संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
रामप्रार्थना

रामप्रार्थना

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


भक्तास्ते धनमिति मया श्रुतं श्रुतेर्ननु राम
अतस्त्रातुमत्रानिशं यक्षीभूतं नाम ॥ दोहाछंदः । ॥१॥
राम रघूत्तम रावणकाल ! मयि प्रणते करुणां कुरु रंके
धर्मधनः सदयोऽसि समुद्धर मुंच न गामिह दुस्तरपंके
त्वां प्रणताप्तमृते जनमापदि पातुमलं जगतीश्वर कं के
त्वद्यशरा जित आधिमितो विधुरित्यपरेऽप्यहमेव न शंके ॥२॥
----- इदं सवयाछंदः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP