरं पाह्यार्ये ! । विश्वत्राणकार्ये ! त्वमेवालम् ॥३॥
दोहाछन्दोमयस्य विठ्ठलवर्णनस्यान्ते ----
पांचाल्या व्य्सने वसनीभूतं करुणाजीमूतम्
वंदे कुरुवर्ययुधिष्ठिरदूतं शक्रात्मजसूतम्
खलबलदलनमखिलकलिमलकुलहरनिरुपमचरितैरतिपूतम् ॥१॥
वंदे शरणागतपालनदक्षं निजजनधनयक्षम्
दीनानामजरामरशिवपक्षं विहितामितरक्षम्
ददतमलममलमसुलभतममपि निजपदनुतिकृत उरुवरलक्षम् ॥२॥
वंदे भक्तमयूरघनमुदारं वसुदेवकुमारम्
कमलाकुचशक्रनीलमणिहारं श्रुतिसारमपारम्
गुरुवरमघहरमरिधरमरिहरमतितरसुखकरमहितविहारम् ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP