संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय २५

श्रीनरसिंहपुराण - अध्याय २५

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


भरद्वाज उवाच

कथं स्तुतो गणाध्यक्षस्तेन राज्ञा महात्मना ।

यथा तेन तपस्तप्तं तन्मे वद महामते ॥१॥

सूत उवाच

चतुर्थीदिवसे राजा स्नात्वा त्रिषवणं द्विज ।

रक्ताम्बरधरो भूत्वा रक्तगन्धानुलेपनः ॥२॥

सुरक्तकुसुमैर्हेद्यैर्विनायकमथार्चयत् ।

रक्तचन्दनतोयेन स्नानपूर्वं यथाविधि ॥३॥

विलिप्य रक्तगन्धेन रक्तपुष्पैः प्रपूजयत् ।

ततोऽसौ दत्तवान् धूपमाज्ययुक्तं सचन्दनम् ।

नैवेद्यं चैव हारिद्रं गुडखण्डघृतप्लुतम् ॥४॥

एवं सुविधिना पूज्य विनायकमथास्तवीत् ।

इक्ष्वाकुरुवाच

नमस्कृत्य महादेवं स्तोष्येऽहं तं विनायकम् ॥५॥

महागणपतिं शूरमजितं ज्ञानवर्धनम् ।

एकदन्तं द्विदन्तं च चतुर्दन्तं चतुर्भुजम् ॥६॥

त्र्यक्षं त्रिशूलहस्तं च रक्तनेत्रं वरप्रदम् ।

आम्बिकेयं शूर्पकर्णं प्रचण्डं च विनायकम् ॥७॥

आरक्तं दण्डिनं चैव वह्निवक्त्रं हुतप्रियम् ।

अनर्चितो विघ्नकरः सर्वकार्येषु यो नृणाम् ॥८॥

तं नमामि गणाध्यक्षं भीममुग्रमुमासुतम् ।

मदमत्तं विरुपाक्षं भक्तिविघ्ननिवारकम् ॥९॥

सूर्यकोटिप्रतीकाशं भिन्नाञ्जनसमप्रभम् ।

बुद्धं सुनिर्मलं शान्तं नमस्यामि विनायकम् ॥१०॥

नमोऽस्तु गजवक्त्राय गणानां पतये नमः ।

मेरुमन्दररुपाय नमः कैलासवासिने ॥११॥

विरुपाय नमस्तेऽस्तु नमस्ते ब्रह्मचारिणे ।

भक्तस्तुताय देवाय नमस्तुभ्य्णं विनायक ॥१२॥

त्वया पुराण पूर्वेषां देवानां कार्यसिद्ध्यये ।

गजरुपं समास्थाय त्रासिताः सर्वदानवाः ॥१३॥

ऋषीणां देवतानां च नायकत्वं प्रकाशितम् ।

यतस्ततः सुरैरग्रे पूज्यसे त्वं भवात्मज ॥१४॥

त्वामाराध्य गणाध्यक्षं सर्वज्ञं कामरुपिणम् ।

कार्यार्थं रक्तकुसुमै रक्तचन्दनवारिभिः ॥१५॥

रक्ताम्बरधरो भूत्वा चतुर्थ्यामर्चयेज्जपेत् ।

त्रिकालमेककालं वा पूजयेन्नियताशनः ॥१६॥

राजानं राजपुत्रं वा राजमन्त्रिणमेव वा ।

राज्यं च सर्वविघ्नेश वशं कुर्यात् सराष्ट्रकम् ॥१७॥

अविघ्नं तपसो मह्यं कुरु नौमि विनायक ।

मयेत्थं संस्तुतो भक्त्या पूजितश्च विशेषतः ॥१८॥

यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ।

तत्फलं पूर्णमाप्नोति स्तुत्वा देवं विनायकम् ॥१९॥

विषमं न भवेत् तस्य न च गच्छेत् पराभवम् ।

न च विघ्नो भवेत् तस्य जातो जातिस्मरो भवेत् ॥२०॥

य इदं पठते स्तोत्रं षडभिर्मासैर्वरं लभेत् ।

संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥२१॥

सूत उवाच

एवं स्तुत्वा पुरा राजा गणाध्यक्षं द्विजोत्तम ।

तापसं वेषमास्थाय तपश्चर्तुं गतो वनम् ॥२२॥

उत्सृज्य वस्त्रं नागत्वक्सदृशं बहुमूल्यकम् ।

कठिनां तु त्वचं वाक्षीं कट्यां धत्ते नृपोत्तमः ॥२३॥

तथा रत्नानि दिव्यानि वलयानि निरस्य तु ।

अक्षसूत्रमलंकारं फलैः पद्मस्य शोभनम् ॥२४॥

तथोत्तमाङ्गे मुकुटं रत्नहाटकशोभितम् ।

त्यक्त्वा जटाकलापं तु तपोऽर्थे बिभृयान्नृपः ॥२५॥

कृत्वेत्थं स तपोवेषं वसिष्ठोक्तं तपोवनम् ।

प्रविश्य च तपस्तेपे शाकमूलफलाशनः ॥२६॥

ग्रीष्मे पञ्चाग्निमध्यस्थोऽतपत्काले महातपाः ।

वर्षाकाले निरालम्बो हेमन्ते च सरोजले ॥२७॥

इन्द्रियाणि समस्तानि नियम्य हदये पुनः ।

मनो विष्णौ समावेश्य मन्त्रं वै द्वादशाक्षरम् ॥२८॥

जपतो वायुभक्षस्य तस्य राज्ञो महात्मनः ।

आविर्बभूव भगवान् ब्रह्मा लोकपितामहः ॥२९॥

तमागतमथालोक्य पद्मयोनिं चतुर्मुखम् ।

प्रणम्य भक्तिभावेन स्तुत्या च पर्यतोषयत् ॥३०॥

नमो हिरण्यगर्भाय जगत्स्त्रष्ट्रे महात्मने ।

वेदशास्त्रार्थविदुषे चतुर्वक्त्राय ते नमः ॥३१॥

इति स्तुतो जगत्स्त्रष्टा ब्रह्मा प्राह नृपोत्तमम् ।

तपस्यभिरतं शान्तं त्यक्तराज्यं महासुखम् ।

ब्रह्मोवाच

लोकप्रकाशको राजन् सूर्यस्तव पितामहः ॥३२॥

मुनीनामपि सर्वेषां सदा मान्यो मनुः पिता ।

कृतवन्तौ तपः पूर्वं तीव्रं पितृपितामहौ ॥३३॥

किमर्थं राज्यभोगं तु त्यक्त्वा सर्वं नृपोत्तम ।

तपः करोषि घोरं त्वं समाचक्ष्व महामते ॥३४॥

इत्युक्तो ब्रह्मणा राजा तं प्रणम्याब्रवीद्वचः ।

द्रष्टुमिच्छंस्तपश्चर्याबलेन मधुसूदनम् ॥३५॥

करोम्येवं तपो ब्रह्मन् शङ्खचक्रगदाधरम् ।

इत्युक्तः प्राह राजानं पद्मजन्मा हसन्निव ॥३६॥

न शक्यस्तपसा द्रष्टुं त्वया नारायणो विभुः ।

मादृशैरपि नो दृश्यः केशवः क्लेशनाशनः ॥३७॥

पुरातनीं पुण्यकथां कथयामि निबोध मे ।

निशान्ते प्रलये लोकान् निनीय कमलेक्षणः ॥३८॥

अनन्तभोगशयने योगनिद्रां गतो हरिः ।

सनन्दनाद्यैर्मुनिभिः स्तूयमानो महामते ॥३९॥

तस्य सुप्तस्य नाभौ तु महत्पद्ममजायत ।

तस्मिन् पद्मे शुभे राजन् जातोऽहं वेदवित् पुरा ॥४०॥

ततो भूत्वा त्वधोदृष्टिर्दृष्टवान् कमलेक्षणम् ।

अनन्तभोगपर्यङ्के भिन्नाञ्जननिभं हरिम् ॥४१॥

अतसीकुसुमाभासं शयानं पीतवाससम् ।

दिव्यरत्नविचित्राङ्गं मुकुटेन विराजितम् ॥४२॥

कुन्देन्दुसदृशाकारमनन्तं च महामते ।

सहस्त्रफणमध्यस्थैर्मणिभिर्दीप्तिमत्तरम् ॥४३॥

क्षणमात्रं तु तं दृष्ट्वा पुनस्तत्र न दृष्टवान् ।

दुःखेन महताऽऽविष्टो बभूवाहं नृपोत्तम ॥४४॥

ततो न्ववातरं तस्मात् पद्मनालं समाश्रितः ।

कौतूहलेन तं द्रष्टुं नारायणमनामयम् ॥४५॥

ततस्त्वन्विष्य राजेन्द्र सलिलान्ते न दृष्टवान् ।

श्रीशं पुनस्तमेवाहं पद्ममाश्रित्य चिन्तयन् ॥४६॥

तद्रूपं वासुदेवस्य द्रष्टुं तेपे महत्तपः ।

ततो मामन्तरिक्षस्था वागुवाचाशरीरिणी ॥४७॥

वृथा किं क्लिश्यते ब्रह्मन् साम्प्रतं कुरु मे वचः ।

न दृश्यो भगवान् विष्णुस्तपसा महतापि ते ॥४८॥

सृष्टिं कुरु तदाज्ञसो यदि द्रष्टुमिहेच्छसि ।

शुद्धस्फटिकसंकाशनागपर्यङ्कशायिनम् ॥४९॥

यददृष्टं शार्ङ्गिणो रुपं भिन्नाञ्जनसमप्रभम् ।

प्रतिभानियतं रुपं विमानस्थं महामते ॥५०॥

भज नित्यमनालस्यस्ततो द्रक्ष्यासि माधवम् ।

तयेत्त्थं चोदितो राजंस्त्यक्त्वा तप्तमनुक्षणम् ॥५१॥

सृष्टवान् लोकभूतानां सृष्टिं सृष्ट्वा स्थितस्य च ।

आविर्बभूव मनसि विश्वकर्मा प्रजापतिः ॥५२॥

अनन्तकृष्णायोस्तेन द्वे रुपे निर्मिते शुभे ।

विमानस्थो यथापूर्वं मया दृष्टो जले नृप ॥५३॥

तथैव तं ततो भक्त्या सम्पूज्याहं हरिं स्थितः ।

तत्प्रसादात्तपः श्रेष्ठं मया ज्ञानमनुत्तमम् ॥५४॥

लब्ध्वा मुक्तिं च पश्यामि अविकारक्रियासुखम् ।

तदहं ते प्रवक्ष्यामि हितं नृपवरेश्वर ॥५५॥

विसृज्यैतत्तपो घोरं पुरीं व्रज निजां नृप ।

प्रजानां पालनं धर्मस्तपश्चैव महीभृताम् ॥५६॥

विमानं प्रेषयिष्यामि सिद्धद्विजगणान्वितम् ।

तत्राराधय देवेशं बाह्यार्थैरखिलैः शुभैः ॥५७॥

नारायणमनन्ताख्ये शयानं क्रतुभिर्यजन् ।

निष्कामो नृपशार्दूल प्रजा धर्मेण पालय ॥५८॥

प्रसादाद्वासुदेवस्य मुक्तिस्ते भविता नृप ।

इत्युक्त्वा तं जगामाथ ब्रह्मलोकं पितामहः ॥५९॥

इक्ष्वाकुश्चिन्तयन्नास्ते पद्मयोनिवचो द्विज ।

आविर्बभूव पुरतो विमानं तन्महीभृतः ॥६०॥

ब्रह्मदत्तं द्विजयुतं माधवानन्तयोः शुभम् ।

तं दृष्ट्वा परया भक्त्या नत्वा च पुरुषोत्तमम् ॥६१॥

ऋषीन् प्रणम्य विप्रांश्च तदादाय ययौ पुरीम् ।

पौरैर्जनैश्च नारीभिर्दृष्टः शोभासमन्वितैः ॥६२॥

लाजा विनिक्षिपद्भिश्च नीतो राजा स्वकं गृहम् ।

स्वमन्दिरे विशाले तु विमानं वैष्णवं शुभम् ॥६३॥

संस्थाप्याराधयामास तैर्द्विजैरचिंतं हरिम् ।

महिष्यः शोभना यास्तु पिष्ट्वा तु हरिचन्दनम् ॥६४॥

मालां कृत्वा सुगन्धाढ्यां प्रीतिस्तस्य ववर्ध ह ।

पौराः कर्पूरश्रीखण्डं कुङ्कुमाद्यगुरुं तथा ॥६५॥

कृस्त्रं विशेषतो वस्त्रं महिषाख्यं च गुग्गुलम् ।

पुष्पाणि विष्णुयोग्यानि ददुरानीय भूपतेः ॥६६॥

विमानस्थं हरि पूज्य गन्धपुष्पादिभिः क्रमात् ।

त्रिसंध्यं परया भक्त्या जपैः स्तोत्रैश्च वैष्णवेः ॥६७॥

गीतैः कोलाहलैः शब्दैः शङ्खवादिनत्रनादितैः ।

प्रेक्षणैरपि शास्त्रोक्तैः प्रीतैश्च निशिजागरैः ॥६८॥

कारयामास सुचिरमुत्सवं परमं हरेः ।

यागैश्च तोषयित्वा तं सर्वदेवमयं हरिम् ॥६९॥

निष्कामो दानधर्मैश्च परं ज्ञानमवाप्तवान् ।

यजन् यज्ञं महीं रक्षन् स कुर्वन् केशवार्चनम् ॥७०॥

उत्पाद्य पुत्रान् पित्रर्थं ध्यानात्त्यक्त्वा कलेवरम् ।

ध्यायन् वै केवलं ब्रह्म प्राप्तवान् वैष्णवं पदम् ॥७१॥

अजं विशोकं विमलं विशुद्धं शान्त सदानन्दचिदात्मकं ततः ।

विहाय संसारमनन्तदुः खं जगाम तद्विष्णुपदं हि राजा ॥७२॥

इति श्रीनरसिंहपुराणे इक्ष्वाकुचरिते पञ्चविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP