संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
श्रीकाशीक्षेत्रस्थप्रार्थना

श्रीकाशीक्षेत्रस्थप्रार्थना

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


विश्वेश्वर महादेव देवदेव दयानिधे !
दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥१॥
अन्नपूर्णे जगन्मातः कृपाम्रुततरंगिणि !
दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥२॥
बिंदुमाधव विष्णो त्वं करुणावरुणालयः
दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥३॥
कालभैरव देव त्वं ममासि कुलदैवतम्
दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥४॥
त्रिलोचन दयासिंधो शरणागतवतसल !
दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥५॥
वीरेश्वर त्रिलोकेश प्रणतानां सुरद्रुम
दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥६॥
श्रीगंगे करुणामूर्ते भागीरथि नमोस्तु ते
दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥७॥
काशीनिवासिनो देवा भदद्भ्योस्तु नमो नमः
कुरुध्वं करुणां दीने मयि स्वशरणागते, ॥८॥
विश्वेश्वरप्रिये काशि राशिस्त्वं यशसा मुदाम्
दैवाधीनं जडं दीनं पाहि मां शरणागतम्. ॥९॥
ये वेदशास्त्रतत्वज्ञा विप्राः काशीनिवासिनः
धन्याः संन्यासिनः शांतास्तेभ्यो मेऽस्तु नमो नमः. ॥१०॥
कीर्तयन्ति हरिं प्रेम्णा हरं चाभेददर्शिनः
भक्ताः पुण्यकथासक्ता नमस्तेभ्योस्तु सर्वदा. ॥११॥
भागीरथीस्नाननिष्ठा ये पुमांसः स्त्रियश्च याः
तेभ्यस्ताभ्यश्च साधुभ्यः साध्वीभ्योस्तु नमो नमः ॥१२॥
शिवप्रसादभाजस्ते जीवाः काशीनिवासिनः
पशवः पक्षिणः सर्वे तेभ्यो नित्यं नमो नमः ॥१३॥
प्राणिनो ये वसंत्यत्र अपि कीटाः पिपीलिकाः
नमोस्तु तेभ्यो यत्पात्रं महेशानुग्रहस्य ते ॥१४॥
काश्यां ये जंगमाः सन्ति प्राणिनो येऽप्यजंगमाः
नमोस्तु तेभ्यो मुक्तेभ्यो महेशितुरनुग्रहात्. ॥१५॥
काश्यां वसंति ये केचित्पिशाचा ब्रह्मराक्षसाः
तेभ्यो नमोस्तु सर्वेभ्यः शवेभ्योपि नमो नमः. ॥१६॥
गंगायां यानि यादांसि बकाः काकाश्च ये तटे
नमोस्तेभ्योऽतिपुण्येभ्यो भेकेभ्योऽस्तु नमो नमः. ॥१७॥
अविमुक्तेश्वरस्वामिन्नहं त्वां शरणं गतः
देहि मे मरणं काश्यां वरमन्यं न कामये. ॥१८॥
वक्रतुंड गणेशान प्रत्यूहप्रशमाभिध
पाहि मां प्रणतं दीनं ब्राह्मणं शरणागतम्. ॥१९॥
वरुणे पाहि मां मातस्त्वमसि प्रतिपालय
मंदाकिनि नमस्तुभ्यं नमस्ते मणिकर्णिके. ॥२०॥
नमामि करुणासिंधो तुभ्यं साक्षिविनायक
मां तारय भवांभोधौ प्रणतं शरणागतम्. ॥२१॥
इति काशीक्षेत्रस्थप्रार्थना ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP