-
सूडबुद्धीचा
-
REVENGEFUL , a.
प्रतिहिंसाबुद्धिः -द्धिः -द्धि, प्रतिद्रोहबुद्धिः &c., प्रत्यप-कारबुद्धिः &c., प्रतिहिंसाशीलः -ला -लं, प्रतिहिंसेच्छुः -च्छुः -च्छु, प्रति- द्रोहेच्छुः &c., प्रत्यपकारेच्छुः &c., प्रतिकारेच्छुः &c., निर्यातनशीलः &c., दंशी -शिनी -शि (न्), द्विषन्तपः -पा -पं.
Site Search
Input language: