संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ७

श्रीनरसिंहपुराण - अध्याय ७

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीभराद्वाज उवाच

मार्कण्डेयेन मुनिना कर्थं मृत्युः पराजितः ।

एतदाख्याहि मे सूत त्वयैतत् सूचितं पुरा ॥१॥

सूत उवाच

इदं तु महदख्यानं भरद्वाज श्रृणुष्व मे ।

श्रृण्वन्तु ऋष्यश्चेमे पुरावृत्तं ब्रवीम्यहम् ॥२॥

कुरुक्षेत्रे महापुण्ये व्यासपीठे वराश्रमे ।

तत्रासीनं मुनिवरं कृष्णद्वैपायनं मुनिम् ॥३॥

कृतस्नानं कृतजपं मुनिशिष्यैः समावृतम् ।

वेदवेदार्थतत्त्वज्ञं सर्वशास्त्रविशारदम् ॥४॥

प्राणिपत्य यथान्यायं शुकः परमधार्मिकः ।

इममेवार्थमुद्दिश्य तं पप्रच्छ कृताञ्जलिः ॥५॥

यमुद्दिश्य वयं पृष्टास्त्वयात्र मुनिसंनिधौ ।

नरसिंहस्य भक्तेन कृततीर्थनिवासिना ॥६॥

श्रीशुक उवाच

मार्कण्डेयेन मुनिना कथं मृत्युः पराजितः ।

एतदाख्याहि मे तात श्रोतुमिच्छामि तेऽधुना ॥७॥

व्यास उवाच

मार्कण्डेयेना मुनिना यथा मृत्युः पराजितः ।

तथा ते कथयिष्यामि श्रृणु वत्स महामते ॥८॥

श्रृण्वन्तु मुनयश्चेमे कथ्यमानं मयाधुना ।

मच्छिष्याश्चैव श्रृण्वन्तु महदाख्यानमुत्तमम् ॥९॥

भृगोः ख्यात्यां समुत्पन्नो मृकण्डुर्नाम वै सुतः ।

सुमित्रा नाम वै पत्नी मृकण्डोस्तु महात्मनः ॥१०॥

धर्मज्ञा धर्मनिरता पतिशुश्रूषणे रता ।

तस्यां तस्य सुतो जातो मार्कण्डेयो महामतिः ॥११॥

भृगुपौत्रो महाभागो बालत्वेऽपि महामतिः ।

ववृधे वल्लभो बालः पित्रा तत्र कृतक्रियः ॥१२॥

तस्मिन् वै जातमात्रे तु आगमी कश्चिदब्रवीत् ।

वर्षे द्वादशमे पूर्णे मृत्युरम्य भविष्यति ॥१३॥

श्रुत्वा तन्मातृपितरौ दुःखितौ तौ बभूवतुः ।

विदूयमानहदयौ तं निरीक्ष्य महामते ॥१४॥

तथापि तत्पिता तस्य यत्नात् काले क्रियां ततः ।

चकार सर्वा मेधावी उपनीतो गुरोर्गृहे ॥१५॥

वेदानेवाभ्यसन्नास्ते गुरुशूश्रूषणोद्यतः ।

स्वीकृत्य वेदशास्त्राणि स पुनर्गुहमागतः ॥१६॥

मातापितृन्नमस्कृत्य पादयोर्विनयान्वितः ।

तस्थौ तत्र गृहे धीमान् मार्कण्डेयो महामुनिः ॥१७॥

तं निरीक्ष्य महात्मानं सत्प्रज्ञं च विचक्षणम् ।

दुःखितौ तौ भृशं तत्र तन्मातापितरौ शुचा ॥१८॥

तौ दृष्टवा दुःखमापन्नौ मार्कण्डेयो महामतिः ।

उवाच वचनं तत्र किमर्थं दुःखमीदृशम् ॥१९॥

सदैतत् कुरुषे मातस्तातेन सह धीमता ।

वक्तुमर्हसि दुःखस्य कारणं मम पृच्छतः ॥२०॥

इत्युक्ता तेन पुत्रेण माता तस्य महात्मनः ।

कथयामास तत्सर्वमागमी यदुवाच ह ॥२१॥

तच्छुत्वासौ मुनिः प्राह मातरं पितरं पुनः ।

पित्रा सार्धं त्वया मातर्न कार्यं दुःखमण्वपि ॥२२॥

अपनेष्यामि भो मृत्युं तपसा नात्र संशयः ।

यथा चाहं चिरायुः स्यां तथा कुर्यामहं तपः ॥२३॥

इत्युक्त्वा तौ समाश्वास्य पितरौ वनमभ्यगात् ।

वल्लीवटं नाम वनं नानाऋषिनिषेवितम् ॥२४॥

तत्रासौ मुनिभिः सार्धमासीनं स्वपितामहम् ।

भृगुं ददर्श धर्मज्ञं मार्कण्डेयो महामतिः ॥२५॥

अभिवाद्य यथान्यायं मुनींश्चैव स धार्मिकः ।

कृताञ्जलिपुटो भूत्वा तस्थौ तत्पुरतो दमी ॥२६॥

गतायुषं ततो दृष्ट्वा पौत्रं बालं महामतिः ।

भृगुराह महाभागं मार्कण्डेयं तदा शिशुम् ॥२७॥

किमागतोऽसि पुत्रात्र पितुस्ते कुशलं पुनः ।

मातुश्च बान्धवानां च किमागमनकारणम् ॥२८॥

इत्येवमुक्तो भृगुणा मार्कण्डेयो महामतिः ।

उवाच सकलं तस्मै आदेशिवचनं तदा ॥२९॥

पौत्रस्य वचनं श्रुत्वा भृगुस्तु पुनरब्रवीत् ।

एवं सति महाबुद्धे किं त्वं कर्म चिकीर्षसि ॥३०॥

मार्कण्डेय उवाच

भूतापहारिणं मृत्युं जेतुमिच्छामि साम्प्रतम् ।

शरणं त्वां प्रपन्नोऽसि तत्रोपायं वदस्व नः ॥३१॥

भृगुरुवाच

नारायणमनाराध्य तपसा महता सुत ।

को जेतुं शक्नुयान्मृत्युं तस्मात्तं तपसार्चय ॥३२॥

तमनन्तमजं विष्णुमच्युतं पुरुषोत्तमम् ।

भक्तप्रियं सुरश्रेष्ठं भक्त्या त्वं शरणं व्रज ॥३३॥

तमेव शरणं पूर्वं गतवान्नारदो मुनिः ।

तपसा शरणं पूर्वं गतवान्नारदो मुनिः ।

तपसा महता वत्स नारायणमनामयम् ॥३४॥

तत्प्रसादान्महाभाग नारदो ब्रह्मणः सुतः ।

जरां मृत्युं विजित्याशु दीर्घायुर्वर्धते सुखम् ॥३५॥

तमृते पुण्डरीकाक्षं नारसिंहं जनार्दनम् ।

कः कुर्यान्मानवो वत्स मृत्युसत्तानिवारणम् ॥३६॥

तमनन्तमजं विष्णुं कृष्णं जिष्णुं श्रियः पतिम् ।

गोविन्दं गोपतिं देवं सततं शरणं व्रज ॥३७॥

नरसिंहं महादेव यदि पूजयसे सदा ।

वत्स जेतासि मृत्युं त्वं सततं नात्र संशयः ॥३८॥

व्यास उवाच

उक्तः पितामहेनैवं भृगुणा पुनरब्रवीत् ।

मार्कण्डेयो महातेजा विनयात् स्वपितामहम् ॥३९॥

मार्कण्डेय उवाच

आराध्यः कथितस्तात विष्णुर्विश्वेश्वरः प्रभुः ।

कथं कुत्र मया कार्यमच्युताराधनं गुरो ।

येनासौ मम तुष्टस्तु मृत्युं सद्योऽपनेष्यति ॥४०॥

भृगुरुवाच

तुङ्गभद्रेति विख्याता या नदी सह्यपर्वते ।

तत्र भद्रवटे वत्स त्वं प्रतिष्ठाप्य केशवम् ॥४१॥

आराधय जगन्नाथं गन्धपुष्पादिभिः क्रमात् ।

हदि कृत्वेन्द्रियग्रामं मनः संयम्य तत्त्वतः ॥४२॥

हत्पुण्डरीके देवेशं शङ्खचक्रगदाधरम् ।

ध्यायन्नेकमना वत्स द्वादशाक्षरमभ्यसन् ॥४३॥

ॐ नमो भगवते वासुदेवाय ।

इमं मन्त्रं हि जपतो देवदेवस्य शार्ङ्गिणः ॥

प्रीतो भवति विश्वात्मा मृत्युं येनापनेष्यति ॥४४॥

व्यास उवाच

इत्युक्तस्तं प्रणम्याथ स जगाम तपोवनम् ॥४५॥

सह्यपादोद्भवायास्तु भद्रायास्तटमुत्तमम् ।

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥४६॥

गुल्मवेणुलताकीर्णं नानामुनिजनाकुलम् ।

तत्र विष्णुं प्रतिष्ठाप्य गन्धधूपादिभिः क्रमात् ॥४७॥

पूजयामास देवेशं मार्कण्डेयो महामुनिः ।

पूजयित्वा हरि तत्र तपस्तेपे सुदुष्करम् ॥४८॥

निराहरो मुनिस्तत्र वर्षमेकमतन्द्रितः ।

मात्रोक्तकाले त्वासन्ने दिने तत्र महामतिः ॥४९॥

स्रावा यथोक्तविधिना कृत्वा विष्णोस्तथार्चनम् ।

हदि कृत्वेन्द्रियग्राम्म विशुद्धेनान्तरात्मना ॥५०॥

आसनं स्वस्तिकं बदध्वा कृत्वासौ प्राणसंयमम् ।

ॐकारोच्चारणाद्धीमान् हत्पद्मं स विकासयन् ॥५१॥

तन्मध्ये रविसोमाग्निमण्डलानि यथाक्रमम् ।

कल्पयित्वा हरेः पीठं तस्मिन् देशे सनातनम् ॥५२॥

पीताम्बरधरं कृष्णं शङ्खचक्रगदाधरम् ।

भावपुष्पैः समभ्यर्च्य मनस्तस्मिन्निवेश्य च ॥५३॥

ब्रह्मरुपं हरिं ध्यायंस्ततो मन्त्रमुदीरयत् ।

ॐ नमो भगवते वासुदेवाय ॥५४॥

व्यास उवाच

इत्येवं ध्यायतस्तस्य मार्कण्डेयस्य धीमतः ।

मनस्तत्रैव संलग्नं देवदेवे जगत्पतौ ॥५५॥

ततो यमाज्ञया तत्र आगता यमकिंकराः ।

पाशहस्तास्तु तं नेतुं विष्णुद्वतैस्तु ते हताः ॥५६॥

शूलैः प्रहन्यमानास्तु द्विजं मुक्त्वा ययुस्तदा ।

स्वयं निवर्त्य गच्छामो मृत्युरेवागमिष्यति ॥५७॥

विष्णुदूता ऊचुः

यत्र नः स्वामिनो नाम लोकनाथस्य शार्ङ्गिणः ।

को यमस्तत्र मृत्युर्वा कालः कलयतां वरः ॥५८॥

व्यास उवाच

आगत्य स्वयमेवाह मृत्युः पार्श्वं महात्मनः ।

मार्कण्डेयस्य बभ्राम विष्णुकिंकरशङ्कया ॥५९॥

तेऽप्युद्यम्याशु मुशलानायसान् विष्णुकिंकराः ।

विष्णवाज्ञया हनिष्यामो मृत्यमद्येति संस्थिताः ॥६०॥

ततो विष्णवर्पितमना मार्कण्डेयो महामतिः ।

तुष्टाव प्रणतो भूत्वा देवदेवं जनार्दनम् ॥६१॥

विष्णुनैवोदितं यत्तत्स्तोत्रं कर्णे महात्मनः ।

सुभाषितेन मनसा तेन तुष्टाव माधवम् ॥६२॥

मार्कण्डेय उवाच

नारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।

प्रणतोऽस्मि हषीकेशं किं मे मृत्युः करिष्यति ॥६३॥

गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।

केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६४॥

वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् ।

दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६५॥

शङ्खचक्रधरं देवं छन्नरुपिणमव्ययम् ।

अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६६॥

वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् ।

माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६७॥

पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् ।

लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६८॥

भूतात्मानं महात्मानं जगद्योनिमयोनिजम् ।

विश्वरुपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥६९॥

सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् ।

महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥७०॥

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः ।

अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥७१॥

इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ।

प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥७२॥

मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम् ।

मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥७३॥

य इदं पठते भक्त्या त्रिकालं नियतः शुचिः ।

नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥७४॥

हत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् ।

संचिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ॥७५॥

इति श्रीनरसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : July 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP