संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ३४

श्रीनरसिंहपुराण - अध्याय ३४

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीसहस्त्रानीक उवाच

पुनरेव द्विजश्रेष्ठ मार्कण्डेय महामते ।

निर्माल्यापनयाद्विष्णोर्यत्पुण्यं तद्वदस्व मे ॥१॥

मार्कण्डेय उवाच

निर्माल्यमपनीयाथ तोयेन स्नाप्य केशवम् ।

नरसिंहाकृतिं राजन् सर्वपापैः प्रमुच्यते ॥२॥

सर्वतीर्थफलं प्राप्य यानारुढो दिवं व्रजेत् ।

श्रीविष्णोः सदनं प्राप्य मोदते कालमक्षयम् ॥३॥

आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः ।

एतावतापि राजेन्द्र सर्वपापैः प्रमुच्यते ॥४॥

दत्त्वाऽऽसनमथार्घ्यं च पाद्यमाचमनीयकम् ।

देवदेवस्य विधिना सर्वपापैः प्रमुच्यते ॥५॥

स्नाप्य तोयेन पयसा नरसिंहं नराधिप ।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥६॥

स्त्राप्य दध्ना सकृद्यस्तु निर्मलः प्रियदर्शनः ।

विष्णुलोकमवाप्नोति पूज्यमानः सुरोत्तमैः ॥७॥

यः करोति हरेरर्चां मधुना स्यापयन्नरः ।

अग्निलोके स मोदित्वा पुनर्विष्णुपुरे वसेत् ॥८॥

घृतेन स्त्रपनं यस्तु स्नानकाले विशेषतः ।

नरसिंहाकृतेः कुर्याच्छङ्खभेरीनिनादितम् ॥९॥

पापकञ्चुकमुन्मुच्य यथा जीर्णामहिस्त्वचम् ।

दिव्यं विमानमास्थाय विष्णुलोके महीयते ॥१०॥

पञ्चगव्येन देवेशं यः स्नापयति भक्तितः ।

मन्त्रपूर्वं महाराज तस्य पुण्यमनन्तकम् ॥११॥

यश्च गोधूमकैश्चूर्णैरुद्वत्योष्णेन वारिणा ।

प्रक्षाल्य देवदेवेशं वारुणं लोकमाप्नुयात् ॥१२॥

पादपीठं तु यो भक्त्या बिल्वपत्रैर्निघर्षितम् ।

उष्णाम्बुना च प्रक्षाल्य सर्वपापैः प्रमुच्यते ॥१३॥

कुशपुष्पोदकैः स्नात्वा ब्रह्मलोकमवाप्नुयात् ।

रत्नोदकेन सावित्रं कौबेरं हेमवारिणा ।

नरसिंह तु संस्त्राप्य कर्पूरागुरुवारिणा ॥१४॥

इन्द्रलोके स मोदित्वा पश्चाद्विष्णुपुरे वसेत् ।

पुण्योदकेन गोविन्दं स्नाप्य भक्त्या नरोत्तम ॥१५॥

सावित्रं लोकमासाद्य विष्णुलोके महीयते ।

वस्त्राभ्यामर्चनं भक्त्या परिधाप्य हरिं हरेः ॥१६॥

सोमलोके रमित्वा च विष्णुलोके महीयते ।

कुङ्कुमागुरुश्रीखण्डकर्दमैरच्युताकृतिम् ॥१७॥

आलिप्य भक्त्या राजेन्द्र कल्पकोटिं वसेद्दिवि ।

मल्लिकामालतीजातिकेतक्यशोकचचम्पकैः ॥१८॥

पुंनागनागबकुलैः पद्मैरुत्पलजातिभिः ।

तुलसीकरवीरैश्च पालाशैः सानुकुम्बकैः ॥१९॥

एतैरन्यैश्च कुसुमैः प्रशस्तैरच्युतं नरः ।

अर्चयेद्दशसुवर्णस्य प्रत्येकं फलमाप्नुयात् ॥२०॥

मालां कृत्वा यथालाभमेतेषां विष्णुमर्चयेत् ।

कल्पकोटिसहस्त्राणि कल्पकोटिशतानि च ॥२१॥

दिव्यं विमानमास्थाय विष्णुलोके स मोदते ।

नरसिंहं तु यो भक्त्या बिल्वपत्रैरखण्डितैः ॥२२॥

निश्छिद्रैः पूजयेद्यस्तु तुलसीभिः समन्वितम् ।

सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ॥२३॥

काञ्चनेन विमानेन विष्णुलोके महीयते ।

माहिषाख्यं गुग्गुलं च आज्ययुक्तं सशर्करम् ॥२४॥

धूपं ददाति राजेन्द्र नरसिंहस्य भक्तिमान् ।

धूपुतैः सर्वदिग्भ्यस्तु सर्वपापविवर्जितः ॥२५॥

अप्सरोगणसंकीर्णविमानेन विराजते ।

वायुलोके स मोदित्वा पश्चाद्विष्णुपुरं व्रजेत् ॥२६॥

घृतेन वाथ तैलेन दीपं प्रज्वालयेन्नरः ।

विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं श्रृणु ॥२७॥

विहाय पापकलिलं सहस्त्रादित्यसप्रभः ।

ज्योतिष्मता विमानेन विष्णुलोकं स गच्छति ॥२८॥

हविः शाल्योदनं विद्वानाज्ययुक्तं सशर्करम् ।

निवेद्य नरसिंहाय यावकं पायसं तथा ॥२९॥

समास्तन्दुलसंख्याया यावतीस्तावतीर्नृप ।

विष्णुलोके महाभोगान् भुञ्जन्नास्ते स वैष्णवः ॥३०॥

बलिना वैष्णवेनाथ तृप्ताः सन्तो दिवौकसः ।

शान्तिं तस्य प्रयच्छनि श्रियमारोग्यमेव च ॥३१॥

प्रदक्षिणेन चैकेन देवदेवस्य भक्तितः ।

कृतेन यत्फलं नृणां तच्छृणुष्व नृपात्मज ॥३२॥

पृथ्वीप्रदक्षिणफलं प्राप्य विष्णुपुरे वसेत् ।

नमस्कारः कृतो येन भक्त्या वै माधवस्य च ॥३३॥

धर्मार्थकाममोक्षाख्यं फलं तेनाप्तमञ्जसा ।

स्तोत्रैर्जपैश्च देवाग्रे यः स्तीति मधुसूदनम् ॥३४॥

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ।

गीतवाद्यादिकं नाट्यं शङ्खतूर्यादिनिः स्वनैः ॥३५॥

यः कारयति वै विष्णोः स याति मन्दिरं नरः ।

पर्वकाले विशेषेण कामगः कामरुपवान् ॥३६॥

सुसंगीतविदैश्चैव सेव्यमानोऽप्सरोगणैः ।

महार्हमणिचित्रेण विमानेन विराजता ॥३७॥

स्वर्गात् स्वर्गमनुप्राप्य विष्णु लोके महीयते ।

ध्वजं तु विष्णवे यस्तु गरुडेन समन्वितम् ॥३८॥

दद्यात्सोऽपि ध्वजाकीर्णविमानेन विराजता ।

विष्णुलोकमवाप्नोति सेव्यमानोऽप्सरोगणैः ॥३९॥

सुवर्णाभरणैर्दिव्यैर्हारकेयूरकुण्डलैः ।

मुकुटाभरणाद्यैश्च यो विष्णुं पूजयेन्नृप ॥४०॥

सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ।

इन्द्रलोके वसेद्धीमान् यावदिन्द्राश्चतुर्दश ॥४१॥

यो गां पयस्विनीं विष्णोः कपिलां सम्प्रयच्छति ।

आराध्य तमथाग्रे तु यत्किंचिद्दुग्धमुत्तमम् ॥४२॥

तद्दत्त्वा नरसिंहाय विष्णुलोके महीयते ।

पितरस्तस्य मोदन्ते श्वेतद्वीपे चिरं नृप ॥४३॥

एवं यः पूजयेद्राजन् नरसिंहं नरोत्तमः ।

तस्य स्वर्गापवर्गो तु भवतो नात्र संशयः ॥४४॥

यत्रैवं पूज्यते विष्णुर्नरसिंहो नरैर्नृप ।

न तत्र व्याधिदुर्भिक्षराजचौरादिकं भयम् ॥४५॥

नरसिंहं समाराध्य विधिनानेन माधवम् ।

नानास्वर्गसुखं भुक्त्वा न भूयः स्तनपो भवेत् ॥४६॥

नित्यं सर्पिस्तिलैर्होमो ग्रामे यस्मिन् प्रवर्तते ।

न भवेत्तस्य ग्रामस्य भयं वा तत्र कुत्रचित् ॥४७॥

अनावृष्टिर्महामारी दोषा नो दाहका नृप ।

नरसिंहं समाराध्य ब्राह्मणैर्वेदपारगैः ॥४८॥

कारयेल्लक्षहोमं तु ग्रामे यत्र पुराधिपः ।

कृते तस्मिन्मयोक्ते तु आगच्छति न तद्भयम् ॥४९॥

दृष्टोपसर्गमरणं प्रजानामात्मनश्च हि ।

सम्यगाराधनीयं तु नरसिंहस्य मन्दिरे ॥५०॥

शङ्करायतने चापि कोटिहोमं नराधिप ।

कारयेत् संयतैर्विप्रैः सभोजनसदक्षिणैः ॥५१॥

कृते तस्मिन्नृपश्रेष्ठ नरसिंहप्रसादतः ।

उपसर्गादिमरणं प्रजानामुपशाम्यति ॥५२॥

दुःस्वप्रदर्शने घोरे ग्रहपीडासु चात्मनः ।

होमं च भोजनं चैव तस्य दोषः प्रणश्यति ॥५३॥

अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा ।

नरसिंह समाराध्य लक्षहोमं तु कारयेत् ॥५४॥

शान्तिर्भवति राजेन्द्र तस्य तत्स्थावासिनाम् ।

एवमादिफलोपतं नरसिंहार्चनं नृप ॥५५॥

कुरु त्वं भूपतेः पुत्र यदि वाञ्छासि सदातिम् ।

अतः परतरं नास्ति स्वर्गमोक्षफलप्रदम् ॥५६॥

नरेन्द्रैः सुकरं कर्तुं देवदेवस्य पूजनम् ।

सन्त्यरण्ये ह्यमूल्यानि पत्रपुष्पाणि शाखिनाम् ॥५७॥

तोयं नदीतडागेषु देवः साधारणः स्थितः ।

मनो नियमयेदेकं विद्यासाधनकर्मणि ॥५८॥

मनो नियमितं येन मुक्तिस्तस्य करे स्थिता ॥५९॥

मार्कण्डेय उवाच

इत्येवमुक्तं भृगुचोदितेन मया तवेहार्चनमच्युतस्य ।

दिने दिने त्वं कुरु विष्णुपूजां वदस्व चान्यत्कथयामिं कि ते ॥६०॥

इति श्रीनरसिंहपुराणे सहस्त्रानीकचरिते श्रीविष्णोः पूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : September 18, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP