संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४५

श्रीनरसिंहपुराण - अध्याय ४५

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

श्रृणु राजन् समासेन वामनस्य पराक्रमम् ।

बलियागे हता येन पुरा दैत्याः सहस्त्रशः ॥१॥

विरोचनसुतः पूर्वं महाबलपराक्रमः ।

त्रैलोक्यं बुभुजे जित्वा देवानिद्रपुरोगमान् ॥२॥

ततः कृशतरा देवा बभूवुस्तेन खण्डिताः ।

इन्द्रं कृशतरं दृष्ट्वा नष्टराज्यं नृपोत्तम ॥३॥

अदितिर्देवमाता या सातप्यत्परमं तपः ।

तुष्टाव वाग्भिरिष्टाभिः प्रणिपत्य जनार्दनम् ॥४॥

ततः स्तुत्याभिसंतुष्टो देवदेवो जनार्दनः ।

स्थित्वा तत्पुरतो वाचमुवाच मधुसूदनः ॥५॥

तव पुत्रो भविष्यामि सुभगे बलिबन्धनः ।

इत्युक्त्वा तां गतो विष्णुः स्वगृहं सा समाययौ ॥६॥

ततः कालेन सा गर्भमवाप नृप कश्यपात् ।

अजायत स विश्वेशो भगवान् वामनाकृतिः ॥७॥

तस्मिञ्जाते समागत्य ब्रह्मा लोकपितामहः ।

जातकर्मादिकाः सर्वाः क्रियास्तत्र चकार वै ॥८॥

कृतोपनयनो देवो ब्रह्मचारी सनातनः ।

अदितिं चाप्यनुज्ञाप्य यज्ञशालां बलेर्ययौ ॥९॥

गच्छतः पादविक्षेपाच्चचाल सकला मही ।

यज्ञभागान्न गृह्णन्ति दानवाश्च बलेर्मखात् ॥१०॥

प्रशान्ताश्चाग्नयस्तत्र ऋत्विजो मन्त्रश्च्युताः ।

विपरीतमिदं दृष्ट्वा शुक्रमाह महाबलः ॥११॥

न गृह्णति मुने कस्माद्धविर्भागं महासुरः ।

कस्माच्च वह्यः शान्ताः कस्माद्भूश्चलति द्विज ॥१२॥

कस्माच्च मन्त्रतो भ्रष्टा ऋत्विजः सकला अमी ।

इत्युक्तो बलिना शुक्रो दानवेन्द्रं वचोऽब्रवीत् ॥१३॥

शुक्र उवाच

हे बले श्रृणु मे वाक्यं त्वया देवा निराकृताः ।

तेषां राज्यप्रदानाय अदित्यामच्युतोऽसुर ॥१४॥

देवदेवो जगद्योनिः संजातो वामनाकृतिः ।

स त्वागच्छति ते यज्ञं तत्पादन्यासकम्पिता ॥१५॥

चलतीयं मही सर्वा तेनाद्यासुरभूपते ।

तत्संनिधानादसुरा न गृह्णन्ति हविर्मखे ॥१६॥

तवाग्नयोऽपि वै शान्ता वामनागमनाद्धि भोः ।

ऋत्विजश्च न भासन्ते होममन्त्रो बलेऽधुना ॥१७॥

असुराणां श्रियो हन्ति सुराणां भूतिरुत्तमा ।

इत्युक्तः स बलिः प्राह शुक्रं नीतिमतां वरम् ॥१८॥

श्रृणु ब्रह्मन् वचो मे त्वमागते वामने मखे ।

यन्मया चाद्य कर्तव्यं वामनस्यास्य धीमतः ॥१९॥

तन्मे वद महाभाग त्वं हि नः परमो गुरुः ।

मार्कण्डेय उवाच

इति संचोदितः शुक्रः स राज्ञा बलिना नृप ॥२०॥

तमुवाच बलिं वाक्यं ममापि श्रृणु साम्प्रतम् ।

देवानामुपकाराय भवतां संक्षयाय च ॥२१॥

स नूनमायाति बले तव यज्ञे न संशयः ।

आगते वामने देवे त्वया तस्य महात्मनः ॥२२॥

प्रतिज्ञा नैव कर्तव्या ददाम्येतत्तवेति वै ।

इति श्रुत्वा वचस्तस्य बलिर्बलवतां वरः ॥२३॥

उवाच तां शुभां वाणीं शुक्रमात्मपुरोहितम् ।

आगते वामने शुक्र यज्ञे मे मधुसूदने ॥२४॥

न शक्यते प्रतिख्यातुं दानं प्रति मया गुरो ।

अन्येषामपि जन्तूनामित्युक्तं ते मयाधुना ॥२५॥

किं पुनर्वासुदेवस्य आगतस्य तु शार्ङ्गिणः ।

त्वया विघ्नो न कर्तव्यो वामनेऽत्रागते द्विज ॥२६॥

यद्यद्रव्यं प्रार्थयते तत्त दद्रव्यं ददाम्यहम् ।

कृतार्थोऽहं मुनिश्रेष्ठ यद्यागच्छति वामनः ॥२७॥

इत्येवं वदतस्तस्य यज्ञशालां स वामनः ।

आगत्य प्रविवेशाथ प्रशशंस बलेर्मखम् ॥२८॥

तं दृष्टा सहसा राजन् राजा दैत्याधिपो बलिः ।

उपचारेण सम्पूज्य वाक्यमेतदुवाच ह ॥२९॥

यद्यत्प्रार्थयसे मां त्वं देवदेव धनादिकम् ।

तत्सर्वं तव दास्यामि मां याचस्वाद्य वामन ॥३०॥

इत्युक्तो वामनस्तत्र नृपेन्द्र बलिना तदा ।

याचयामास देवेशो भूमेर्देहि पदत्रयम् ॥३१॥

ममाग्निशरणार्थाय न मेऽर्थेऽस्ति प्रयोजनम् ।

इत्युक्तो वामनेनाथ बलिः प्राह च वामनम् ॥३२॥

पदत्रयेण चेत्तृप्तिर्मया दत्तं पदत्रयम् ।

एवमुक्ते तु बलिना वामनो बलिमब्रवीत् ॥३३॥

दीयतां मे करे तोयं यदि दत्तं पदत्रयम् ।

इत्युक्तो देवदेवेन तदा तत्र स्वयं बलिः ॥३४॥

सजलं हेमकलशं गृहीत्वोत्थाय भक्तितः ।

यावत्स वामनकरे तोयं दातुमुपस्थितः ॥३५॥

तावच्छुकः कलशगो जलधारां रुरोध ह ।

ततश्च वामनः क्रुद्धः पवित्राग्रेण सत्तम ॥३६॥

उदके कलशद्वारि तच्छुक्राक्षिमवेधयत् ।

ततो व्यपगतः शुक्रो विद्धैकाक्षो नरोत्तम ॥३७॥

तोयधारा निपतिता वामनस्य करे पुनः ।

करे निपतिते तोये वामनो ववृधे क्षणात् ॥३८॥

पादेनैकेन विक्रान्ता तेनैव सकला मही ।

अन्तरिक्षं द्वितीयेन द्यौस्तृतीयेन सत्तम ॥३९॥

अनेकान् दानवान् हत्वा हत्वा त्रिभुवनं बलेः ।

पुरंदराय त्रैलोक्यं दत्त्वा बलिमुवाच ह ॥४०॥

यस्मात्ते भक्तितो दत्तं तोयमद्य करे मम ॥

तस्मात्ते साम्प्रतं दत्तं पातालतलमुत्तमम् ॥४१॥

तत्र गत्वा महाभाग भुङ्क्ष्व त्वं मत्प्रसादतः ।

वैवस्वतेऽन्तरेऽतीते पुनरिन्द्रो भविष्यसि ॥४२॥

प्रणम्य च ततो गत्वा तलं भोगमवाप्तवान्‍ ॥४३॥

शुक्रोऽपि स्वर्गमारुह्य प्रसादाद्वामनस्य वै ।

समागतस्त्रिभुवनं राजन् देवसमन्वितः ॥४४॥

यः स्मरेत्प्रातरुत्थाय वामनस्य कथामिमाम् ।

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥४५॥

इत्थं पुरा वामनरुपमास्थितो हरिर्बलेर्हत्य जगत्त्रयं नृप ।

कृत्वा प्रसादं च दिवौकसाम्पतेर्दत्वा त्रिलोकं स ययौ महोदधिम् ॥४६॥

इति श्रीनरसिंहपुराणे वामनप्रादुर्भावे पञ्चचत्वारिशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : October 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP