संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४७

श्रीनरसिंहपुराण - अध्याय ४७

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

श्रुणु राजन् प्रवक्ष्यामि प्रादुर्भावं हरेः शुभम् ।

निहतो रावणो येन सगणो देवकण्टकः ॥१॥

ब्रह्मणो मानसः पुत्रः पुनस्त्योऽभून्महामुनिः ।

तस्य वै विश्रवा नाम पुत्रोऽभूत्तस्य राक्षसः ॥२॥

तस्माज्जातो महावीरो रावणो लोकरावणः ।

तपसा महता युक्तः स तु लोकानुपाद्रवत् ॥३॥

सेन्द्रा देवा जितास्तेन गन्धर्वाः किंनरास्तथा ।

यक्षाश्च दानवाश्चैव तेन राजन् विनिर्जिताः ॥४॥

स्त्रियश्चैव सुरुपिण्यो हतास्तेन दुरात्मना ।

देवादीनां नृपश्रेष्ठ रत्नानि विविधानि च ॥५॥

रणे कुबेरं निर्जित्य रावणो बलदर्पितः ।

तत्पुरीं जगृहे लङ्कां विमानं चापि पुष्पकम् ॥६॥

तस्यां पुर्यां दशग्रीवो रक्षसामधिपोऽभवत् ।

पुत्राश्च बहवस्तस्य बभूवुरमितौजसः ॥७॥

राक्षसाश्च तमाश्रित्य महाबलपराक्रमाः ।

अनेककोटयो राजन् लङ्कायां निवसन्ति ये ॥८॥

देवान् पितृन मनुष्यांश्च विद्याधरगणानपि ।

यक्षांश्चैव ततः सर्वे घातयन्ति दिवाशिनम् ॥९॥

संत्रस्तं तद्भयादेव जगदासीच्चराचरम् ।

दुःखाभिभूतमत्त्यर्थं सम्बभूव नराधिप ॥१०॥

एतस्मिन्ने व काले तु देवाः सेन्द्रा महर्षयः ।

सिद्धा विद्याधराश्चैव गन्धर्वाः किंनरास्तथा ॥११॥

गुह्यका भुजगा यक्षा ये चान्ये स्वर्गवासिनः ।

ब्रह्माणमग्रतः कृत्वा शङ्करं च नराधिप ॥१२॥

ते ययुर्हतविक्रान्ताः क्षीराब्धेस्तटमुत्तमम् ।

तत्राराध्य हरिं देवतास्तस्थुः प्राञ्जलयस्तदा ॥१३॥

ब्रह्मा च विष्णुमाराध्य गन्धपुष्पादिभिः शुभैः ।

प्राञ्जलिः प्रणतो भूत्वा वासुदेवमथास्तुवत् ॥१४॥

ब्रह्मोवाच

नमः क्षीराब्धिवासाय नागपर्यङ्कशायिने ।

नमः श्रीकरसंस्पृष्टदिव्यपादाय विष्णवे ॥१५॥

नमस्ते योगनिद्राय योगान्तर्भाविताय च ।

तार्क्ष्यासनाय देवाय गोविन्दाय नमो नमः ॥१६॥

नमः क्षीराब्धिकल्लोलस्पृष्टमात्राय शार्ङ्गिणे ।

नमोऽरविन्दपादाय पद्मनाभाय विष्णवे ॥१७॥

भक्तार्चितसुपादाय नमो योगाप्रियाय वै ।

शुभाङ्गाय सुनेत्राय माधवाय नमो नमः ॥१८॥

सुकेशाय सुनेत्राय सुललाटाय चक्रिणे ।

सुवक्त्राय सुकर्णाय श्रीधराय नमो नमः ॥१९॥

सुवक्षसे सुनाभाय पद्मनाभाय वै नमः ।

सुभ्रुवे चारुदेहाय चारुदन्ताय शार्ङ्गिणे ॥२०॥

चारुजङ्घाय दिव्याय केशवाय नमो नमः ।

सुनखाय सुशान्ताय सुविद्याय गदाभृते ॥२१॥

धर्माप्रियाय देवाय वामनाय नमो नमः ।

असुरघ्नाय चोग्राय रक्षोघ्नाय नमो नमः ॥२२॥

देवानामार्तिनाशाय भीमर्ककृते नमः ।

नमस्ते लोकनाथाय रावणान्तकृते नमः ॥२३॥

मार्कण्डेय उवाच

इति स्तुतो हषीकेशस्तुतोष परमेष्ठिना ।

स्वरुपं दर्शयित्वा तु पितामहमुवाच ह ॥२४॥

किमर्थं तु सुरैः सार्धमागतस्त्वं पितामह ।

यत्कार्य ब्रूहि मे ब्रह्मन् यदर्थं संस्तुतस्त्वया ॥२५॥

इत्युक्तो देवदेवेन विष्णुना प्रभविष्णुना ।

सर्वदेवगणैः सार्धं ब्रह्मा प्राह जनार्दनम् ॥२६॥

ब्रह्मोवाच

नाशितं तु जगत्सर्वं रावणेन दुरात्मना ।

सेन्द्राः पराजितास्तेन बहुशो रक्षसा विभो ॥२७॥

राक्षसैर्भक्षिता मर्त्या यज्ञाश्चापि विदूषिताः ।

देवकन्या हतास्तेन बलाच्छतसहस्त्रशः ॥२८॥

त्वामृते पुण्डरीकाक्ष रावणस्य वधं प्रति ।

न समर्था यतो देवास्त्वमतस्तद्वधं कुरु ॥२९॥

इत्युक्तो ब्रह्मणा विष्णुर्ब्रह्माणमिदमब्रवीत् ।

श्रृणुष्वावहितो ब्रह्मन् यद्वदामि हितं वचः ॥३०॥

सूर्यवंशोद्भवः श्रीमान् राजाऽऽसीद्भुवि वीर्यवान् ।

नाम्ना दशरथख्यातस्तस्य पुत्रो भवाम्यहम् ॥३१॥

रावणस्य वधार्थाय चतुर्धांशेन सत्तम ।

स्वांशैर्वानररुपेण सकला देवतागणाः ॥३२॥

वतार्यन्तां विश्वकर्तः स्यादेवं रावणक्षयः ।

इत्युक्तो देवदेवेन ब्रह्मा लोकपितामहः ॥३३॥

देवाश्च ते प्रणम्याथ मेरुपृष्ठं तदा ययुः ।

स्वांशैर्वानररुपेण अवतेरुश्च भूतले ॥३४॥

अथापुत्रो दशरथो मुनिभिर्वेदपारगैः ।

इष्टिं तु कारयामास पुत्रप्राप्तिकरी नृपः ॥३५॥

ततः सौवर्णपात्रस्थं हविरादाय पायसम् ।

वह्निः कुण्डात् समुत्तस्थौ नूनं देवेन नोदितः ॥३६॥

आदाय मुनयो मन्त्राच्चक्रुः पिण्डद्वयं शुभम् ।

दत्ते कौशल्यकैकेय्योर्द्वे पिण्डे मन्त्रमन्त्रिते ॥३७॥

ते पिण्डप्राशने काले सुमित्राया महामते ।

पिण्डाभ्यामल्पमल्पं तु सुभागिन्याः प्रयच्छतः ॥३८॥

ततस्ताः प्राशयामासू राजपत्न्यो यथाविधि ।

पिण्डान् देवकृतान् प्राश्य प्रापुर्गर्भाननिन्दितान् ॥३९॥

एवं विष्णुर्दशरथाज्जातस्तत्पत्निषु त्रिषु ।

स्वांशैर्लोकहितायैव चतुर्धा जगतीपते ॥४०॥

रामश्च लक्ष्मणश्चैव भरतः शत्रुघ्न एव च ।

जातकर्मादिकं प्राप्य संस्कारं मुनिसंस्कृतम् ॥४१॥

मन्त्रपिण्डवशाद्योगं प्राप्य चेरुर्यथार्भकाः ।

रामश्च लक्ष्मणश्चैव सह नित्यं विचेरतुः ॥४२॥

जन्मादिकृतसंस्कारौ पितुः प्रीतिकरौ नृप ।

ववृधाते महावीर्यौ श्रुतिशब्दातिलक्षणौ ॥४३॥

भरतः कैकयो राजन् भ्रात्रा सह गृहेऽवसत् ।

वेदशास्त्राणि बुबुधे शस्त्रशास्त्रं नृपोत्तम ॥४४॥

एतस्मिन्नेव काले तु विश्वामित्रो महातपाः ।

यागेन यष्टुमारेभे विधिना मधुसूदनम् ॥४५॥

स तु विघ्नेन यागोऽभूद्राक्षसैर्बहुशः पुरा ।

नेतुं स यागरक्षार्थं सम्प्रातो रामलक्ष्मणौ ॥४६॥

विश्वामित्रो नृपश्रेष्ठ तत्पितुर्मन्दिरं शुभम् ।

दशरथस्तु तं दृष्ट्वा प्रत्युत्थाय महामतिः ॥४७॥

अर्घ्यपाद्यादि विधिना विश्वामित्रमपूजयत् ।

स पूजितो मुनिः प्राह राजानं राजसंनिधौ ॥४८॥

श्रृणु राजन् दशरथ यदर्थमहमागतः ।

तत्कार्यं नृपशार्दूल कथयामि तवाग्रतः ॥४९॥

राक्षसैर्नाशितो यागो बहुशो मे दुरासदैः ।

यज्ञस्य रक्षणार्थं मे देहि त्वं रामक्ष्मणौ ॥५०॥

राजा दशरथः श्रुत्वा विश्वामित्रवचो नृप ।

विषण्णवदनो भूत्वा विश्वामित्रमुवाच ह ॥५१॥

बालाभ्यां मम पुत्राभ्यां किं ते कार्यं भविष्यति ।

अहं त्वया सहागत्य शक्त्या रक्षामि ते मखम् ॥५२॥

राज्ञस्तु वचनं श्रुत्वा राजानं मुनिरब्रवीत् ।

रामोऽपि शक्नुते नूनं सर्वान्नशयितुं नृप ॥५३॥

रामेणैव हि ते शक्या न त्वया राक्षसा नृप ।

अतो मे देहि रामं च न चिन्तां कर्तुमर्हसि ॥५४॥

इत्युक्तो मुनिना तेन विश्वामित्रेण धीमता ।

तूष्णीं स्थित्वा क्षणं राजा मुनिवर्यमुवाच ह ॥५५॥

यद्ववीमि मुनिश्रेष्ठ प्रसन्नस्त्वं निबोध मे ।

राजीवलोचनं राममहं दास्ये सहानुजम् ॥५६॥

किं त्वस्य जननी ब्रह्मन् अदृष्टैनं मरिष्यति ।

अतोऽहं चतुरङ्गेण बलेन सहितो मुने ॥५७॥

आगत्य राक्षसान् हन्मीत्येबं मे मनसि स्थितम् ।

विश्वामित्रः पुनः प्राह राजानममितौजसम् ॥५८॥

नाज्ञो रामो नृपश्रेष्ठ स सर्वज्ञः समः क्षमः ।

शेषनारायणावेतौ तव पुत्रौ न संशयः ॥५९॥

दुष्टानां निग्रहार्थाय शिष्टानां पालनाय च ।

अवतीर्णो न संदेहो गृहे तव नराधिप ॥६०॥

न मात्रा न त्वया राजन् शोकः कार्योऽत्र चाण्वपि ।

निः क्षेपे च महाराज अर्पयिष्यामि ते सुतौ ॥६१॥

इत्युक्तो दशरथस्तेन विश्वामित्रेण धीमता ।

तच्छापभीतो मनसा नीयतामित्यभाषत् ॥६२॥

कृच्छ्रात्पित्रा विनिर्मुक्तं राममादाय सानुजम् ।

ततः सिद्धाश्रमं राजन् सम्प्रतस्थे स कौशिकः ॥६३॥

तं प्रस्थितमथालोक्य राजा दशरथस्तदा ।

अनुव्रज्याब्रवीदेतद् वचो दशरथस्तदा ॥६४॥

अपुत्रोऽहं पुरा ब्रह्मन् बहुभिः काम्यकर्मभिः ।

मुनिप्रसादादधुना पुत्रवानस्मि सत्तम ॥६५॥

मनसा तद्वियोगं तु न शक्ष्यामि विशेषतः ।

त्वमेव जानासि मुने नीत्वा शीघ्रं प्रयच्छ मे ॥६६॥

इत्येवमुक्तो राजानं विश्वामित्रोऽब्रवीत्पुनः ।

समाप्तयज्ञश्च पुनर्नेष्ये रामं च लक्ष्मणम् ॥६७॥

सत्यपूर्वं तु दास्यामि न चिन्तां कर्तुमर्हसि ।

इत्युक्तः प्रेषयामास रामं लक्ष्मणसंयुतम् ॥६८॥

अनिच्छन्नपि राजासौ मुनिशापभयान्नृपः ।

विश्वामित्रस्तु तौ गृह्य अयोध्याया ययौ शनैः ॥६९॥

सरय्वास्तीरमासाद्य गच्छन्नेव स कौशिकः ।

तयोः प्रीत्या स राजेन्द्र द्वे विद्ये प्रथमं ददौ ॥७०॥

बलामतिबलां चैव समन्त्रे च ससंग्रहे ।

क्षुत्पिपासापनयने पुनश्चैव महामतिः ॥७१॥

अस्त्रग्राममशेषं तु शिक्षयित्वा तु तौ तदा ।

आश्रमाणि च दिव्यानि मुनीनां भावितात्मनाम् ॥७२॥

दर्शयित्वा उषित्वा च पुण्यस्थानेषु सत्तमः ।

गङ्गामुत्तीर्य शोणस्य तीरमासाद्य पश्चिमम् ॥७३॥

मुनिधार्मिकसिद्धांश्च पश्यन्तौ रामलक्ष्मणौ ।

ऋषिभ्यश्च वरान् प्राप्य तेन नीतौ नृपात्मजौ ॥७४॥

ताटकाया वनं घोरं मृत्योर्मुखमिवापरम् ।

गते तत्र नृपश्रेष्ठ विश्वामित्रो महातपाः ॥७५॥

राममक्लिष्टकर्माणमिदं वचनमब्रवीत् ।

राम राम महाबाहो ताटका नाम राक्षसी ॥७६॥

रावणस्य नियोगेन वसत्यस्मिन् महावने ।

तया मनुष्या बहवो मुनिपुत्रा मृगास्तथा ॥७७॥

निहता भक्षिताश्चैव तस्मात्तां वध सत्तम ।

इत्येवमुक्तो मुनिना रामस्तं मुनिमब्रवीत् ॥७८॥

कथं हि स्त्रीवधं कुर्यामहमद्य महामुने ।

स्त्रीवधे तु महापापं प्रवदन्ति मनीषिणः ॥७९॥

इति रामवचः श्रुत्वा विश्वामित्र उवाच तम् ।

तस्यास्तु निधनाद्राम जनाः सर्वे निराकुलाः ॥८०॥

भवन्ति सततं तस्मात् तस्याः पुण्यप्रदो वधः ।

इत्येवं वादिनि मुनौ विश्वामित्रे निशाचरी ॥८१॥

आगता सुमहाघोरा ताटका विवृतानना ।

मुनिना प्रेरितो रामस्तां दृष्ट्वा विवृतानना ।

मुनिना प्रेरितो रामस्तां दृष्ट्वा विवृताननाम् ॥८२॥

उद्यतैकभुजयष्टिमायतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम् ।

तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥८३॥

शरं संधाय वेगेन तेन तस्या उरः स्थलम् ।

विपाटितं द्विधा राजन् सा पपात ममार च ॥८४॥

घातयित्वा तु तामेवं तावानीय मुनिस्तु तौ ।

प्रापयामास तं तत्र नानाऋषिनिषेवितम् ॥८५॥

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ।

नानानिर्झरतोयाढ्यं विन्ध्यशैलान्तरस्थितम् ॥८६॥

शकमूलफलोपेतं दिव्यं सिद्धाश्रमं स्वकम् ।

रक्षार्थं तावुभौ स्थाप्य शिक्षयित्वा विशेषतः ॥८७॥

ततश्चारब्धवान् यागं विश्वामित्रो महातपाः ।

दीक्षां प्रविष्टे च मुनौ विश्वामित्रे महात्मनि ॥८८॥

यज्ञे तु वितते तत्र कर्म कुर्वन्ति ऋत्विजः ।

मारीचश्च सुबाहुश्च बहवश्चान्यराक्षसाः ॥८९॥

आगता यागनाशाय रावणेन नियोजिताः ।

तानागतान् स विज्ञाय रामः कमललोचनः ॥९०॥

शरेण पातयामास सुबाहुं धरणीतले ।

असृक्प्रवाहं वर्षन्तं मारीचं भल्लकेन तु ॥९१॥

प्रताङ्य नीतवानब्धिं यथा पर्णं तु वायुना ।

शेषांस्तु हतवान् रामो लक्ष्मणश्च निशाचरान् ॥९२॥

रामेण रक्षितमखो विश्वामित्रो महायशाः ।

समाप्य यागं विधिवत् पूजयामास ऋत्विजान् ॥९३॥

सदस्यानपि सम्पूज्य यथार्हं च ह्यरिंदम ।

रामं च लक्ष्मणं चैव पूजयामास भक्तितः ॥९४॥

ततो देवगणस्तुष्टो यज्ञभागेन सत्तम ।

ववर्ष पुष्पवर्षं तु रामदेवस्य मूर्धनि ॥९५॥

निवार्य राक्षसभयं कारयित्वा तु तन्मखम् ।

श्रुत्वा नानाकथाः पुण्या रामो भ्रातृसमन्वितः ॥९६॥

तेन नीतो विनीतात्मा अहल्या यत्र तिष्ठति ।

व्यभिचारान्महेन्द्रेण भर्त्रा शप्ता हि सा पुरा ॥९७॥

पाषाणभूता राजेन्द्र तस्य रामस्य दर्शनात् ।

पाषाणभूता राजेन्द्र तस्य रामस्य दर्शनात् ।

अहल्या मुक्तशापा च जगाम गौतमं प्रति ॥९८॥

विश्वामित्रस्ततस्तत्र चिन्तयामास वै क्षणम् ।

कृतदारो मया नेयो रामः कमललोचनः ॥९९॥

इति संचिन्त्य तौ गृह्य विश्वामित्रो महातपाः ।

शिष्यैः परिवृतोऽनेकैर्जगाम मिथिलां प्रति ॥१००॥

नानादेशादथायाता जनकस्य निवेशनम् ।

राजपुत्रा महावीर्याः पूर्वं सीताभिकाङ्क्षिणः ॥१०१॥

तान् दृष्ट्वा पूजयित्वा तु जनकश्च यथार्हतः ।

यत्सीतायाः समुत्पन्नं धनुर्माहेश्वरं महत् ॥१०२॥

अर्चितं गन्धमालाभी रम्यशोभासमन्विते ।

रङ्गे महति विस्तीर्णे स्थापयामास तद्धनुः ॥१०३॥

उवाच च नृपान् सर्वांस्तदोच्चैर्जनको नृपः ।

आकर्षणादिदं येन धनुर्भग्नं नृपात्मजाः ॥१०४॥

तस्येयं धर्मतो भार्या सीता सर्वाङ्गशोभना ।

इत्येवं श्राविते तेन जनकेन महात्मना ॥१०५॥

क्रमादादाय ते तत्तु सज्यीकर्तुमथाभवन् ।

धनुषा ताडिताः सर्वे क्रमात्तेन महीपते ॥१०६॥

विधूय पतिता राजन् विलजास्तत्र पार्थिवाः ।

तेषु भग्नेषु जनकस्तद्धनुस्त्र्यम्बकं नृप ॥१०७॥

संस्थाप्य स्थितवान् वीरो रामागमनकाङ्क्षया ।

विश्वामित्रस्ततः प्राप्तो मिथिलाधिपतेर्गृहम् ॥१०८॥

जनकोऽपि च तं दृष्टवा विश्वामित्रं गृहागतम् ।

रामलक्ष्मणसंयुक्तं शिष्यैश्चाभिगतं तदा ॥१०९॥

तं पूजयित्वा विधिवत्प्राज्ञं विप्रानुयायिनम् ।

रामं रघुपतिं चापि लावण्यादिगुणैर्युतम् ॥११०॥

शीलाचारगुणोपेतं लक्ष्मणं च महामतिम् ।

पूजयित्वा यथान्यायं जनकः प्रीतमानसः ॥१११॥

हेमपीठे सुखासीनं शिष्यैः पूर्वापरैर्वृतम् ।

विश्वामित्रमुवाचाथ किं कर्तव्यं मयेति सः ॥११२॥

मार्कण्डेय उवाच

इति श्रुत्वा वचस्तस्य मुनिः प्राह महीपतिम् ।

एष रामो महाराज विष्णुः साक्षान्महीपतिः ॥११३॥

रक्षार्थं विष्टपानां तु जातो दशरथात्मजः ।

अस्मै सीतां प्रयच्छ त्वं देवकन्यामिव स्थिताम् ॥११४॥

अस्या विवाहे राजेन्द्र धनुर्भङ्गमुदीरितम् ।

तदानय भवधनुरर्चयस्व जनाधिप ॥११५॥

तथेत्युक्त्वा च राजा हि भवचापं तदद्भुतम् ।

अनेक भूभुजां भङ्गि स्थापयामास पूर्ववत् ॥११६॥

ततो दशरथसुतो विश्वामित्रेण चोदितः ।

तेषां मध्यात्समुत्थाय रामः कमललोचनः ॥११७॥

प्रणम्य विप्रान् देवांश्च धनुरादाय तत्तदा ।

सज्यं कृत्वा महाबाहुर्ज्याघोषमकरोत्तदा ॥११८॥

आकृष्यमाणं तु बलात्तेन भग्नं महद्धनुः ।

सीता च मालामादाय शुभां रामस्य मूर्धनि ॥११९॥

क्षिप्त्वा संवरयामास सर्वक्षत्रियसंनिधौ ।

ततस्ते क्षत्रियाः क्रुद्धा राममासाद्य सर्वतः ॥१२०॥

मुमुचुः शरजालानि गर्जयन्तो महाबलाः ।

तान्निरीक्ष्य ततो रामो धनुरादाय वेगवान् ॥१२१॥

ज्याघोषतलघोषेण कम्पयामास तान्नृपान् ।

चिच्छेद शरजालानि तेषां स्वास्त्रै रथांस्ततः ॥१२२॥

धनूंषि च पताकाश्च रामश्चिच्छेद लीलया ।

संनह्य स्वबलं सर्वं मिथिलाधिपतिस्ततः ॥१२३॥

जामातरं रणे रक्षन् पार्ष्णिग्राहो बभूव ह ।

लक्ष्मणश्च महावीरो विद्राव्य युधि तान्नृपान् ॥१२४॥

हस्त्यश्वाञ्जगृहे तेषां स्यन्दनानि बहूनि च ।

वाहनानि परित्यज्य पलायनपरान्नृपान् ॥१२५॥

तान्निहन्तुं च धावत्स पृष्ठतो लक्ष्मणस्तदा ।

मिथिलाधिपतिस्तं च वारयामास कौशिकः ॥१२६॥

जितसेनं महावीरं रामं भ्रात्रा समन्वितम् ।

आदाय प्रविवेशाथ जनकः स्वगृहं शुभम् ॥१२७॥

दूतं च प्रेषयामास तदा दशरथाय सः ।

श्रुत्वा दूतमुखात् सर्वं विदितार्थः स पार्थिवः ॥१२८॥

सभार्यः ससुतः श्रीमान् हस्त्यश्वरथवाहनः ।

मिथिलामाजगामाशु स्वबलेन समन्वितः ॥१२९॥

जनकोऽप्यस्य सत्कारं कृत्वा स्वां च सुतां ततः ।

विधिवत्कृतशुल्कां तां ददौ रामाय पार्थिव ॥१३०॥

अपराश्च सुतास्तिस्त्रो रुपवत्यः स्वलडकृताः ।

त्रिभ्यस्तु लक्ष्मणादिभ्यः स्वकन्या विधिवद्ददौ ॥१३१॥

एवं कृतविवाहोऽसौ रामः कमललोचनः ।

भ्रातृभिर्मातृभिः सार्धं पित्रा बलवता सह ॥१३२॥

दिनानि कतिचित्तत्र स्थितो विविधभोजनैः ।

ततोऽयोध्यापुरीं गन्तुमुत्सुकं ससुतं नृपम् ।

दृष्ट्वा दशरथं राजा सीतायाः प्रददौ वसु ॥१३३॥

रत्नानि दिव्यानि बहूनि दत्त्वा रामाय वस्त्राण्यतिशोभनानि ।

हस्त्यश्वदासानपि कर्मयोग्यान् ।

दासीजनांश्च प्रवराः स्त्रियश्च ॥१३४॥

सीतां सुशीलां बहुरत्नभूषितां रथं समारोप्य सुतां सुरुपाम् ।

वेदादिघोषैर्बहुमङ्गलैश्च सम्प्रेषयामास स पार्थिवो बली ॥१३५॥

प्रेषयित्वा सुतां दिव्यां नत्वा दशरथं नृपम् ।

विश्वामित्रं नमस्कृत्य जनकः संनिवृत्तवान् ॥१३६॥

तस्य पल्यो महाभागाः शिक्षयित्वा सुतां तदा ।

भर्तृभक्तिं कुरु शुभे श्वश्रूणां श्वशुरस्य च ॥१३७॥

श्वश्रूणामर्पयित्वा तां निवृत्ता विविशुः पुरम् ।

ततस्तु रामं गच्छन्तमयोध्यां प्रबलान्वितम् ॥१३८॥

श्रुत्वा परशुरामो वै पन्थानं संरुरोध ह ।

तं दृष्ट्वा राजपुरुषाः सर्वे ते दीनमानसाः ॥१३९॥

आसीद्दशरथश्चापि दुःखशोकपरिप्लुतः ।

सभार्यः सपरीवारो भार्गवस्य भयान्नृप ॥१४०॥

ततोऽब्रवीज्जनान् सर्वान् राजानं च सुदुः खितम् ।

वसिष्ठश्चोर्जिततपा ब्रह्मचारी महामुनिः ॥१४१॥

वसिष्ठ उवाच

युष्माभिरत्र रामार्थं न कार्य दुःखमण्वपि ॥१४२॥

पित्रा वा मातृभिर्वापि अन्यैर्भृत्यजनैरपि ।

अयं हि नृपते रामः साक्षाद्विष्णुस्तु ते गृहे ॥१४३॥

जगतः पालनार्थाय जन्मप्राप्तो न संशयः ।

यस्य संकीर्त्य नामपि भवभीतिः प्रणश्चति ॥१४४॥

ब्रह्म मूर्तं स्वयं यत्र भयादेस्तत्र का कथा ।

यत्र संकीर्त्यते रामकथामात्रमपि प्रभो ॥१४५॥

नोपसर्गभयं तत्र नाकालमरणं नृणाम् ।

इत्युक्ते भार्गवो रामो राममाहाग्रतः स्थितम् ॥१४६॥

त्यज त्वं रामसंज्ञां तु मया वा संगरं कुरु ।

इत्युक्ते राघवः प्राह भार्गवं तं पथि स्थितम् ॥१४७॥

रामसंज्ञां कुतस्त्यक्ष्ये त्वया योत्स्ये स्थिरो भव ।

इत्युक्त्वा तं पृथक् स्थित्वा रामो राजीवलोचनः ॥१४८॥

ज्याघोषमकरोद्वीरो वीरस्यैवाग्रतस्तदा ।

ततः परशुरामस्य देहान्निष्क्रम्य वैष्णवम् ॥१४९॥

पश्यतां सर्वभूतानां तेजो राममुखेऽविशत् ।

दृष्ट्वा तं भार्गवो रामः प्रसन्नवदनोऽब्रवीत् ॥१५०॥

राम राम महाबाहो रामस्त्वं नात्र संशयः ।

विष्णुरेव भवाञ्जातो ज्ञातोऽस्यद्य मया विभो ॥१५१॥

गच्छ वीर यथाकामं देवकार्यं च वै कुरु ।

दुष्टानां निधनं कृत्वा शिष्टांश्च परिपालय ॥१५२॥

याहि त्वं स्वेच्छया राम अहं गच्छे तपोवनम् ।

इत्युक्त्वा पूजितस्तैस्तु मुनिभावेन भार्गवः ॥१५३॥

महेन्द्राद्रिं जगामाथ तपसे धृतमानसः ।

ततस्तु जातहर्षास्ते जना दशरथश्च ह ॥१५४॥

पुरीमयोध्यां सम्प्राप्य रामेण सह पार्थिवः ।

दिव्यशोभां पुरीं कृत्वा सर्वतो भद्रशालिनीम् ॥१५५॥

प्रत्युत्थाय ततः पौराः शङ्खतूर्यादिभिः स्वनैः ।

विशन्तं राममागत्य कृतदारं रणेऽजितम् ॥१५६॥

तं वीक्ष्य हर्षिताः सन्तो विविशुस्तेन वै पुरीम् ।

तौ दृष्ट्वा स मुनिः प्राप्तौ रामं लक्ष्मणमन्तिके ॥१५७॥

दशरथाय तत्पित्रे मातृभ्यश्च विशेषतः ।

तौ समर्प्य मुनिश्रेष्ठस्तेन राज्ञा च पूजितः ।

विश्वामित्रश्च सहसा प्रतिगन्तुं मनो दधे ॥१५८॥

समर्प्य राम स मुनिः सहानुजं सभार्यमग्ने पितुरेकवल्लभम् ।

पुनः पुनः श्राव्य हसन्महामतिर्जगाम सिद्धाश्रममेवमात्मनः ॥१५९॥

N/A

References : N/A
Last Updated : October 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP