संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४२

श्रीनरसिंहपुराण - अध्याय ४२

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

सोऽप्याशु नीतो गुरुवेश्म दैत्यैर्दैत्येन्द्रसूनुर्हरिभक्तिभूषणः ।

अशेषविद्यानिवहेन साकं कालेन कौमारमवाप योगी ॥१॥

प्रायेण कौमारमवाप्य लोकः पुष्णाति नास्तिक्यमसद्गतिं च ।

तस्मिन् वयः स्थस्य बहिर्विरक्तिर्भवत्यभूच्चित्रमजे च भक्तिः ॥२॥

अथ सम्पूर्णविद्यं तं कदाचिद्दितिजेश्वरः ।

आनाय्य प्रणतं प्राह प्रह्लादं विदितेश्वरम् ॥३॥

साध्वज्ञाननिधेर्बाल्यान्मुक्तोऽसि सुरसूदन ।

इदानीं भ्राजसे भास्वान् नीहारादिव निर्गतः ॥४॥

बाल्ये वयं च त्वामिव द्विजैर्जाड्याय मोहिताः ।

वयसा वर्धमानेन पुत्रकैवं सुशिक्षिताः ॥५॥

तदद्य त्वयि धुर्यऽहं संसकण्टकताधुरम् ।

विन्यस्य स्वां चिरधृतां सुखी पश्यन् श्रियं तव ॥६॥

यदा यदा हि नैपुण्यं पिता पुत्रस्य पश्यति ।

तदा तदाऽऽधिं त्यक्त्वा नु महत्सौख्यमवाप्नुयात् ॥७॥

गुरुश्चातीव नैपुण्यं ममाग्रेऽवर्णयत्तव ।

न चित्रं पुत्र तच्छ्रोतुं किं नु मे वाज्छतः श्रुती ॥८॥

नेत्रयोः शत्रुदारिद्र्यं श्रोतयोः सुतसूक्तयः ।

युद्धव्रणं च गात्रेषु मायिनां च महोत्सवः ॥९॥

श्रुत्वेति निकृतिप्रज्ञं दैत्याधिपवचस्ततः ।

जगाद योगी निश्शङ्कं प्रह्लादः प्रणतो गुरुम् ॥१०॥

सूक्तयः श्रोतयोः सत्यं महाराज महोत्सवः ।

किंतु ता वैष्णवीर्वाचो मुक्त्वा नान्या विचारयेत् ॥११॥

नीतिः सूक्तिः कथाः श्राव्याः श्राव्यं काव्यं च तद्वचः ।

यत्र संसृतिदुः खौघकक्षाग्रिर्गीयते हरिः ॥१२॥

अचिन्त्यः स्तूयते यत्र भक्त्या भक्तेप्सितप्रदः ।

अर्थशास्त्रेण किं तात यत्र संसृतिसंततिः ॥१३॥

शास्त्रश्रमेण किं तात येनात्मैव विहंस्यते ।

वैष्णवं वाड्मयं तस्माच्छ्राव्यं सेव्यं च सर्वदा ॥१४॥

मुमुक्षुभिर्भवक्लेशान्नो चेन्नैव सुखी भवेत् ।

इति तस्य वचः श्रृण्वन् हिरण्यकशिपुस्तदा ॥१५॥

जज्वाल दैत्यराट् तप्तसर्पिरद्भिरिवाधिकम् ।

प्रह्लादस्य गिरं पुण्यां जनसंसृतिनाशिनीम् ॥१६॥

नामृष्यतासुरः क्षुद्रो घूको भानुप्रभामिव ।

परितो वीक्ष्य सम्प्राह कुद्धो दैत्यभटानिदम् ॥१७॥

हन्यतामेष कुटिलः शस्त्रपातैः सुभीषणैः ।

उत्कृत्त्योत्कृत्त्य मर्माणि रक्षितास्तु हरिः स्वयम् ॥१८॥

पश्यत्विदानीमेवैष हरिसंस्तवजं फलम् ।

काकोलकङ्कगृध्रेभ्यो ह्यस्याङ्गं संविभज्यताम् ॥१९॥

अथोद्धतास्त्रा दैतेयास्तर्जयन्तः प्रजर्जितैः ।

अच्युतस्य प्रियं भक्तं तं जघ्नुः पतिनोदिताः ॥२०॥

प्रह्लादोऽपि प्रभुं नत्वा ध्यानवज्रं समाददे ।

अकृत्रिमरसं भक्तं तमित्थं ध्याननिश्चलम् ॥२१॥

ररक्ष भगवान् विष्णुः प्रह्लादं भक्तदुःखहत ।

अथालब्धपदान्यस्य गात्रे शस्त्राणि रक्षसाम् ॥२२॥

नीलाब्जशकलानीव पेतुश्छिन्नान्यनेकधा ।

किं प्राकृतानि शस्त्राणि करिष्यन्ति हरिप्रिये ॥२३॥

तापत्रयमहास्त्रौघः सर्वोऽप्यस्माद् बिभेति वै ।

पीडयन्ति जनांस्तावाद् व्याधयो राक्षसा ग्रहाः ॥२४॥

यावद् गुहाशयं विष्णुं सूक्ष्मं चेतो न विन्दति ।

ते तु भग्नास्त्रशकलैः प्रतीपोत्थैरितस्ततः ॥२५॥

हन्यमाना न्यवर्तन्त सद्यः फलददैरिव ।

न चित्रं विबुधानां तदज्ञानां विस्मयावहम् ॥२६॥

वैष्णवं बलमालोक्य राजा नूनं भयं दधौ ।

पुनस्तस्य वधोपायं चिन्तयन् स सुदुर्मतिः ॥२७॥

समादिशत् समाहूय दंदशूकान् सुदुर्विषान् ।

अशस्त्रवधयोग्योऽयमस्मयो हरितोषकृत् ॥२८॥

तस्माद् भवद्भिरचिराद हन्यतां गरलायुधाः ।

हिरण्यकशिपोः श्रुत्वा वचनं ते भुजंगमाः ।

तस्याज्ञां जगृहुर्मूर्ध्ना प्रहर्षाद्देशवर्तिनः ॥२९॥

अथ ज्वलद्दशनकरालदंष्ट्रिण स्फुटस्फुरद शनसहस्त्रभीषणाः ।

अकर्षका हरिमहिस्वकर्षका हरिप्रियं द्रुततरमापतन्रुषा ॥३०॥

गरायुधास्त्वचमपि भेत्तुमल्पिकां वपुष्यजस्मृतिबलदुर्भिदाकृतेः ।

अलं न ते हरिवपुषं तु केवलं विदश्य तं निजदशनैर्विना कृताः ॥३१॥

ततः स्त्रवत्क्षतजविषण्णमूर्तयो द्विधाकृताद्भुततदशनां भुजंगमाः ।

समेत्य ते दितिजपतिं व्यजिज्ञपन् विनिः श्वसत्प्रचलफणा भुजंगमाः ॥३२॥

प्रभो महीधानपि भस्मशेषांस्तस्मिन्नशक्तास्तु तदैव वध्याः ।

महानुभावस्य तवात्मजस्य वधे नियुक्त्वा दशनैर्विना कृताः ॥३३॥

इत्थं द्विजिह्वाः कठिनं निवेद्य ययुर्विसृष्टाः प्रभुणाकृतार्थः ।

विचिन्तयन्तः पृथुविस्मयेन प्रह्लादसामर्थ्यनिदानमेव ॥३४॥

मार्कण्डेय उवाच

अथासुरेशः सचिवैर्विचार्य निश्चित्य सूनुं तमदण्डसाध्यम् ।

आहूय साम्ना प्रणतं जगाद वाक्यं सदा निर्मलपुण्यचित्तम् ।

प्रह्लाद दुष्टोऽपि निजाङ्गजातो न वध्य इत्यद्य कृपा ममाभृत् ॥३५॥

ततस्तूर्ण समागत्य दैत्यराजपुरोहिताः ।

मूढाः प्राञ्जलयः प्राहुर्द्विजाः शास्त्रविशारदाः ॥३६॥

त्रैलोक्यं कम्पते देव भृशं त्वय्यभिकाइक्षिणी ।

प्रह्लादस्त्वां न जानाति कुद्धं स्वल्पो महाबलम् ॥३७॥

तदलं देव रोषेण दयां कर्तुं त्वमर्हसि ।

पुत्रः कुपुत्रतामेति न मातापितरौ कदा ॥३८॥

उक्त्वेति कुटिलप्रज्ञं दैत्यं दैत्यपुरोहिताः ।

आदाय तदनुज्ञातं प्रह्लादं धीधनं ययुः ॥३९॥

इति श्रीनरसिंहपुराणे नरसिंहप्रादुर्भावे द्विचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : October 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP