संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
गंगाविज्ञप्तिः

गंगाविज्ञप्तिः

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( गीतिवृत्तम् )
जय जय भगवति गंगे !  त्वं गेयगुणा प्रतीतसुतदयिते !
अयि ! तेऽस्तु दया त्वत्तो ये*न्ये दीने नहि क्षमा मयि ते. ॥१॥
बलिना कलिना मलिनानुद्धर्तुमसि त्वमेव सत्यमलम्,
गायन्ति यशः कवयस्तव यत्पीयूषतोऽपि सत्यमलम्, ॥२॥
भविता त्वयि मज्जनतः शुचिराशु तथा तपन्न गंगेऽहम्,
रुचिरमपि वपुः पापं हेयमिह यथा सपन्नगं गेहम्. ॥३॥
शरणागतो दयावति दीनस्त्याज्यस्त्वया न गंगेऽयम्
कः स्मरतु त्वां हित्वा संतानं विषयिणां नगं ! गेयम् ॥४॥
भागीरथि ! तव दृष्टिः प्रभवति पुरुषार्थसंपदे विनते
ईषन्मात्रमयि श्रुतमौदासिन्यं जनेषु देवि ! न ते. ॥५॥
मूर्तिमती त्वमसि दया देवस्य हरेर्जगद्भयादवतः,
त्रातं हि लीलयेदं विश्वं संसारतस्त्वया दवतः. ॥६॥
जय देवि ! जह्नुकन्ये ! भजदघसंहारसद्व्रते ! धन्ये !
संतु बहवः किमन्ये त्वामेव जगद्धितावहां मन्ये. ॥७॥
वससि विशंकं शंभोः कृतसिंजितविहितमर्मरा शिरसि,
दुर्गाया अपि तेन त्वं भगवत्यतुलशर्मराशिरसि. ॥८॥
शरणागतजीवानां प्रक्षालितसर्वपापजंबालाम्.
वंदे हरेर्हरंतीं त्रासं त्वा त्रिविधतापजं बालाम् ॥९॥
पतितः काकोऽपि भवति पयसि भवत्याः सुरापगे ! हंसः
भजति यशः सुकृतौघस्त्वयि कृतमज्जन सुरापगेऽहं सः. ॥१०॥
हरितां ददासि जाह्नवि ! जंतुभ्यस्त्वं तथा मुदा हरताम्.
किं मे न दर्शनं वाक्सत्यास्तु यशःकथामुदाहरताम् ॥११॥
उत्तम ईशितुरंगे नटसि नदीश्वरि ! नटी यथा रंगे
कृतजगदघनगभंगे ! सन्मतसंगे ! नमोऽस्तु ते गंगे ! ॥१२॥
स्वस्तुत्यनभिज्ञेऽपि त्वत्करुणा मयि कृतानतावस्तु
वस्तु प्राप्नोत्वयमयि जलजंतुभिरपि तवाप्यते स्वस्तु. ॥१३॥
दयमानमानसे ! त्वं पुष्णास्यपि दर्दुरं बकं मीनम्;
पीनं कुरुषे मकरं धनहीनं त्यजसि किं द्विजं दीनम्. ॥१४॥
भक्तमयूरघनघटे ! कुधियामस्माकमुचितमत्यागः
स्वयशो मा त्यज मातर्महतां महितो न शुचितमत्यागः. ॥१५॥
विष्णुपदि ! प्रतिकूलं व्यावर्तयितुं क्षमासि न तदिष्टम्
सति ! सति सामर्थ्येऽपि प्रणमदनवनं यदंब ! न तदिष्टम्. ॥१६॥
कास्ते त्रिविक्रमांघ्रेर्ध्येया स्वर्द्रोरिहाप्तजन्मान्या
सर्वासु देवतासु स्वर्धुनि ! मातस्त्वमेव सन्मान्या. ॥१७॥
नमनादमनाक्करुणे देवि ! भवत्या भवव्यथाशमनाः
अमिताः प्रजाः कृतार्थाः प्राप्ता भव्यं वरं परं शमनाः. ॥१८॥
स्पृष्ट्वा त्वां मां वातः स्पृशतु सुखं स्वमिव बालकः तातः
मास्तु मम विपदि पातः संसारात्तारयाशु भो मातः ! ॥१९॥
भवतीं विनात्र मुदितं कर्तारो दीनमातुरं के ते ?
मलिनोऽपि शिशुरशंकं सुखमयमपि लुठतु मातुरंगे ते. ॥२०॥
शरणागतस्य मम खलु तव चापि यशस्करीभिमामुक्तिम्
मानय मा नय निकट परिपालय देहि वत्सले ! मुक्तिम्. ॥२१॥
संतापमपाकर्तुं कादंबिन्या यथा मयूरेण
गंगाया विज्ञप्तिः प्रेम्णैव कृता तथा मयूरेण. ॥२२॥
इति श्रीरामनंदनमयूरविरचिता श्रीगंगाविज्ञप्तिः ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP