संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ५०

श्रीनरसिंहपुराण - अध्याय ५०

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

बालिना कृतवैरोऽथ दुर्गवर्ती हरीश्वरः ।

सुग्रीवो दृष्टवान् दूराददृष्ट्वाऽऽह पवनात्मजम् ॥१॥

कस्येमौ सुधनुः पाणी चीरवल्कलधारिणौ ।

पश्यन्तौ सरसीं दिव्यां पद्मोत्पलसमावृताम् ॥२॥

नानारुपधरावेतौ तापसं वेषमास्थितौ ।

बालिदूताविह प्राप्ताविति निश्चित्य सूर्यजः ॥३॥

उत्पपात भयत्रस्तः ऋष्यमूकाद् वनान्तरम् ।

वानरैः सहितः सर्वैरगस्त्यश्रममुत्तमम् ॥४॥

तत्र स्थित्वा स सुग्रीवः प्राह वायुसुतं पुनः ।

हनूमन् पृच्छ शीघ्रं त्वं गच्छ तापसवेषधृक् ॥५॥

कौ हि कस्य सुतौ जातौ किमर्थं तत्र संस्थितौ ।

ज्ञात्वा सत्यं मम ब्रूहि वायुपुत्र महामते ॥६॥

इत्युक्तो हनुमान् गत्वा पम्पातटमनुत्तमम् ।

भिक्षुरुपी स तं प्राह रामं भ्रात्रा समन्वितम् ॥७॥

को भवानिह सम्प्राप्तस्तथ्यं ब्रूहि महामते ।

अरण्ये निर्जने घोरे कुतस्त्वं किं प्रयोजनम् ॥८॥

एवं वदन्तं तं प्राह लक्ष्मणो भ्रातुराज्ञया ।

प्रवक्ष्यामि निबोध त्वं रामवृत्तान्तमादितः ॥९॥

राजा दशरथो नाम बभूव भुवि विश्रुतः ।

तस्य पुत्रो महाबुद्धे रामो ज्येष्ठो ममाग्रजः ॥१०॥

अस्याभिषेक आरब्धः कैकेय्या तु निवारितः ।

पितुराज्ञामयं कुर्वन् रामो भ्राता ममाग्रजः ॥११॥

मया सह विनिष्क्रम्य सीतया सह भार्यया ।

प्रविष्टो दण्डकारण्यं नानामुनिसमाकुलम् ॥१२॥

जनस्थाने निवसतो रामस्यास्य महात्मनः ।

भार्या सीता तत्र वने केनापि पाप्पना हता ॥१३॥

सीतामन्वेषयन् वीरो रामः कमललोचनः ।

इहायातस्त्वया दृष्ट इति वृत्तान्तमीरितम् ॥१४॥

श्रुत्वा ततो वचस्तस्य लक्ष्मणस्य महात्मनः ।

अव्याञ्जितात्मा विश्वासाद्धनूमान् मारुतात्मजः ॥१५॥

त्वं मे स्वामी इति वदन् रामं रघुपतिं तदा ।

आश्वास्यानीय सुग्रीवं तयोः सख्यमकारयत् ॥१६॥

शिरस्यारोप्य पादाब्जं रामस्य विदितात्मनः ।

सुग्रीवो वानरेन्द्रस्तु उवाच मधुराक्षरम् ॥१७॥

अद्यप्रभृति राजेन्द्र त्वं मे स्वामी न संशयः ।

अहं तु तव भृत्यश्च वानरैः सहितः प्रभो ॥१८॥

त्वच्छत्रुर्मम शत्रुः स्यादद्यप्रभृति राघव ।

मित्रं ते मम सन्मित्रं त्वददुःखं तन्ममापि च ॥१९॥

त्वत्प्रीतिरेव मत्प्रीतिरित्युक्त्वा पुनराह तम् ।

वाली नाम मम ज्येष्ठो महाबलपराक्रमः ॥२०॥

भार्यापहारी दुष्टात्मा मदनासक्तमानसः ।

त्वामृते पुरुषव्याघ्र नास्ति हन्ताद्य वालिनम् ॥२१॥

युगपत्सप्ततालांस्तु तरुन् यो वै वधिष्यति ।

स तं वधिष्यतीत्युक्तं पुराणज्ञैर्नृपात्मज ॥२२॥

तत्प्रियार्थं हि रामोऽपि श्रीमांश्छित्त्वा महातरुन् ।

अर्धाकृष्टेन बाणेन युगप्रदघुनन्दनः ॥२३॥

विदध्वा महातरुन् रामः सुग्रीवं प्राह पार्थिवम् ।

वालिना गच्छ युध्यस्व कृतचिह्नो रवेः सुत ॥२४॥

इत्युक्तः कृतचिह्नोऽयं युद्धं चक्रेऽथ वालिना ।

रामोऽपि तत्र गत्वाथ शरेणैकेन वालिनम् ॥२५॥

विव्याध वीर्यवान् वाली पपात च ममार च ।

वित्रस्तं वालिपुत्रं तु अङ्गदं विनयान्वितम् ॥२६॥

रणशौण्डं यौवराज्ये नियुक्त्वा राघवस्तदा ।

तां च तारां तथा दत्त्वा रामश्च रविसूनवे ॥२७॥

सुग्रीवं प्राहं धर्मात्मा रामः कमललोचनः ।

राज्यमन्वेषय स्वं त्वं कपीनां पुनराव्रज ॥२८॥

त्वं सीतान्वेषणे यत्नं कुरु शीघ्रं हरीश्वर ।

इत्युक्तः प्राह सुग्रीवो रामं लक्ष्मणसंयुतम् ॥२९॥

प्रावृट्कालो महान् प्राप्तः साम्प्रतं रघुनन्दन ।

वानराणां गतिर्नास्ति वने वर्षति वासवे ॥३०॥

गते तमिंस्तु राजेन्द्र प्राप्ते शरदि निर्मले ।

चारान् सम्प्रेषयिष्यामि वानरान्दिक्षु राघव ॥३१॥

इत्युक्त्वा रामचन्द्रं स तं प्रणम्य कपीश्वरः ।

पम्पापुरं प्रविश्याथ रेमे तारासमन्वितः ॥३२॥

रामोऽपि विधिवदभ्रात्रा शैलसानौ महावने ।

निवासं कृतवान् शैले नीलकण्ठे महामतिः ॥३३॥

प्रावृट्काले गते कृच्छ्रात् प्राप्ते शरदि राघवः ।

सीतावियोगाद्व्यथितः सौमित्रिं प्राह लक्ष्मणम् ॥३४॥

उल्लङ्घितस्तु समयः सुग्रीवेण ततो रुषा ।

लक्ष्मणं प्राह काकुत्स्थो भ्रातरं भ्रातृवत्सलः ॥३५॥

गच्छ लक्ष्मण दुष्टोऽसौ नागतः कपिनायकः ।

गते तु वर्षाकालेऽहमागमिष्यामि तेऽन्तिकम् ॥३६॥

अनेकैर्वानरैः सार्धमित्युक्त्वासौ तदा गतः ।

तत्र गच्छ त्वरा युक्तो यत्रास्ते कपिनायकः ॥३७॥

तं दुष्टमग्रतः कृत्वा हरिसेनासमन्वितम् ।

रमन्तं तारया सार्धं शीघ्रमानय मां प्रति ॥३८॥

नात्रागच्छति सुग्रीवो यद्यसौ प्राप्तभूतिकः ।

तदा त्वयैवं वक्तव्यः सुग्रीवोऽनृतभाषकः ॥३९॥

वालिहन्ता शरो दुष्ट करे मेऽद्यापि तिष्ठति ।

स्मृत्वैतदाचर कपे रामवाक्यं हितं तव ॥४०॥

इत्युक्तस्तु तथेत्युक्त्वा रामं नत्वा च लक्ष्मणः ।

पम्पापुरं जगामाथ सुग्रीवो यत्र तिष्ठति ।

दृष्ट्वा स तत्र सुग्रीवं कपिराजं बभाष वै ॥४१॥

ताराभोगविषक्तस्त्वं रामकार्यपराङ्मुखः ।

किं त्वया विस्मृतं सर्वं रामाग्रे समयं कृतम् ॥४२॥

सीतामन्विष्य दास्यामि यत्र क्वापीति दुर्मते ।

हत्वा तु वालिनं राज्यं येन दत्तं पुरा तव ॥४३॥

त्वामृते कोऽवमन्येत कपीन्द्र पापचेतस ।

प्रतिश्रुत्य च रामस्य भार्याहीनस्य भूपते ॥४४॥

साहाय्यं ते करोमिति देवाग्निजलसंनिधौ ।

ये ये च शत्रवो राजंस्ते ते च मम शत्रवः ॥४५॥

मित्राणि यानि ते देव तानि मित्राणि मे सदा ।

सीतामन्वेषितुं राजन् वानरैर्बहुभिर्वृतः ॥४६॥

सत्यं यास्यामि ते पार्श्वमित्युक्त्वा कोऽन्यथाकरोत् ।

त्वामृते पापिनं दुष्टं रामदेवस्य संनिधौ ॥४७॥

कारयित्वा तु तेनैवं स्वकार्यं दुष्टवानर ।

ऋषीणां सत्यवद्वाक्यं त्वयि दृष्टं मयाधुना ॥४८॥

सर्वस्य हि कृतार्थस्य मतिरन्या प्रवर्तते ।

वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥४९॥

जनवृत्तविदां लोके सर्वज्ञानां महात्मनाम् ।

न तं पश्यामि लोकेऽस्मिन् कृतं प्रतिकरोति यः ॥५०॥

शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि ।

कृतघ्नस्य कपे दुष्ट न दृष्टा निष्कृतिः पुरा ॥५१॥

कृतघ्रना न कार्या ते त्वत्कृतं समयं स्मर ।

एह्येह्यागच्छ शरणं काकुत्स्थं हितपालकम् ॥५२॥

यदि नायासि च कपे रामवाक्यामिदं श्रृणु ।

नयिष्ये मृत्युसदनं सुग्रीवं वालिनं यथा ॥५३॥

स शरो विद्यतेऽस्माकं येन वाली हतः कपिः ।

लक्ष्मणेनैवमुक्तोऽसौ सुग्रीवः कपिनायकः ॥५४॥

निर्गत्य तु नमश्चके लक्ष्मणं मन्त्रिणोदितः ।

उवाच च महात्मानं लक्ष्मणं वानराधिपः ॥५५॥

अज्ञानकृतपापानामस्माकं क्षन्तुमर्हसि ।

समयः कृतो मया राज्ञा रामेणामिततेजसा ॥५६॥

यस्तदानीं महाभाग तमद्यापि न लङ्घये ।

यास्यामि निखिलरैद्य कपिभिर्नृपनन्दन ॥५७॥

त्वया सह महावीर रामपार्श्वं न संशयः ।

मां दृष्ट्वा तत्र काकुत्स्थो यद्वक्ष्यति च मां प्रति ॥५८॥

तत्सर्वं शिरसा गृह्य करिष्यासि न संशयः ।

सन्ति मे हरयः शूराः सीतान्वेषणकर्मणि ॥५९॥

तान्यहं प्रेषयिष्यामि दिक्षु सर्वासु पार्थिव ।

इत्युक्तः कपिराजेन सुग्रीवेण स लक्ष्मणः ॥६०॥

इहि शीघ्रं गमिष्यामो रामपार्श्वमितोऽधुना ।

सेना चाहूयतां वीर ऋक्षाणां हरिणामपि ॥६१॥

यां दृष्ट्वा प्रीतिमभ्येति राघवस्ते महामते ।

इत्युक्तो लक्ष्मणेनाथ सुग्रीवः स तु वीर्यवान् ॥६२॥

पार्श्वस्यं युवराजानमङ्गदं संज्ञयाब्रवीत् ।

सोऽपि निर्गत्य सेनानीमाह सेनापतिं तदा ॥६३॥

तेनाहूताः समागत्य ऋक्षवानरकोटयः ।

गुहास्थाश्च गिरिस्थाश्च वृक्षस्थाश्चैव वानराः ॥६४॥

तैः सार्धं पर्वताकारैर्वानरैर्भीमविक्रमैः ।

सुग्रीवः शीघ्रमागत्य ववन्दे राघवं तदा ॥६५॥

लक्ष्मणोऽपि नमस्कृत्य रामं भ्रातरमब्रवीत् ।

प्रसादं कुरु सुग्रीवे विनीते चाधुना नृप ॥६६॥

इत्युक्तो राघवस्तेन भ्रात्रा सुग्रीवमब्रवीत् ।

आगच्छात्र महावीर सुग्रीव कुशलं तव ॥६७॥

श्रुत्वेत्थं रामवचनं प्रसन्नं च नराधिपम ।

शिरस्यञ्जलिमाधाय सुग्रीवो राममब्रवीत् ॥६८॥

तदा मे कुशलं राजन् सीतादेवी तव प्रभो ।

अन्विष्य तु यदा दत्ता मया भवति नान्यथा ॥६९॥

इत्युक्ते वचने तेन हनूमान्मारुतात्मजः ।

नत्वा रामं बभाषैनं सुग्रीवं कपिनायकम् ॥७०॥

श्रृणु सुग्रीव मे वाक्यं राजायं दुःखितो भृशम् ।

सीतावियोगेन च सदा नाश्नाति च फलादिकम् ॥७१॥

अस्य दुःखेन सततं लक्ष्मणोऽयं सुदुःखितः ।

एतयोरत्र यावस्था तां श्रुत्वा भरतोऽनुजः ॥७२॥

दुःखी भवति तददुः खाददुः खं प्राप्नोति तज्जनः ।

यत एवमतो राजन् सीतान्वेषणमाचर ॥७३॥

इत्युक्ते वचने तत्र वायुपुत्रेण धीमता ।

जाम्बवानतितेजस्वी नत्वा रामं पुरः स्थितः ॥७४॥

स प्राह कपिराजं तं नीतिमान् नीतिमद्वचः ।

यदुक्तं वायुपुत्रेण तत्तथेत्यवगच्छ भोः ॥७५॥

यत्र क्वापि स्थिता सीता रामभार्या यशस्विनी ।

पतिव्रता महाभागा वैदेही जनकात्मजा ॥७६॥

अद्यापि वृत्तसम्पन्ना इति मे मनसि स्थितम् ।

न हि कल्याणचित्तायाः सीतायाः केनचिद्भुवि ॥७७॥

पराभवोऽस्ति सुग्रीव प्रेषयाद्यैव वानरान् ।

इत्युक्तस्तेन सुग्रीवः प्रीतामा कपिनायकः ॥७८॥

पश्चिमायां दिशि तदा प्रेषयामास तान् कपीन् ।

अन्वेष्टुं रामभार्यां तां महाबलपराक्रमः ॥७९॥

उत्तरस्यां दिशि तदा नियुतान् वानरानसौ ।

प्रेषयामास धर्मात्मा सीतान्वेषणकर्मणि ॥८०॥

पूर्वस्यां दिशि कर्पीश्च कपिराजः प्रतापवान् ।

प्रेषयामास रामस्य सुभार्यान्वेषणाय वै ॥८१॥

इति तान् प्रेषयामास वानरान् वानराधिपः ।

सुग्रीवो वालिपुत्रं तमङ्गदं प्राह बुद्धिमान् ॥८२॥

त्वं गच्छ दक्षिणं देशं सीतान्वेषणकर्मणि ।

जाम्बवांश्च हनूमांश्च मैन्दो द्विविद एव च ॥८३॥

नीलाद्याश्चैव हरयो महाबलपराक्रमाः ।

अनुयास्यन्ति गच्छन्तं त्वामद्य मम शासनात् ॥८४॥

अचिरादेव यूयं तां दृष्ट्वा सीतां यशस्विनीम् ।

स्थानतो रुपतश्चैव शीलतश्च विशेषतः ॥८५॥

केन नीता च कुत्रास्ते ज्ञात्वात्रागच्छ पुत्रक ।

इत्युक्तः कपिराजेन पितृव्येण महात्मना ॥८६॥

अङ्गदस्तूर्णमुत्थाय तस्याज्ञां शिरसा दधे ।

इत्युक्ते दूरतः स्थाप्य वानरानथ जाम्बवान् ॥८७॥

रामं च लक्ष्मणं चैव सुग्रीवं मारुतात्मजम् ।

एकतः स्थाप्य तानाह नीतिमान् नीतिमद्वचः ॥८८॥

श्रूयतां वचनं मेऽद्य सीतान्वेषणकर्मणि ।

श्रुत्वा च तदगृहाण त्वं रोचते यन्नृपात्मज ॥८९॥

रावणेन जनस्थानान्नीयमाना तपस्विनी ।

जटायुषा तु सा दृष्ट्वा शक्त्या युद्धं प्रकुर्वता ॥९०॥

भूषणानि च दृष्टानि तया क्षिप्तानि तेन वै ।

तान्यस्माभिः प्रदृष्टानि सुग्रीवायार्पितानि च ॥९१॥

जटायुवाक्याद्राजेन्द्र सत्यमित्यवधारय ।

एतस्मात्कारणात्सीता नीता तेनैव रक्षसा ॥९२॥

रावणेन महाबाहो लङ्कायां वर्तते तु सा ।

त्वां स्मरन्ती तु तत्रस्था त्वद्दुःखेन सुदुःखिता ॥९३॥

रक्षन्ती यत्नतो वृत्तं तत्रपि जनकात्मजा ।

त्वद्ध्यानेनैव स्वान् प्राणान्धारयन्ती शुभानना ॥९४॥

स्थिता प्रायेण ते देवी सीता दुःखपरायणा ।

हितमेव च ते राजन्नुदधेर्लङ्घने क्षमम् ॥९५॥

वायुपुत्रं हनूमन्तं त्वमत्रादोष्टुमर्हसि ।

त्वं चाप्यर्हसि सुग्रीव प्रेषितुं मारुतात्मजम् ॥९६॥

तमृते सागरं गन्तुं वानराणां न विद्यते ।

बलं कस्यापि वा वीर इति मे मनसि स्थितम् ॥९७॥

क्रियतां मव्दचः क्षिप्रं हितं पथ्यं च नः सदा ।

उक्ते जाम्बवतैवं तु नीतिस्वल्पाक्षरान्विते ॥९८॥

वाक्ये वानरराजोऽसौ शीघ्रमुत्थाय चासनात् ।

वायुपुत्रसमीपं तु तं गत्वा वाक्यमब्रवीत् ॥९९॥

श्रृणु मद्वचनं वीर हनुमन्मारुतात्मज ।

अयमिक्ष्वाकुतिलको राजा रामः प्रतापवान् ॥१००॥

पितुरादेशमादाय भ्रातृभार्यासमन्वितः ।

प्रविष्टो दण्डकारण्यं साक्षाद्धर्मपरायणः ॥१०१॥

सर्वात्मा सर्वलोकेशो विष्णुर्मानुषरुपवान् ।

अस्य भार्या हता तेन दुष्टेनापि दुरात्मना ॥१०२॥

तद्वियोगजदुःखार्तो विचिन्वंस्तां वने वने ।

त्वया दृष्टो नृपः पूर्वमयं वीरः प्रतापवान् ॥१०३॥

एतेन सह संगम्य समयं चापि कारितम् ।

अनेन निहतः शत्रुर्मम वालिर्महाबलः ॥१०४॥

अस्य प्रसादेन कपे राज्यं प्राप्तं मयाधुना ।

मया च तत्प्रतिज्ञातमस्य साहाय्यकर्मणि ॥१०५॥

तत्सत्यं कर्तुमिच्छामि त्वद्वलान्मारुतात्मज ।

उत्तीर्य सागरं वीर दृष्टा सीतामनिन्दिताम् ॥१०६॥

भूयस्तर्तुं बलं नास्ति वानराणां त्वया विना ।

अतस्त्वमेव जानासि स्वामिकार्यं महामते ॥१०७॥

बलवान्नीतिमांश्चैव दक्षस्त्वं दौत्यकर्मणि ।

तेनैवमुक्तो हनुमान् सुग्रीवेण महात्मना ॥१०८॥

स्वामिनोऽर्थं न किं कुर्यामीदृशं किं नु भाषसे ।

इत्युक्तो वायुपुत्रेण रामस्तं पुरतः स्थितम् ॥१०९॥

प्राह वाक्यं महाबाहुर्वाष्पसम्पूर्णलोचनः ।

सीतां स्मृत्वा सुदुःखार्तः कालयुक्तममित्रजित् ॥११०॥

त्वयि भारं समारोप्य समुद्रतरणादिकम् ।

सुग्रीवः स्थाप्यते ह्यत्र मया सार्धं महामते ॥१११॥

हनुमंस्तत्र गच्छ त्वं मत्प्रीत्यै कृतनिश्चयः ।

ज्ञातीनां च तथा प्रीत्यै सुग्रीवस्य विशेषतः ॥११२॥

प्रायेण रक्षसा नीता भार्या मे जनकात्मजा ।

तत्र गच्छ महावीर यत्र सीता व्यवस्थिता ॥११३॥

यदि पृच्छति सादृश्यं मदाकारमशेषतः ।

अतो निरीक्ष्य मां भूयो लक्ष्मणं च ममानुजम् ॥११४॥

ज्ञात्वा सर्वाङ्गगं लक्ष्म सकलं चावयोरिह ।

नान्यथा विश्वसेत्सीता इति मे मनसि स्थितम् ॥११५॥

इत्युक्तो रामदेवेन प्रभञ्जनसुतो बली ।

उत्थाय तत्पुरः स्थित्वा कृताञ्जलिरुवाच तम् ॥११६॥

जानामि लक्षणं सर्वं युवयोस्तु विशेषतः ।

गच्छामि कपिभिः सार्धं त्वं शोकं मा कुरुष्व वै ॥११७॥

अन्यच्च देह्यभिज्ञानं विश्वासो येन मे भवेत् ।

सीतायास्तव देव्यास्तु राजन् राजीवलोचन ॥११८॥

इत्युक्तो वायुपुत्रेण रामः कमललोचनः ।

अङ्गुलीयकमुन्मुच्य दत्तवान् रामचिह्नितम् ॥११९॥

तदगृहीत्वा तदा सोऽपि हनुमान्मारुतात्मजः ।

रामं प्रदक्षिणीकृत्य लक्ष्मणं च कपीश्वरम् ॥१२०॥

नत्वा ततो जगामाशु हनुमानञ्जनीसुतः ।

सुग्रीवोऽपि च ताञ्छुत्वा वानरान् गन्तुमुद्यतान् ॥१२१॥

आज्ञेयानाज्ञापयति वानरान् बलदर्पितान् ।

श्रृण्वन्तु वानराः सर्वे शासनं मम भाषितम् ॥१२२॥

विलम्बनं न कर्तव्यं युष्माभिः पर्वतादिषु ।

द्रुतं गत्वा तु तां वीक्ष्य आगन्तव्यमनिन्दिताम् ॥१२३॥

रामपत्नीं महाभागां स्थास्येऽहं रामसंनिधौ ।

कर्तनं वा करिष्यामि अन्यथा कर्णनासयोः ॥१२४॥

एवं तान् प्रेषयित्वा तु आज्ञापूर्वं कपीश्वरः ।

अथ ते वानरा याताः पश्चिमादिषु दिक्षु वै ॥१२५॥

ते सानुषु समस्तेषु गिरीणामपि मूर्धसु ।

नदीतीरेषु सर्वेषु मुनीनामाश्रमेषु च ॥१२६॥

कन्दरेषु च सर्वेषु वनेषूपवनेषु च ।

वृक्षेषु वृक्षगुल्मेषु गुहासु च शिलासु च ॥१२७॥

सह्यपर्वतपार्श्वेषु विन्ध्यसागरपार्श्वयोः ।

हिमवत्यपि शैले च तथा किम्पुरुषादिषु ॥१२८॥

मनुदेशेषु सर्वेषु सप्तपातालकेषु च ।

मध्यदेशेषु सर्वेषु कश्मीरेषु महाबलाः ॥१२९॥

पूर्वदेशेषु सर्वेषु कामरुपेषु कोशले ।

तीर्थस्थानेषु सर्वेषु सप्तकोङ्कणकेषु च ॥१३०॥

यत्र तत्रैव ते सीतामदृष्ट्वा पुनरागताः ।

आगत्य ते नमस्कृत्य रामलक्ष्मणपादयोः ॥१३१॥

सुग्रीवं च विशेषेण नास्माभिः कमलेक्षणा ।

दृष्टा सीता महाभागेत्युक्त्वा तांस्तत्र तस्थिरे ॥१३२॥

ततस्तं दुःखितं प्राह रामदेवं कपीश्वरः ।

सीता दक्षिणदिग्भागे स्थिता द्रष्टुं वने नृप ॥१३३॥

शक्या वानरसिंहेन वायुपुत्रेण धीमता ।

दृष्टा सीतामिहायाति हनुमान्नात्र संशयः ॥१३४॥

स्थिरो भव महाबाहो राम सत्यमिदं वचः ।

लक्ष्मणोऽप्याह शकुनं तत्र वाक्यमिदं तदा ॥१३५॥

सर्वथा दृष्टसीतस्तु हनुमानागमिष्यति ।

इत्याश्वास्य स्थितौ तत्र रामं सुग्रीवलक्ष्मणौ ॥१३६॥

अथाङ्गदं पुरस्कृत्य ये गता वानरोत्तमाः ।

यत्नादन्वेषणार्थाय रामपत्नीं यशस्विनीम् ॥१३७॥

अदृष्ट्वा श्रममापन्नाः कृच्छ्रभूतास्तदा वने ।

भक्षणेन विहीनास्ते क्षुधया च प्रपीडिताः ॥१३८॥

भ्रमद्भिर्गहनेऽरण्ये क्वापि दृष्ट्वा च सुप्रभा ।

गुहानिवासिनी सिद्धा ऋषिपत्नी ह्यनिन्दिता ॥१३९॥

सा च तानागतान्दृष्ट्वा स्वाश्रमं प्रति वानरान् ।

आगताः कस्य यूयं तु कुतः किं नु प्रयोजनम् ॥१४०॥

इत्युक्ते जाम्बवानाह तां सिद्धां सुमहामतिः ।

सुग्रीवस्य वयं भृत्या आगता ह्यत्र शोभने ॥१४१॥

रामभार्यार्थमनघे सीतान्वेषणकर्मणि ।

कां दिग्भूता निराहारा अदृष्टा जनकात्मजाम् ॥१४२॥

इत्युक्ते जाम्बवत्यत्र पुनस्तानाह सा शुभा ।

जानामि रामं सीतां च लक्ष्मणं च कपीश्वरम् ॥१४३॥

भुञ्जीध्वमत्र मे दत्तमाहारं च कपीश्वराः ।

रामकार्यागतास्त्वत्र यूयं रामसमा मम ॥१४४॥

इत्युक्त्वा चामृतं तेषां योगाद्दत्वा तपस्विनी ।

भोजयित्वा यथाकामं भूयस्तानाह तापसी ॥१४५॥

सीतास्थानं तु जानाति सम्पातिर्नाम पक्षिराट् ।

आस्थितो वै वने सोऽपि महेन्द्रे पर्वते द्विजः ॥१४६॥

मार्गेणानेन हरयस्तत्र यूयं गमिष्यथ ।

स वक्ति सीतां सम्पातिर्दूरदर्शी तु यः खगः ॥१४७॥

तेनादिष्टं तु पन्थानं पुनरासाद्य गच्छथ ।

अवश्यं जानकीं सीतां द्रक्ष्यते पवनात्मजः ॥१४८॥

तयैवमुक्ताः कपयः परां प्रीतिमुपागताः ।

ह्यष्टास्तेजनमापन्नास्तां प्रणम्य प्रतस्थिरे ॥१४९॥

महेन्द्राद्रिं गता वीरा वानरास्तद्दिदृक्षया ।

तत्र सम्पातिमासीनं दृष्टवन्तः कपीश्वराः ॥१५०॥

तानुवाचाथ सम्पातिर्वानरानागतान्द्विजः ।

के यूयमिति सम्प्राप्ताः कस्य वा ब्रूत मा चिरम् ॥१५१॥

इत्युक्ते वानरा ऊचुर्यथावृत्तमनुक्रमात् ।

रामदूता वयं सर्वे सीतान्वेषणकर्मणि ॥१५२॥

प्रेषिताः कपिराजेन सुग्रीवेण महात्मना ।

त्वां द्रष्टुमिह सम्प्राप्ताः सिद्धाया वचनादद्विज ॥१५३॥

सीतास्थानं महाभाग त्वं नो वद महामते ।

इत्युक्तो वानरैः श्येनो वीक्षांचक्रे सुदक्षिणाम् ॥१५४॥

सीतां दृष्ट्वा स लङ्कायामशोकाख्ये महावने ।

स्थितेति कथितं तेज जटायुस्तु मृतस्तव ॥१५५॥

भ्रातेति चोचुः स स्नात्वा दत्त्वा तस्योदकाञ्जलिम् ।

योगमास्थाय स्वं देहं विससर्ज महामतिः ॥१५६॥

ततस्तं वानरा दग्ध्वा दत्त्वा तस्योदकाञ्जलिम् ।

गत्वा महेन्द्रश्रृङ्गं ते तमारुह्य क्षणं स्थिताः ॥१५७॥

सागरं वीक्ष्य ते सर्वे परस्परमथाब्रुवन् ।

रावणेनैव भार्या सा नीता रामस्य निश्चितम् ॥१५८॥

सम्पातिवचनादद्य संज्ञातं सकलं हि तत् ।

वानराणां तु कश्चात्र उत्तीर्य लवणोदधिम् ॥१५९॥

लङ्कां प्रविश्य दृष्ट्वा तां रामपत्नीं यशस्विनीम् ।

पुनश्चोदधितरणे शक्तिं ब्रूत हि शोभनाः ॥१६०॥

इत्युक्तो जाम्बवान् प्राह सर्वे शक्तास्तु वानराः ।

सागरोत्तरणे किंतु कार्यमन्यस्य सम्भवेत् ॥१६१॥

तत्र दक्षोऽयमेवात्र हनुमानिति मे मतिः ।

कालक्षेपो न कर्तव्यो मासार्धमधिकं गतम् ॥१६२॥

यद्यदृष्ट्वा तु गच्छामो वैदेहीं वानरर्षभाः ।

कर्णनासादि नः स्वाङ्गं निकृन्तति कपीश्वरः ॥१६३॥

तस्मात् प्रार्थ्यः स चास्माभिर्वायुपुत्रस्तु मे मतिः ।

इत्युक्तास्ते तथेत्यूचुर्वानरा वृद्धवानरम् ॥१६४॥

ततस्ते प्रार्थयामासुर्वानराः पवनात्मजम् ।

हनुमन्तं महाप्राज्ञं दक्षं कार्येषु चाधिकम् ॥१६५॥

गच्छ त्वं रामभृत्यस्त्वं रावणस्य भयाय च ।

रक्षस्व वानरकुलमस्माकमञ्जनीसुत ।

इत्युक्तस्तांस्तथेत्याह वानरान् पवनात्मजः ॥१६६॥

रामप्रयुक्तश्च पुनः स्वभर्तृणा पुनर्महेन्द्रे कपिभिश्च नोदितः ।

गन्तुं प्रचक्रे मतिमञ्जनीसुतः समुद्रमुत्तीर्य निशाचरालयम् ॥१६७॥

इति श्रीनरसिंहपुराणे रामप्रादुर्भावे पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : October 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP