संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ४१

श्रीनरसिंहपुराण - अध्याय ४१

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


सहस्त्रानीक उवाच

मार्कण्डेय महाप्राज्ञ सर्वशास्त्रविशारद ।

प्रादुर्भावं नृसिंहस्य यथावद्वक्तुमर्हसि ॥१॥

वद प्रह्लादचरितं विस्तरेण ममानघ ।

धन्या वयं महायोगिंस्त्वत्प्रसादान्महामुने ॥२॥

सुधां पिबामो दुर्लभ्यां धन्याः श्रीशकथाभिधाम् ।

श्रीमार्कण्डेय उवाच

पुरा हिरण्यकशिपोस्तपोऽर्थं गच्छतो वनम् ॥३॥

दिग्दाहो भूमिकम्पश्च जातस्तस्य महात्मनः ।

वारितो बन्धुभीर्भृत्यैर्मित्रैश्च हितकारिभिः ॥४॥

शकुना विगुणा राजञ्जातास्तच्च न शोभतम् ।

त्रैलोक्याधिपतिस्त्वं हि सर्वे देवाः पराजिताः ॥५॥

तवास्ति न भयं सौम्य किमर्थं तप्यते तपः ।

प्रयोजनं न पश्यामो वयं बुद्धया समन्विताः ॥६॥

यो भवेन्न्यूनकामो हि तपश्चर्यां करोति सः ।

एवं तैर्वार्यमाणोऽपि दुर्मदो मदमोहितः ॥७॥

यातः कैलासशिखरं द्वित्रैर्मित्रैः परीवृत्तः ।

तस्य संतप्यमानस्य तपः परमदुष्करम् ॥८॥

चिन्ता जाता महीपाल विरिञ्चेः पद्मजन्मनः ।

किं करोमि कथं दैत्यस्तपसो विनिवर्तते ॥९॥

इति चिन्ताकुलस्यैव ब्रह्मणोऽङ्गसमुद्भवः ।

प्रणम्य प्राह भूपाल नारदो मुनिसत्तमः ॥१०॥

नारद उवाच

किमर्थं खिद्यते तात नारायणपरायण ।

येषां मनसि गोविन्दस्ते वै नार्हन्ति शोचितुम् ॥११॥

अहं तं वारयिष्यामि तप्यन्तं दितिनन्दनम् ।

नारायणो जगत्स्वामी मतिं मे सम्प्रदास्यति ॥१२॥

मार्कण्डेय उवाच

इत्युक्त्वाऽऽनम्य पितरं वासुदेवं हदि स्मरन् ।

प्रयातः पर्वतेनैव सार्धं स मुनिपुङ्गवः ॥१३॥

कलविड्कौ तु तौ भूत्वा कैलासं पर्वतोत्तमम् ।

यत्रास्ते दितिजश्रेष्ठो द्वित्रैर्मित्रैः परीवृतः ॥१४॥

कृतस्नानो मुनिस्तत्र वृक्षशाखासमाश्रितः ।

श्रृण्वतस्तस्य दैत्यस्य प्राह गम्भीरया गिरा ॥१५॥

नमो नारायणायेति पुनः पुनरुदारधीः ।

त्रिवारं प्रजपित्वा वै नारदो मौनमाश्रितः ॥१६॥

तच्छुत्वा वचनं तस्य कलविङ्कस्य सादरम् ।

हिरण्यकशिपुर्दैत्यः कुद्धश्चापं समाददे ॥१७॥

बाणं धनुषि संधाय यावन्मुञ्चति तौ प्रति ।

तावदुड्डीय तौ भूप गतौ नारदपर्वतौ ॥१८॥

सोऽपि क्रोधपरीताङ्गो हिरण्यकशिपुस्तदा ।

त्यक्त्वा तमाश्रमं भूयो नगरं स्वं महीपते ॥१९॥

तस्यापि भार्या सुश्रोणी कयाधूर्नाम नामतः ।

तदा रजस्वला भूत्वा स्नाताभूद्दैवयोगतः ॥२०॥

रात्रावेकान्तसमये तया पृष्टः स दैत्यराट् ।

स्वामिन् यदा तपश्चर्यां कर्तुं गेहादवनं गतः ॥२१॥

तदा त्वयोक्तं वर्षाणामयुतं मे तपस्त्विदम् ।

तत्किमर्थं महाराज साम्प्रतं त्यक्तवान् व्रतम् ॥२२॥

तथ्यं कथय मे नाथ स्नेहात्पृच्छामि दैत्यप ।

हिरण्यकशिपुरुवाच

श्रृणु चार्वङ्गि मे तथ्यां वाचं व्रतविनाशिनीम् ॥२३॥

क्रोधस्यातीव जननीं देवानां मुदवर्द्धनीम् ।

कैलासशिखरे देवि महदानन्दकानने ॥२४॥

व्याहरन्तौ शुभां वाणीं नमो नारायणेति च ।

वारद्वयं त्रयं चिति व्याहतं वचनं शुभे ॥२५॥

तेन मे मनसि क्रोधो जातोऽतीव वरानने ।

कोदण्डे शरमाधाय यावन्मुञ्चामि भामिनि ॥२६॥

तावत्तौ पक्षिणौ भीतौ गतौ देशान्तरं त्वहम् ।

त्यक्त्वा व्रतं समायातो भाविकर्यबलेन वै ॥२७॥

मार्कण्डेय उवाच

इत्युच्यमाने वचने वीर्यद्रावोऽभवत्तदा ।

ऋतुकाले तु सम्प्राप्ते जातो गर्भस्तदैव हि ॥२८॥

पुनः प्रवर्धमानस्य गर्भे गर्भस्य धीमतः ।

नारदस्योपदेशेन वैष्णवः समजायत ॥२९॥

तदग्रे कथयिष्यामि भूप श्रद्धापरो भव ।

तस्य सूनुरभूद्भक्तः प्रह्लादो जन्मवैष्णवः ॥३०॥

सोऽवर्धतासुरकुले निर्मलो मलिनाश्रये ।

यथा कलौ हरेर्भक्तिः पाशसंसारमोचनी ॥३१॥

स वर्द्धमानो विरराज बालैः

सह त्रयीनाथपदेषु भक्त्या ।

बालोऽल्पदेहो महतीं महात्मा

विस्तारयन् भाति स विष्णु भक्तिम् ॥३२॥

यथा चतुर्थं युगमाप्तधर्म -

कामार्थमोक्षं किल कीर्तिदं हि ।

स बाललीलासु सहान्यडिम्भैः

प्रहेलिकाक्रीडनकेषु नित्यम् ॥३३॥

कथाप्रसङ्गेषु च कृष्णमेव

प्रोवाच यस्मात् स हि तत्स्वभावः ।

इत्थ्यं शिशुत्वेऽपि विचित्रकारी

व्यवर्द्धतेशस्मरणामृताशः ॥३४॥

तं पद्मवक्त्रं दैत्येन्द्रः कदाचित्स्त्रीवृतः खलः ।

बालं गुरुगृहायातं ददर्श स्वायतेक्षणम् ॥३५॥

गृहीत्वा तु करे पुत्रं पट्टिका या सुशोभना ।

मूर्ध्नि चक्राङ्किता पट्टी कृष्णनामाङ्किताऽऽदरात् ॥३६॥

तमाहूय मुदाविष्टो लालयन् प्राह पुत्रकम् ।

पुत्र ते जननी नित्यं सुधीर्मे त्वा प्रशंसति ॥३७॥

अथ तद्वद यक्तिंचिद गुरुवेश्मनि शिक्षितम् ।

विचार्यानन्दजननं सम्यगायाति तद्वद ॥३८॥

अथाह पितरं हर्षात् प्रह्लादो जन्मवैष्णवः ।

गोविन्द्रं त्रिजगद्वन्द्यं प्रभु नत्वा ब्रवीमि ते ॥३९॥

इति शत्रोः स्तवं श्रुत्वा पुत्रोक्तं स्त्रीवृतः खलः ।

कुद्धोऽपि तं वञ्चयितुं जहासोच्चैः प्रहष्टवत् ॥४०॥

आलिङ्ग्य तनयं प्राह श्रृणु बाल हितं वचः ।

राम गोविन्द कृष्णेति विष्णो माधव श्रीपते ॥४१॥

एवं वदन्ति ये सर्वे ते पुत्र मम वैरिणः ।

शासितास्तु मयेदानीं त्वयेदं क्व श्रुतं वचः ॥४२॥

पितुर्वचनमाकर्ण्य धीमानभयसंयुतः ।

प्रह्लादः प्राह हे आर्य मैवं ब्रूयाः कदाचन ॥४३॥

सर्वैश्चर्यप्रदं मन्त्रं धर्मादिपरिवर्धनम् ।

कृष्णेति यो नरो ब्रूयात् सोऽभयं विन्दते पदम् ॥४४॥

कृष्णानिन्दासमुत्थस्य अघस्यान्तो न विद्यते ।

राम माधव कृष्णेति स्मर भक्त्याऽऽत्मशुद्धये ॥४५॥

गुरवेऽपि ब्रवीम्येतद्यतो हितकरं परम् ।

शरण व्रज सर्वेशं सर्वपापक्षयंकरम् ॥४६॥

अथाह प्रकटक्रोधः सुरारिर्भर्त्सयन् सुतम् ।

केनायं बालको नीतो दशामेतां सुमध्यमाम् ॥४७॥

धिग् धिग्घाहेति दुष्पुत्र किं मे कृतमघं महत् ।

याहि याहि दुराचार पापिष्ठ पुरुषाधम ।

उक्त्वेति परितो वीक्ष्य पुनराह शिशोर्गुरुम् ॥४८॥

बद्द्धवा चानीयतां दैत्यैः क्रूरैः क्रूरपराक्रमैः ।

इति श्रुत्वा ततो दैत्यास्तमानीय न्यवेदयन् ।

धीमानूचे खलं भूपं देवान्तक परीक्षताम् ॥४९॥

लीलयैव जितं देव त्रैलोक्यं निखिलं त्वया ।

असकृन्न हि रोषेण किं क्रुद्धस्याल्पके मयि ॥५०॥

इति सामवचः श्रुत्वा द्विजोक्तं प्राह दैत्यराट् ।

विष्णुस्तवं मम सुतं पाप बालमपीपठः ॥५१॥

उक्त्वेति तनयं प्राह राजा साम्नामलं सुतम् ।

ममात्मजस्य किं जाड्यं तव चैतदद्विजैः कृतम् ॥५२॥

विष्णुपक्षैर्धुवं धूर्तैर्मूढ नित्यं परित्यज ।

त्यज द्विजप्रसङ्गं हि द्विजसङ्गो ह्यशोभनः ॥५३॥

अस्मत्कुलोचितं तेजो यैर्द्विजैस्तु तिरोहितम् ।

यस्य यत्संगतिः पुंसो मणिवत्स्यात्स तदगुणः ॥५४॥

स्वकुलद्धर्यै ततो धीमान् स्वयूथानेव संश्रयेत् ।

मत्सुतस्योचितं त्यक्त्वा विष्णुपक्षीयनाशनम् ॥५५॥

स्वयमेव भजन् विष्णुं मन्द किं त्वं न लज्जसे ।

विश्वनाथस्य मे सूनुर्भूत्वान्यं नाथमिच्छसि ॥५६॥

श्रृणु वत्स जगत्तत्त्वं कश्चिन्नास्ति निजः प्रभुः ।

यः शूरः स श्रियं भुइक्ते स प्रभुः स महेश्वरः ॥५७॥

स देवः सकलाध्यक्षो यथाहं त्रिजगज्जयी ।

त्यज जाड्यमतः शौर्यं भजस्व स्वकुलोचितम् ॥५८॥

अन्येऽपि त्वां हनिष्यन्ति वदिष्यन्ति जनास्त्विदम् ।

असुरोऽयं सुरान् स्तौति मार्जार इव मूषकान् ॥५९॥

द्वेष्यान् शिखीव फणिनो दुर्निमित्तमिदं ध्रुवम् ।

लब्ध्वापि महदैश्वर्यं लाघवं यान्त्यबुद्धयः ॥६०॥

यथायं मत्सुतः स्तुत्यः स्तावकान् स्तौति नीचवत् ।

रे मूढ दृष्ट्वाप्यैश्चर्यं मम ब्रूषे पुरो हरिम् ॥६१॥

असदृशस्य तु हरेः स्तुतिरेषा विडम्बना ।

इत्युक्त्वा तनयं भूप जातक्रोधो भयानकः ॥६२॥

जिह्नं निरीक्ष्य च प्राह तदगुरुं कम्पयन् रुषा ।

याहि याहि द्विजपशो साधु शाधि सुतं मम ॥६३॥

प्रसाद इत्येष वदन् स विप्रो

जगाम गेहं खलराजसेवी ।

विष्णुं विसृज्यान्वसरच्च दैत्यं

किं वा न कुर्युर्भरणाय लुब्धाः ॥६४॥

इति श्रीनरसिंहपुराणे नृसिंहप्रादुर्भावे एकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : October 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP