संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
जगदंबार्तिक्यम्

जगदंबार्तिक्यम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


सर्वस्य त्वमसि मता सद्विदुषामाद्या
श्रुतिभिः स्मृतिमिः शास्त्रैः कविभिः प्रतिपाद्या
गायंति त्वच्चरितं निपुणा वृतवाद्याः
सा का त्वत्तोऽन्यावति नाम्ना पापाद्या
जय देवि प्रणमदीखलवरवितरणदक्षे
जय जगदंब समुद्धृतशरणागतलक्षे । -ध्रुव० ॥ ॥१॥
मातर्जगदुत्पत्तिस्थितिसंहृतिलीले
संश्रितजनकल्मषवनकल्पदहनकीले
सर्वत्र सदा सादरनतलालनशीले
स्वविमलगुणगणरंजितविधिशिवघनननीले । जय देवि० ॥२॥
तव सेवाऽर्थिजनानां चिंतामणिशाला
भक्तमयूराणां ते स्मृतिरंबुदमाला
त्वां स्तोतुं त्वत्पुरतो गीरपि खलु बाला
का तत्रान्यकविकथा क्क सुधा क्क च हाला ? । जय देवि० ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP