संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय १४

श्रीनरसिंहपुराण - अध्याय १४

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


व्यास उवाच

श्रृणु वत्स महाबुद्धे शिष्याश्चैतां परां कथाम् ।

मयोच्यमानां श्रृण्वन्तु सर्वपापप्रणाशिनीम् ॥१॥

पुरा द्विजवरः कश्चिद्वेदशास्त्रविशारदः ।

मृतभार्यो गतस्तीर्थं चक्रे स्नानं यथाविधि ॥२॥

तपः सुतप्तं विजने निः स्पृहो दारकर्मणि ।

भिक्षाहारः प्रवसितो जपस्नानपरायणः ॥३॥

स्नात्वा स गङ्गां यमुनां सरस्वतीं

पुण्यां वितस्तामथ गोमतीं च ।

गयां समासाद्य पितृन् पितामहान्

संतर्पयन् सन् गतवान् महेन्द्रम् ॥४॥

तत्रापि कुण्डेषु गिरौ महामतिः

स्नात्वा नु दृष्ट्वा भृगुनन्दनोत्तमम् ।

कृत्वा पितृभ्यस्तु तथैव तृप्तिं

व्रजन् वनं पापहरं प्रविष्टः ॥५॥

धारां पतन्तीं महतीं शिलोच्चयात्

संधार्य भक्त्या त्वनु नारसिंहे ।

शिरस्यशेषाघविनाशिनीं तदा

विशुद्धदेहः स बभूव विप्रः ॥६॥

विन्ध्याचले सक्तमनन्तमच्युतं

भक्तैर्मुनीन्द्रैरपि पूजितं सदा ।

आराध्य पुष्पैर्गिरिसम्भवैः शुभै -

स्तत्रैव सिद्धिं त्वभिकांक्ष्य संस्थितः ॥७॥

स नारसिंहो बहुकालपूजया

तुष्टः सुनिद्रागतमाह भक्तम् ।

अनाश्रमित्वं गृहभङ्गकारणं

ह्यतो गृहाणाश्रममुत्तमं द्विज ॥८॥

अनाश्रमीति द्विजवेदपारगानपि

त्वहं नानुगृह्णामि चात्र ।

तथापि निष्ठां तव वीक्ष्य सत्तम

त्वयि प्रसन्नेन मयेत्युदीरितम् ॥९॥

तेनैवमुक्तः परमेश्वरेण द्विजोऽपि बुद्ध्या प्रविचिन्त्य वाक्यम् ।

हरेलङ्घ्यं नरसिंहमूर्तेर्बाधं च कृत्वा स यतिर्बभूव ॥१०॥

त्रिदण्डवृक्षाक्षपवित्रपाणिराप्लुत्य तोये त्वघहारिणि स्थितः ।

जपन् सदा मन्त्रमपास्तदोषं सावित्र्यमीशं हदये स्मरन् हरिम् ॥११॥

यथाकथंचित् प्रतिलभ्य शाकं भैक्ष्याभितुष्टो वनवासवासी ।

अभ्यर्च्य विष्णुं नरसिंहमुर्ति ध्यात्वा च नित्यं हदि शुद्धमाद्यम् ॥१२॥

विविक्तदेशे विपुले कुशासने निवेश्य सर्वं हदयेऽस्य सर्वम् ।

बाह्यं समस्तं गुणमिन्द्रियाणां विलीय भेदं भगवत्यनन्ते ॥१३॥

विज्ञेयमानन्दमजं विशालं सत्यात्मकं क्षेमपदं वरेण्यम् ।

संचिन्त्य तस्मिन् प्रविहाय देहं बभूव मुक्तः परमात्मरुपी ॥१४॥

इमां कथां मुक्तिपरां यथोक्तां पठन्ति ये नारसिंहं स्मरन्तः ।

प्रयागतीर्थप्लवने तु यत्फलं तत् प्राप्य ते यान्ति हरेः पदं महत् ॥१५॥

इत्येतदुक्तं तव पुत्र पृच्छतः पुरातनं पुण्यतमं पवित्रकम् ।

संसारवृक्षस्य विनाशनं परं पुनः कमिच्छस्यभिवाञ्छितं वद ॥१६॥

इति श्रीनरसिंहपुराणे चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP