संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
श्रीकृष्णनामावलिः

श्रीकृष्णनामावलिः

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


श्रीकृष्णः सच्चिदानंदो वसुदेवात्मसंभवः
देवकीगर्भसंभूतो यशोदानंदनंदनः. ॥१॥
पूतनाजीवितहरः शकटध्वंसकारकः
तृणावर्तप्राणहर्ता मुखे विश्वप्रदर्शकः. ॥२॥
उलूखलनिबद्धश्च यमलार्जुनभंजनः
वत्सासुरांतकरणो बकासुरविनाशकः. ॥३॥
अघाघहृन्नैकगोपबालवत्सस्वरूपभृत्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP