संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६७

श्रीनरसिंहपुराण - अध्याय ६७

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


सूत उवाच

तीर्थानि कथितान्येवं भौमानि द्विजसत्तम ।

मानसानि हि तीर्थानि फलदानि विशेषतः ॥१॥

मनोनिर्मलता तीर्थं रागादिभिरनाकुला ।

सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः ॥२॥

गुरुशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा ।

स्वधर्माचरणं तीर्थं तीर्थमग्नेरुपासनम् ॥३॥

एतानि पुण्यतीर्थानि व्रतानि श्रृणु मेऽधुना ।

एकभुक्तं तथा नक्तमुपवासं च वै मुने ॥४॥

पूर्णमास्याममावास्यामेकभुक्तं समाचरेत् ।

तत्रैकभुक्तं कुर्वाणः पुण्यां गतिमवप्नुयात् ॥५॥

चतुर्थ्यां तु चतुर्दश्यां सप्तम्यां नक्तमाचरेत् ।

अष्टम्यां तु त्रयोदश्यां स प्राप्नोत्यभिवाञ्छितम् ॥६॥

उपवासो मुनिश्रेष्ठ एकादश्यां विधीयते ।

नरसिंह समभ्यर्च्य सर्वपापैः प्रमुच्यते ॥७॥

हस्तयुक्तेऽर्कदिवसे सौरनक्तं समाचरेत् ।

स्नात्वार्कमध्ये विष्णुं च ध्यात्वा रोगात्प्रमुच्यते ॥८॥

आत्मनो द्विगुणां छायां यदा संतिष्ठते रविः ।

सौरनक्तं विजानीयान्न नक्तं निशि भोजनम् ॥९॥

गुरुवारे त्रयोदश्यामपराह्णे जले ततः ।

तर्पयित्वा पितृन्देवानृषींश्च तिलतन्दुलैः ॥१०॥

नरसिंहं समभ्यर्च्य यः करोत्युपवासकम् ।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥११॥

यदागस्त्योदये प्राप्ते तदा सप्तसु रात्रिषु ।

अर्घ्यं दद्यात् समभ्यर्च्य अगस्त्याय महामुने ॥१२॥

शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर्युतम् ।

मन्त्रेणानेन वै दद्याच्छितपुष्पादिनार्चिते ॥१३॥

काशपुष्पप्रतीकाश अग्निमारुतसम्भव ।

मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ॥१४॥

आतापी भक्षितो येन वातापी च महासुरः ।

समुद्रः शोषितो येन सोऽगस्त्यः प्रीयतां मम ॥१५॥

एवं तु दद्याद्यो सर्वमगस्त्ये वै दिशं प्रति ।

सर्वपापविनिर्मुक्तमस्तरति दुस्तरम् ॥१६॥

एवं ते कथितं सर्वं भरद्वाज महामुने ।

पुराणं नारसिंहं च मुनीनां संनिधौ मया ॥१७॥

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।

वंशानुचरितं चैव सर्वमेव प्रकीर्तितम् ॥१८॥

ब्रह्मणैव पुरा प्रोक्तं मरीच्यादिषु वै मुने ।

तेभ्यश्च भृगुणा प्रोक्तं राज्ञो नागकुलस्य ह ।

प्रसादान्नरसिंहस्य प्राप्तं व्यासेन धीमता ॥२०॥

तत्प्रसादान्मया प्राप्तं सर्वपापप्रणाशनम् ।

पुराणं नरसिंहस्य मया च कथितं तव ॥२१॥

मुनीनां संनिधौ पुण्यं स्वस्ति तेऽस्तु व्रजाम्यहम् ।

यः श्रृणोति शुचिर्भूत्वा पुराणं ह्येतदुत्तमम् ॥२२॥

माघे मासि प्रयागे तु स स्नानफलमाप्नुयात् ।

यो भक्त्या श्रावयेद्भक्तानित्यं नरहरेरिदम् ॥२३॥

सर्वतीर्थफलं प्राप्य विष्णुलोके महीयते ।

श्रुत्वैवं स्नातकेः सार्धं भरद्वाजो महामतिः ॥२४॥

सूतमभ्यर्च्य तत्रैव स्थितवान् मुनयो गताः ।

सर्वपापहरं पुण्यं पुराणं नृसिंहात्मकम् ॥२५॥

पठतां श्रृण्वतां नृणां नरसिंहः प्रसीदति ।

प्रसन्ने देवदेवेशे सर्वपापक्षयो भवेत् ॥२६॥

प्रक्षीणपापबन्धास्ते मुक्तिं यान्ति नरा इति ॥२७॥

इति श्रीनरसिंहपुराणे मानसतीर्थव्रतं नाम सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP