संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६४

श्रीनरसिंहपुराण - अध्याय ६४

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीभरद्वाज उवाच

सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे ।

सांख्यं केचित्प्रशंसन्ति योगमन्ते प्रचक्षते ॥१॥

ज्ञानं केचित्पशंसन्ति समलोष्टाश्मकाञ्चनाः ।

क्षमां केचित्प्रशंसन्ति तथैव च दयार्जवम् ॥२॥

केचिद्दानं प्रशंसन्ति केचिदाहुः परं शुभम् ।

सम्यग्ज्ञानं परं केचित्केचिद्वैराग्यमुत्तमम् ॥३॥

अग्निष्टोमादिकर्माणि तथा केचित्परं विदुः ।

आत्मध्यानं परं केचित्सांख्यतत्त्वार्थवेदिनः ॥४॥

धर्मार्थकाममोक्षाणां चतुर्णामिह केवलम् ।

उपायः पदभेदेन बहुधैवं प्रचक्ष्यते ॥५॥

एवं चावस्थिते लोके कृत्याकृत्यविधौ नराः ।

व्यामोहमेव गच्छन्ति विमुक्ताः पापकर्मभिः ॥६॥

यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः ।

वक्तुमर्हसि सर्वज्ञ मम सर्वार्थसाधकम् ॥७॥

सूत उवाच

श्रूयतामिदमत्यन्तं गूढं संसारमोचनम् ।

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥८॥

पुण्डरीकस्य संवादं देवर्षेर्नारदस्य च ।

ब्राह्मणः श्रुतसम्पन्नः पुण्डरीको महामतिः ॥९॥

आश्रमे प्रथमे तिष्ठन् गुरुणां वशगः सदा ।

जितेन्द्रियो जितक्रोधः संध्योपासनधिष्ठितः ॥१०॥

वेदवेदाङ्गनिपुणः शास्त्रेषु च विचक्षणः ।

समिद्भिः साधुयत्नेन सायं प्रातर्हुताशनम् ॥११॥

ध्यात्वां यज्ञपतिं विष्णुं सम्यगाराधयन् विभुम् ।

तपः स्वाध्यायनिरतः साक्षाद्वह्यसुतो यथा ॥१२॥

उदकेन्धनपुष्पार्थैरसकृत्तपर्यन् गुरुन् ।

मातापितृभ्यां शुश्रूषुर्भिक्षाहारी जनप्रियः ॥१३॥

ब्रह्मविद्यामधीयानः प्राणायामपरायणः ।

तस्य सर्वार्थभूतस्य संसारेऽन्त्यन्तनिः स्पृहा ॥१४॥

बुद्धिरासीन्महाराज संसारार्णवतारणी ।

पितरं मातरं चैव भ्रातृनथ पितामहान् ॥१५॥

पितृव्यान्मातुलांश्चैव सखीन् सम्बन्धिबान्धवान् ।

परित्यज्य महोदारस्तृणानीव यथासुखम् ॥१६॥

विचचार महीमेतां शाकमूलफलाशनः ।

अनित्यं यौवनं रुपमायुष्यं द्रव्यसंचयम् ॥१७॥

इति संचिन्तयानेन त्रैलोक्यं लोष्ठवत् स्मृतम् ।

पुराणोदितमार्गेण सर्वतीर्थानि वै मुने ॥१८॥

गमिष्यामि यथाकालमिति निश्चितमानसः ।

गङ्गां च यमुनां चैव गोमतीमथ गण्डकीम् ॥१९॥

शतद्रूं च पयोष्णीं च सरयूं च सरस्वतीम् ।

प्रयागं नर्मदां चैव महानद्यो नदानपि ॥२०॥

गयां च विन्ध्यतीर्थानि हिमवत् प्रभवाणिच ।

अन्यानि च महातेजास्तीर्थानि स महाव्रतः ॥२१॥

संचचार महाबाहुर्यथाकालं यथाविधि ।

कदाचित् प्राप्तवान् वीरः शालग्रामं तपोधनः ॥२२॥

पुण्डरीको महाभागः पुण्यकर्मवशानुगः ।

आसेव्यमानामृषिभिस्तत्त्वविद्भिस्तपोधनैः ॥२३॥

मुनीनामाश्रमं रम्यं पुराणेषु च विश्रुतम् ।

भूषितं चक्रनद्या च चक्राङ्कितशिलातलम् ॥२४॥

रम्यं विविक्तं विस्तीर्णं सदा चित्तप्रसादकम् ।

केचिच्चक्राङ्किन्तास्तस्मिन् प्राणिनः पुण्यदर्शनाः ॥२५॥

विचरन्ति यथाकामं पुण्यतीर्थप्रसङ्गिनः ।

तस्मिन् क्षेत्रे महापुण्ये शालग्रामे महामतिः ॥२६॥

पुण्डरीकः प्रसन्नात्मा तीर्थानि समसेवत ।

स्नात्वा देवह्नदे तीर्थे सरस्वत्यां च सुव्रतः ॥२७॥

जातिस्मर्यां चक्रकुण्डे चक्रनद्यामृतेष्वपि ।

तथान्यान्यपि तीर्थानि तस्मिन्नेव चचार सः ॥२८॥

ततः क्षेत्रप्रभावेण तीर्थानां चैव तेजसा ।

मनः प्रसादमगमत्तस्य तस्मिन्महात्मनः ॥२९॥

सोऽपि तीर्थे विशुद्धात्मा ध्यानयोगपरायणः ।

तत्रैव सिद्धिमाकाङ्क्षन समाराध्य जगत्पतिम् ॥३०॥

शास्त्रोक्तेन विधानेन भक्त्या परमया युतः ।

उवास चिरमेकाकी निर्द्वद्न्वः संयतेन्द्रियः ॥३१॥

शाकमूलफलाहारः संतुष्टः समदर्शनः ।

यमैश्च नियमैश्चैव तथा चासनबन्धनैः ॥३२॥

प्राणायामैः सुतीक्ष्णैश्च प्रत्याहारैश्च संततैः ।

धारणाभिस्तथा ध्यानैः समाधिभिरतन्द्रितः ॥३३॥

योगाभ्यासं तदा सम्यक् चक्रे विगतकल्मषः ।

आराध्य देवदेवेशं तद्गतेनान्तरात्मना ॥३४॥

पुण्डरीको महाभागः पुरुषार्थविशारदः ।

प्रसादं परमाकाङ्क्षन् विष्णोस्तद्गतमानसः ॥३५॥

तस्य तस्मिन्निवसतः शालग्रामे महात्मनः ।

पुण्डरीकस्य राजेन्द्र कालोऽगच्छन्महांस्ततः ॥३६॥

मुने कदाचित्तं देशं नारदः परमार्थवित् ।

जगाम सुमहातेजाः साक्षादादित्यसंनिभः ॥३७॥

तं द्रष्टुकामो देवर्षिः पुण्डरीकं तपोनिधिम् ।

विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ॥३८॥

स दृष्ट्वा नारदं प्राप्तं सर्वतेजः प्रभान्वितम् ।

महामतिं महाप्राज्ञं सर्वागमविशारदम् ॥३९॥

प्राञ्जलिः प्रणतो भूत्वा प्रह्नष्टेनान्तरात्मना ।

अर्घं दत्त्वा यथायोग्यं प्रणाममकरोत् ततः ॥४०॥

कोऽयमत्यद्भुताकारस्तेजस्वी हद्यवेषधृक् ।

आतोद्यहस्तः सुमुखो जटामण्डलभूषणः ॥४१॥

विवस्थानथ वा वह्निरिन्द्रो वरुण एव वा ।

इति संचिन्तयन् विप्रः पप्रच्छ परमद्युतिः ॥४२॥

पुण्डरीक उवाच

को भवानिह सम्प्राप्तः कुतो वा परमद्युते ।

त्वद्दर्शनं ह्यपुण्यानां प्रायेण भुवि दुर्लभम् ॥४३॥

नारद उवाच

नारदोऽहमनुप्राप्तस्त्वद्दर्शनकुतूहलात् ।

पुण्डरीक हरेर्भक्तस्त्वादृशः सततं द्विज ॥४४॥

स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तम ।

पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया ॥४५॥

दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः ।

इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना ॥४६॥

प्रोवाच मधुरं विप्रस्तद्दर्शनसुविस्मितः ।

पुण्डरीक उवाच

धन्योऽहं देहिनामद्य सुपूज्योऽहं सुरैरपि ॥४७॥

कृतार्थाः पितरो मेऽद्य सम्प्राप्तं जन्मनः फलम् ।

अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः ॥४८॥

किं किं करोम्यहं विद्वन् भ्राम्यमाणः स्वकर्मभिः ।

कर्तव्यं परमं गुह्यमुपदेष्टुं त्वमर्हसि ॥४९॥

त्वं गतिः सर्वलोकानां वैष्णवानां विशेषतः ।

नारद उवाच

अनेकानीह शास्त्राणि कर्माणि च तथा द्विज ॥५०॥

धर्ममार्गाश्च बहवस्तथैव प्राणिनः स्मृताः ।

वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम ॥५१॥

अव्यक्ताज्जायते सर्वं सर्वात्मकमिदं जगत् ।

इत्येवं प्राहुरपरे तत्रैव लयमेव च ॥५२॥

आत्मानो बहवः प्रोक्ता नित्याः सर्वगतास्तथा ।

अन्यैर्मतिमतां श्रेष्ठ तत्त्वालोकनतत्परैः ॥५३॥

एवमाद्यनुसंचिन्त्य यथामति यथाश्रूतम् ।

वदन्ति ऋषयः सर्वे नानामतविशारदाः ॥५४॥

श्रृणुष्वावहितो ब्रह्मन् कथयामि तवानघ ।

परमार्थमिदं गुह्यं घोरसंसारमोचनम् ॥५५॥

अनागतमतीतं च विप्रकृष्टमतीव यत् ।

न गृह्णाति नृणां दृष्टिर्वर्तमानार्थनिश्चिता ॥५६॥

श्रृणुष्ववहितं तात कथयामि तवानघ ।

यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत ॥५७॥

कदाचिद्वह्यलोकस्य पद्मयोनिं पितामहम् ।

प्रणिपत्य यथान्यायं पृष्टवानहमव्ययम् ॥५८॥

नारद उवाच

किं तञ्ज्ञानं परं देव कश्चा योगः परस्तथा ।

एतन्मे तत्त्वतः सर्व त्वमाचक्ष्व पितामह ॥५९॥

ब्रह्मोवाच

यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः ।

स एव सर्वभूतनां नर इत्यभिढीयते ॥६०॥

नराज्जातानि तत्त्वानि नाराणीति ततो विदुः ।

तान्येव चायनं तस्यं तेन नारायणः स्मृतः ॥६१॥

नारायणाज्जगत्सर्वं सर्गकाले प्रजायते ।

तस्मिन्नेव पुनस्तच्च प्रलये सम्प्रलीयते ॥६२॥

नारायणः परं ब्रह्म तत्त्वं नारायणः परम् ।

नारायणः परं ज्योतिरात्मा नारायणः परः ॥६३॥

परादपि परश्चासौ तस्मान्नातिपरं मुने ।

यच्च किंचिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ॥६४॥

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।

एवं विदित्वा तं देवाः साकारं व्याहरन्मुहुः ॥६५॥

नमो नारायणायेति ध्यात्वा चानन्यमानसाः ।

किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥६६॥

यो नित्यं ध्यायते देवं नारायणमनन्यधीः ।

एतञ्ज्ञानं वरं नातो योगश्चैव परस्तथा ॥६७॥

परस्परविरुद्धार्थः किमन्यैः शास्त्रविस्तरैः ।

बहवोऽपि यथा मार्गा विशन्त्येकं महत्पुरम् ॥६८॥

तथा ज्ञनानि सर्वाणि प्रविशन्ति तमीश्वरम् ।

स हि सर्वगतो देवः सूक्ष्मोऽव्यक्तः सनातनः ॥६९॥

जगदादिरनाद्यन्तः स्वयम्भूर्भूतभावनः ।

विष्णुर्विभुरचित्न्यात्मा नित्यः सदसदात्मकः ॥७०॥

वासुदेवो जगद्वासः पुराणः कविरव्ययः ।

यस्मात्प्राप्तं स्थितिं कृत्स्नं त्रैलोक्यं सचराचरम् ॥७१॥

तस्मात् स भगवान्देवो विष्णुरित्यभिधीयते ।

यस्माद्वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ॥७२॥

तस्मिन्निवासः संसर्गे वासुदेवस्ततस्तु सः ।

तमाहुः पुरुषं केचित्केचिदीश्वरमव्ययम् ॥७३॥

विज्ञानमात्रं केचिच्च केचिव्दह्य परं तथा ।

केचित्कालमनाद्यन्तं केचिज्जीवं सनातनम् ॥७४॥

केचिच्च परमात्मानं केचिच्चैवमनामयम् ।

केचित्क्षेत्रज्ञमित्याहुः केचित्षडविंशकं तथा ॥७५॥

अङ्गुष्ठमात्रं केचिच्च केचित्पद्मरजोपमम् ।

एते चान्ये च मुनिभिः संज्ञाभेदाः पृथग्विधाः ॥७६॥

शास्त्रेषु कथिता विष्णोर्लोकव्यामोहकारकाः।

एकं यदि भवेच्छास्त्रं ज्ञानं निस्संशयं भवेत् ॥७७॥

बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदुर्लभम् ।

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥७८॥

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ।

त्यक्त्वा व्यामोहकान सर्वान् तस्माच्छास्त्रार्थविस्तरान् ॥७९॥

अनन्यचेता ध्यायस्व नारायणमतन्द्रितः ।

एवं ज्ञात्वा तु सततं देवदेवं तमव्ययम् ॥८०॥

क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः ।

श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ॥८१॥

ततोऽहमासं विप्रेन्द्र नारायणपरायणः ।

नमो नारायणायेति ये विदुर्ब्रह्म शाश्वतम् ॥८२॥

अन्तकाले जपन्तस्ते यान्ति विष्णोः परं पदम् ।

तस्मान्नारायणस्तात परमात्मा सनातनः ॥८३॥

अनन्यमनसा नित्यं ध्येयस्तत्त्वविचिन्तकैः ।

नारायणो जगद्व्यापी परमात्मा सनातनः ॥८४॥

जगतां सृष्टिसंहारपरिपालनतत्परः ।

श्रवणात्पठनाच्चैव निदिध्यासनतत्परैः ॥८५॥

आराध्यः सर्वथा ब्रह्मन्‍ पुरुषेण हितैषिणा ।

निः स्पृहा नित्यसंतुष्टा ज्ञानिनः संयतेन्द्रियाः ॥८६॥

निर्ममा निरहंकारा रागद्वेषविवर्जिताः ।

अपक्षपतिताः शान्ताः सर्वसंकल्पवर्जिताः ॥८७॥

ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम् ।

त्यक्तत्रया महात्मानो वासुदेव हरिं गुरुम् ॥८८॥

कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम् ।

तस्मात्त्वमपि विप्रेन्द्र नारायणपरो भव ॥८९॥

तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ।

हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ॥९०॥

अपि कार्यस्त्वया चैव जपः स्वाध्याय एव च ।

तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥९१॥

किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्व्रतैः ।

नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥९२॥

चीरवासा जटाधारी त्रिदण्डी मुण्ड एव वा ।

भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ॥९३॥

ये नृशंसा दुरात्मानः पापाचाररताः सदा ।

तेऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥९४॥

जन्मान्तरसहस्त्रेषु यस्य स्यादबुद्धिरीदृशी ।

दासोऽहं वासुदेवस्य देवदेवस्य शाङ्गिणः ॥९५॥

प्रयाति विष्णुसालोक्यं पुरुषो नात्र संशयः ।

किं पुनस्तद्गतप्राणः पुरुषः संयतेन्द्रियः ॥९६॥

सूत उवाच

इत्युक्त्वा देवदेवर्षिस्तत्रैवान्तरधीयत ।

परोपकारनिरतस्त्रैलोक्यस्यैकभूषणः ॥९७॥

पुण्डरीकोऽपि धर्मात्मा नारायणपरायणः ।

नमोऽस्तु केशवायेति पुनः पुनरुदीरयन् ॥९८॥

प्रसीदस्व महायोगिन्निदमुच्चार्य सर्वदा ।

हत्पुण्डरीके गोविन्दं प्रतिष्ठाप्य जनार्दनम् ॥९९॥

तपः सिद्धिकरेऽरण्ये शालग्रामे तपोधनः ।

उवास चिरमेकाकी पुरुषार्थविचक्षणः ॥१००॥

स्वप्नेऽपि केशवादन्यन्न पश्यति महातपाः ।

निद्रापि तस्य नैवासीत्पुरुषार्थविरोधिनी ॥१०१॥

तपसा ब्रह्मचर्येण शौचेन च विशेषतः ।

जन्मजन्मान्तरारुढसंस्कारेण च स द्विजः ॥१०२॥

प्रसादाद्देवदेवस्य सर्वलोकैकसाक्षिणः ।

अवाप परमां सिद्धिं वैष्णवीं वीतकल्पषः ॥१०३॥

सिंहव्याघ्रास्तथान्येपिमृगाः प्राणिविहिंसकाः ।

विरोधं सहजं हित्वा समेतास्तस्य संनिधौ ।

निवसन्ति द्विजश्रेष्ठ प्रशान्तेन्द्रियवृत्तयः ॥१०४॥

ततः कदाचिद्भगवान् पुण्डरीकस्य धीमतः ।

प्रादुरासीज्जगन्नाथः पुण्डरीकायतेक्षणः ॥१०५॥

शङ्खचक्रगदापाणिः पीतवासाः स्त्रगुज्ज्वलः ।

श्रीवत्सवक्षाः श्रीवासः कौस्तुभेन विभूषितः ॥१०६॥

आरुह्य गरुडं श्रीमानञ्जनाचलसंनिभः ।

मेरुश्रृङ्गमिवारुढः कालमेघस्तडिद्युतिः ॥१०७॥

राजतेनातपत्रेण मुक्तादामविलम्बिना ।

विराजमानो देवेशश्चामरव्यजनादिभिः ॥१०८॥

तं दृष्ट्वा देवदेवेशं पुण्डरीकः कृताञ्जलिः ।

पपात शिरसा भूमौ साध्वसावनतो द्विजः ॥१०९॥

पिबन्निव हषीकेशं नयनाभ्यां समाकुलः ।

जगाम महती तृप्तिं पुण्डरीकस्तदानघः ॥११०॥

तमेवालोकयन् वीरश्चिप्रार्थितदर्शनः ।

ततस्तमाह भगवान् पद्मनाभस्त्रिविक्रमः ॥१११॥

प्रीतोऽस्मि वत्स भद्रं ते पुण्डरीक महामते ।

वरं वृणीष्व दास्यामि यत्ते मनसि वर्तते ॥११२॥

सूत उवाच

एतच्छुत्वा तु वचनं देवदेवेन भाषितम् ।

इदं विज्ञापयामास पुण्डरीको महामतिः ॥११३॥

पुण्डरीक उवाच

क्वाहमत्यन्तदुर्बुद्धिः क्व चात्महितवीक्षणम् ।

यद्धितं मम देवेश तदाज्ञापय माधव ॥११४॥

एवमुक्तोऽथ भगवान् सुप्रीतः पुनरब्रवीत् ।

पुण्डरीकं महाभागं कृताञ्जलिमुपस्थितम् ॥११५॥

श्रीभगवानुवाच

आगच्छ कुशलं तेऽ‍स्तु मयैव सह सुव्रत ।

मद्रूपधारी नित्यात्मा ममैव पार्षदो भव ॥११६॥

सूत उवाच

एवमुक्तवति प्रीत्या श्रीधरे भक्तवत्सले ।

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ॥११७॥

देवाः सेन्द्रास्तथा सिद्धाः साधु साध्वित्यथाब्रुवन् ।

जगुश्च सिद्धगन्धर्वाः किंनराश्च विशेषतः ॥११८॥

अथैनं समुपादाय वासुदेवो जगत्पतिः ।

जगाम गरुडारुढः सर्वदेवनमस्कृतः ॥११९॥

तस्मात्त्वमपि विप्रेन्द्र विष्णुभक्तिसमन्वितः ।

तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः ॥१२०॥

अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम् ।

श्रृणुष्व तत्कथाः पुण्याः सर्वपापप्रणाशिनीः ॥१२१॥

येनोपायेन विप्रेन्द्र विष्णुः सर्वेश्वरेश्वरः ।

प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम् ॥१२२॥

अश्वमेधसहस्त्रेण वाजपेयशतैरपि ।

नाप्नुवन्ति गतिं पुण्यां नारायणपराङ्मुखाः ॥१२३॥

अजरममरमेकं ध्येयमाद्यन्तशून्यं सगुणविगुणमाद्यं स्थूलमत्यन्तसूक्ष्मम् ।

निरुपममुमेयं योगिनां ज्ञानगम्यं त्रिभुवनगुरुमीशं त्वां प्रपन्नोऽस्मि विष्णो ॥१२४॥

इति श्रीनरसिंहपुराणे पुण्डरीकनारसंवादे चतुःषष्टिमतोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP