संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
अम्लानपंकजमालाबंधपंचकम्

अम्लानपंकजमालाबंधपंचकम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( स्रग्धरावृत्तम् )
धाता दाताविता त्वं ग्रुह इह गहने लोकशोकघ्नकर्मा
दीनानां नाथ ! नान्यो हृतनतपतनस्त्वां विना विश्ववित्तः
मायेशा ये न ये त्वामनु ननु मनुजास्तैः कृतं कृत्स्नकृत्यं
वाविद्यावित्तविघ्नैर्बत ! हतमतयो राम ! वा मद्यमत्ताः. ॥१॥
ज्ञानात्मानादिनाथः स्वजनजयजनुः पावनो वर्ण्यवर्यः
सेवा ते वासवार्हा मिमुत मुनिमुदे राम ! भूमन् ! नमस्ते.
कालं कालं बलं त्वद्भुजमज ! न जहातीश ! भो शर्वशक्ते !
त्वं हंहो हंत ! हंता हरिररिहरिणो रावणोऽवद्यवर्त्मा. ॥२॥
वीरो धीरो गुरो ! त्वं शुचिरुचिरुचितं सेवितुं विज्ञवित्तं
येथे आकृती आहे. पान क्र. ३२४ नंतर.
मोदाढ्यो दासदायः खलबलविलयो भावनावत्सु वश्यः
शांतोऽनंतोऽतितोषात्समममरमणे ! भासि पासि स्वसिद्धः
साधुर्बंधुर्विधुर्भोः कुरु गुरुकरुणां सेवकेऽव स्ववत्सम्. ॥३॥
माने दानेऽवनेऽलं त्वमसि महिमनोमोहनो हर्षहर्म्यं
कीशादीशातिशातं सुरनरवर ! ते ह्यादरादत्र दत्तम्,
स्वाचारं चापचारुव्रतमत इतरे त्वां न केऽनर्घ्यनम्राः
सेवां ह्येवांग वांछन्कपिरपि स पिनाकी सदा सख्यसक्तः. ॥४॥
स्वौजा राजा प्रजानां त्वमतिमहिमहःपालको लब्धलक्षो
भोगी त्यागी भगी सोत्सवनवसवको मंदकंदर्पदर्पः
आशानाशान्न शाठ्यं कृतमुत नतरां घात एतच्च तज्ज्ञै.
र्ज्ञातं तातं हितं त्वां जगुरगुरुगुरुं ज्ञानिनो नित्यनिष्ठाः. ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP