संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि| पद्यानि ३ संस्कृतकाव्यानि मंत्ररामायणम् महत्वाचे अनुक्रमणी रामनामाष्टोत्तरशतरामायणम् रामस्तुतिः रामनाममहिमा प्रथमम् द्वितीयम् रामप्रार्थना अम्लानपंकजमालाबंधपंचकम् मुक्तामाला श्रीकृष्णस्तवनम् रामकृष्णस्तुतिः प्रथमम् द्वितीयम् तृतीयम् चतुर्थम् पंचमम् शंकरस्तोत्रम् हरिहरप्रार्थना श्रीकाशीक्षेत्रस्थप्रार्थना गंगाविज्ञप्तिः मनःप्रार्थनाष्टकम् दशमस्कंधमुख्यार्तगीतिः पद्यानि १ पद्यानि २ पद्यानि ३ पद्यानि ४ पद्यानि ५ गणेशार्तिक्यम् जगदंबार्तिक्यम् श्रीकृष्णार्तिक्यम् शिवार्तिक्यम् दिनकरार्तिक्यम् नृसिंहार्तिक्यम् श्रीरामचंद्रार्तिक्यम् श्रीविठ्ठलार्तिक्यम् श्रीदत्तार्तिक्यम् शिवार्तिक्यम् शिवार्याशतकम् शिवाष्टोत्तरशतनामावलिः श्रीराधानामावलिः श्रीकृष्णनामावलिः पद्यपरिशिष्टम् स्फुटश्लोकाः पद्यानि ३ महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’ Tags : mayurpoemकाव्यमयूरसंस्कृत पद्यानि Translation - भाषांतर त्र्यक्ष सकलभक्तवृंदरक्षणप्रवीणचरण दक्षमहाध्वरविनाशदक्ष चंद्रगिरिपयोवलक्षदेह रक्ष मां द्रुतम् यक्षनाथसख भवाभिधार्युपद्रुतम् न क्षमत्यज क्षमस्व बहुभयाद्द्रुतम् ॥१॥शंकरेश शिव शरण्य शर्मशेवधे ! -ध्रु० ॥स्वर्वधूसमर्चितांघ्रिपर्व समुदितेंदुकांतिगर्वतस्करास्यपद्म पर्वतेंद्रजाधव गंधर्वगीतगुणजगत्पते शर्व ! कुर्वये ! दयां त्वदंघ्रियुगेनते सर्वभुवननाथ न समुचितमदो नते ! शंकरेश० ॥२॥मालदृगाविर्भवत्करालवीतिहोत्रखरज्वालदग्धरतिप्राणपाल सज्जनस्वमानसालयाद्य पालयाकुलम् व्यालमुंडमालधर न मेऽन्यदिह बलम्कालकूटकंठ समव रामसुतमलम् । शंकरेश० ॥३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP