संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
पद्यानि २

पद्यानि २

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


कथं तं न भजे पावनकथम् । शमितामितहृव्द्यथम् कथं - ध्रुव० ॥
त्रातुं क्षममनलसमखिलं जगदिदं खलु यथातथम्
कुर्वंतं शरआण्गतसमवनमतुलविपदि सशपथम् कथं० ॥१॥
पूरितसंश्रितजनघनधनतनयाद्यखिलमनोरथम्
कमलावरमजममलाशयमरिकरमंडजवररथम् । कथं० ॥२॥
भक्तमयूरदयाघनमिनकुलपतिमतिभावुकपथम्
यमभजतो जनुरमपतेरपि वरमपि भवति वितथम् । कथं० ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP