संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ५५

श्रीनरसिंहपुराण - अध्याय ५५

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


राजोवाच

मार्कण्डेय कथं शुक्रः पुरा बलिमखे गुरुः ।

वामनेन स विद्धाक्षः स्तुत्वा तल्लब्धवान् कथम् ॥१॥

मार्कण्डेय उवाच

वामनेन स विद्धाक्षो बहुतीर्थेषु भार्गवः ।

जाह्ववीसलिले स्थित्वा देवमभ्यर्च्य वामनम् ॥२॥

ऊर्ध्वबाहुः स देवेशं शंखचक्रगदाधरम् ।

हदि संचिन्त्य तुष्टाव नरसिंहं सनातनम् ॥३॥

शुक्र उवाच

नमामि देवं विश्वेशं वामनं विष्णुरुपिणम् ।

बलिदर्पहरं शान्तं शाश्वतं पुरुषोत्तमम् ॥४॥

धीरं शूरं महादेवं शङ्खचक्रगदाधरम् ।

विशुद्धं ज्ञानसम्पन्नं नमामि हरिमच्युतम् ॥५॥

सर्वशक्तिमयं देवं सर्वगं सर्वभावनम् ।

अनादिमजरं नित्यं नमामि गरुडध्वजम् ॥६॥

सुरासुरैर्भक्तिमद्भिः स्तुतो नारायणः सदा ।

पूजितं च हषीकेशं तं नमामि जगदगुरुम् ॥७॥

हदि संकल्प्य यद्रूपं ध्यायन्ति यतयः सदा ।

ज्योतीरुपमनौपम्यं नरसिंहं नमाम्यहम् ॥८॥

न जानन्ति परं रुपं ब्रह्माद्या देवतागणाः ।

यस्यावताररुपाणि समर्चन्ति नमामि तम् ॥९॥

एतत्समस्तं येनादौ सृष्टं दुष्टवधात्पुनः ।

त्रातं यत्र जगल्लीनं तं नमामि जनार्दनम् ॥१०॥

भक्तैरभ्यर्चितो यस्तु नित्यं भक्तप्रियो हि यः ।

तं देवममलं दिव्यं प्रणमामि जगत्पतिम् ॥११॥

दुर्लभं चापि भक्तानां यः प्रयच्छति तोषितः ।

तं सर्वसाक्षिणं विष्णुं प्रणमामि सनातनम् ॥१२॥

श्रीमार्कण्डेय उवाच

इति स्तुतो जगन्नाथः पुरा शुक्रेण पार्थिव ।

प्रादुर्बभूव तस्याग्रे शङ्खचक्रगदाधरः ॥१३॥

उवाच शुक्रमेकाक्षं देवो नारायणस्तदा ।

किमर्थं जाह्नवीतीरे स्तुतोऽहं तद्ववीहि मे ॥१४॥

शुक्र उवाच

देवदेव मया पूर्वमपराधो महान् कृतः ।

तद्दोषस्यापनुत्यर्थं स्तुतवानस्मि साम्प्रतम् ॥१५॥

श्रीभगवानुवाच

ममापराधान्नयनं नष्टमेकं तवाधुना ।

संतुष्टोऽस्मि ततः शुक्र स्तोत्रेणानेन ते मुने ॥१६॥

इत्युक्त्वा देवदेवेशस्तं मुनिं प्रहसन्निव ।

पाञ्चजन्येन तच्चक्षुः पस्पर्श च जनार्दनः ॥१७॥

स्पृष्टमात्रे तु शङ्खेन देवदेवेन शार्ङ्गिणा ।

बभूव निर्मलं चक्षुः पूर्ववन्नृपसत्तम ॥१८॥

एवं दत्त्वा मुनेश्चक्षुः पूजितस्तेन माधवः ।

जगामादर्शनं सद्यः शुक्रोऽपि स्वाश्रमं ययौ ॥१९॥

इत्येतदुक्तं मुनिना महात्मना प्राप्तं पुरा देववरप्रसादात् ।

शुक्रेण किं ते कथयामि राजन् पुनश्च मां पृच्छ मनोरथान्तः ॥२०॥

इति श्रीनरसिंहपुराणे शुक्रवरप्रदानो नाम पञ्चपञ्चाशोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP