संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ९

श्रीनरसिंहपुराण - अध्याय ९

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीव्यास उवाच

स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।

परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥१॥

अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ।

हरिगुरुविमुखान् प्रशास्मि मर्त्यान् हरिचरणप्रणतान्नमस्करोमि ॥२॥

सुगतिमभिलषामि वासुदेवादहमपि भागवते स्थितान्तरात्मा ।

मधुवधवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि कृष्णः ॥३॥

भगवति विमुखस्य नास्ति सिद्धिर्विषममृतं भवतीति नेदमस्ति ।

वर्षशतमपीह पच्यमानं व्रजति न काञ्चनतामयः कदाचित् ॥४॥

नहि शशिकलुषच्छविः कदाचिदविरमति नो रवितामुपैति चन्द्रः ।

भगवति च हरावनन्यचेता भृशमलिनोऽपि विराजते मनुष्यः ॥५॥

महदपि सुविचार्य लोकतत्त्वं भगवदुपास्तिमृते न सिद्धिरस्ति ।

सुरगुरुसुदृढप्रसाददौ तौ हरिचरणौ स्मरतापवर्गहेतोः ॥६॥

शुभमिदमुपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः ।

रमयति कुरुते न मोक्षमार्ग दहयाति चन्दनमाशु भस्महेतोः ॥७॥

मुकुलितकरकुडमलैः सुरेन्द्रैः सततनमस्कृतपादपङ्कजो यः ।

अविहतगतये सनातनाय जगति जनिं हरते नमोऽग्रजाय ॥८॥

यमाष्टकमिदं पुण्यं पठते यः श्रृणोति वा ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥९॥

इतीदमुक्तं यमवाक्यमुत्तमं मयाधुना ते हरिभक्तिवर्द्धनम् ।

पुनः प्रवक्ष्यामि पुरातनीं कथां भृगोस्तु पौत्रेण च या पुरा कृता ॥१०॥

इति श्रीनरसिंहपुराणे यमाष्टकनाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : July 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP