संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय २४

श्रीनरसिंहपुराण - अध्याय २४

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीसूत उवाच

अतः परं प्रवक्ष्यामि वंशानुचरितं शुभम् ।

श्रृण्वतामपि पापघ्नं सूर्यसोमनृपात्मकम् ॥१॥

सूर्यवंशोद्भवो यो वै मनुपुत्रः पुरोदितः ।

इक्ष्वाकुर्नाम भूपालश्चरितं तस्य मे श्रृणु ॥२॥

आसीद् भूमौ महाभाग पुरी दिव्या सुशोभना ।

सरयूतीरमासाद्य अयोध्या नाम नामतः ॥३॥

अमरावत्यतिशया त्रिंशद्योजनजालिनी ।

हस्त्यश्वरथपत्त्योघैर्द्रुमैः कल्पद्रुमप्रभैः ॥४॥

प्राकाराट्टप्रतोलीभिस्तोरणैः काञ्चनप्रभैः ।

विराजमाना सर्वत्र सुविभक्तचतुष्पथा ॥५॥

अनेकभूमिप्रासादा बहुभाण्डसुविक्रया ।

पद्मोत्पलशुभैस्तोयैर्वापीभिरुपशोभिता ॥६॥

देवतायतनैर्दिव्यैर्वेदघोषैश्च शोभिता ।

वीणावेणुमृदङ्गैश्च शब्दैरुत्कृष्टकैर्युता ॥७॥

शालैस्तालैर्नालिकेरैः पनसामलजम्बुकैः ।

तथैवाम्रकपित्थाद्यैरशोकैरुपशोभिता ॥८॥

आरामैर्विविधैर्युक्ता सर्वत्र फलपादपैः ।

मल्लिकामालतीजातिपाटलानागचम्पकैः ॥९॥

करवीरैः कर्णिकारैः केतकीभिरलङ्कृता ।

कदलीलवलीजातिमातुलुङ्गमहाफलैः ।

क्वचिच्चन्दनगन्धाद्यैर्नारङ्गैश्च सुशोभिता ॥१०॥

नित्योत्सवप्रमुदिता गीतवाद्यविचक्षणैः ।

नरनारीभिराढ्याभी रुपद्रविणप्रेक्षणैः ॥११॥

नानाजनपदाकीर्णा पताकाध्वजशोभिता ।

देवतुल्यप्रभायुक्तैर्नृपपुत्रैश्च संयुता ॥१२॥

सुरुपाभिर्वरस्त्रीभिर्देवस्त्रीभिरिवावृता ।

विप्रैः सत्कविभिर्युक्ता बृहस्पतिसमप्रभैः ॥१३॥

वणिग्जनैस्तथा पौरैः कल्पवृक्षवरैर्युता ।

अश्वैरुच्चैः श्रवस्तुल्यैर्दन्तिभिर्दिग्गजैरिव ॥१४॥

इति नानाविधैर्भावैरयोध्येन्द्रपुरीसमा ।

तां दृष्ट्वा नारदः श्लोकं सभामध्ये पुरोक्तवान् ॥१५॥

स्वर्गं वै सृजमानस्य व्यर्थं स्यात् पद्मजन्मनः ।

जातायोध्याधिका स्वर्गात कामभोगसमन्विता ॥१६॥

तामावसदयोध्यां तु स्वाभिषिक्तो महीपतिः ।

जितवान् सर्वभूपालान् धर्मेण स महाबलः ॥१७॥

माणिक्यमुकुटैर्युक्तै राजभिर्मण्डलाधिपैः ।

नमद्भिर्भक्तिभीतिभ्यां पादौ तस्य किणीकृतौ ॥१८॥

इक्ष्वाकुरक्षतबलः सर्वशास्त्रविशारदः ।

तेजसेन्द्रेण सदृशो मनोः सूनुः प्रतापवान् ॥१९॥

धर्मतो न्यायतश्चैव वेदज्ञैर्ब्राह्मणैर्युतः ।

पालयामास धर्मात्मा आसमुद्रां महीमिमाम् ॥२०॥

अस्त्रैर्जिगाय सकलान् संयुगे भूपतीन् बली ।

अवजित्य सुतीक्ष्णैस्तु तन्मण्डलमथाहरत् ॥२१॥

जितवान् परलोकांश्च क्रतुभिर्भूरिदक्षिणैः ।

दानैश्च विविधैर्ब्रह्मन् राजेक्ष्वाकुः प्रतापवान् ॥२२॥

बाहुद्वयेन वसुधां जिह्वाग्रेण सरस्वतीम् ।

बभार पद्मामुरसा भक्तिं चित्तेन माधवे ॥२३॥

संतिष्ठतो हरे रुपमुपविष्टं च माधवम् ।

शयानमप्यनन्तं तु कारयित्वा पटेऽमलम् ॥२४॥

त्रिकालं त्रयमाराध्य रुपं विष्णोर्महात्मनः ।

गन्धपुष्पादिभिर्नित्यं रेमे दृष्ट्वा पटे हरिम् ॥२५॥

कृष्णं तं कृष्णमेघाभं भुजगेन्द्रनिवासिनम् ।

पद्माक्षं पीतवासं च स्वप्नेष्वपि स दृष्टवान् ॥२६॥

चकार मेघे तद्वर्णे बहुमानमतिं नृपः ।

पक्षपातं च तन्नाम्नि मृगे पद्मे च तादृशे ॥२७॥

दिव्याकृतिं हरेः साक्षाद् द्रष्टुं तस्य महीभृतः ।

अतीव तृष्णा संजाता अपूर्वै हि सत्तम ॥२८॥

तृष्णायां तु प्रवृद्धायां मनसैव हि पार्थिवः ।

चिन्तयामास मतिमान् राज्यभोगमसारवत् ॥२९॥

वेश्मदारसुतक्षेत्रं संन्यस्तं येन दुःखदम् ।

वैराग्यज्ञानपूर्वेण लोकेऽस्मिन् नास्ति तत्समः ॥३०॥

इत्येवं चिन्तयित्वा तु तपस्यासक्तचेतनः ।

वसिष्ठं परिपप्रच्छ तत्रोपायं पुरोहितम् ॥३१॥

तपोबलेन देवेशं नारायणमजं मुने ।

द्रष्टुमिच्छाम्यहं तत्र उपायं तं वदस्व मे ॥३२॥

इत्युक्तः प्राह राजानं तपस्यासक्तमानसम् ।

वसिष्ठः सर्वधर्मज्ञः सदा तस्य हिते रतः ॥३३॥

यदीच्छसि महाराज द्रष्टुं नारायणं परम् ।

तपसा सुकृतेनेह आराधय जनार्दनम् ॥३४॥

केनाप्यप्ततपसा देवदेवो जनार्दनः ।

द्रष्टुं न शक्यते जातु तस्मात् तं तपसार्चय ॥३५॥

पूर्वदक्षिणदिग्भागे सरयूतीरगे नृप ।

गालवप्रमुखानां च ऋषीणामस्ति चाश्रमः ॥३६॥

पञ्चयोजनमध्वानं स्थानमस्मात्तु पावनम् ।

नानाद्रुमलताकीर्णं नानापुष्पसमाकुलम् ॥३७॥

स्वमन्त्रिणि महाप्राज्ञे नीतिमत्यर्जुने नृप ।

स्वराज्यभारं विन्यस्य कर्मकाण्डमपि द्विज ॥३८॥

स्तुत्वाऽऽराध्य गणाध्यक्षमितो व्रज विनायकम् ।

तपः सिद्ध्यर्थमन्विच्छंस्तस्मात् तत्र तपः कुरु ॥३९॥

तापसं वेषमास्थाय शाकमूलफलाशनः ।

ध्यायन् नारायणं देवमिमं मन्त्रं सदा जप ॥४०॥

ॐ नमो भगवते वासुदेवाय ।

एष सिद्धिकरो मन्त्रो द्वादशाक्षरसंज्ञितः ।

जप्त्वैनं मुनयः सिद्धिं परां प्राप्ताः पुरातनाः ॥४१॥

गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।

अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥४२॥

बाह्येन्द्रियं हदि स्थाप्य मनः सूक्ष्मे परात्मनि ।

नृप संजय तन्मन्त्रं द्रष्टव्यो मधुसूदनः ॥४३॥

इति ते कथितोपायो हरिप्राप्तेस्तपः कृतौ ।

पृच्छतः साम्प्रतं भूयो यदीच्छसि कुरुष्व तत् ॥४४॥

इत्येवमुक्तो मुनिना स राजा राज्यं भुवो मन्त्रिवरे समर्प्य ।

स्तुत्वा गणेशं सुमनोभिरर्च्य गतः पुरान् स्वात् तपसे धृतात्मा ॥४५॥

इति श्रीनरसिंहपुराणे इक्ष्वाकुचरित्रे चतुर्विशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP