संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ३८

श्रीनरसिंहपुराण - अध्याय ३८

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

पुरा देवासुरे युद्धे देवा दैत्येः पराजिताः ।

सर्वे ते शरणं जग्मुः क्षीराब्धितनयापतिम् ॥१॥

स्तोत्रेण तुष्टुवुः सर्वे समाराध्य जगत्पतिम् ।

कृताञ्जलिपुटा राजन् ब्रह्माद्या देवतागणाः ॥२॥

देवा ऊचुः

नमस्ते पद्मनाभाय लोकनाथाय शार्ङ्गिणे ।

नमस्ते पद्मनाभाय सर्वदुः खापहारिणे ॥३॥

नमस्ते विश्वरुपाय सर्वदेवमयाय च ।

मधुकैटभनाशाय केशवाय नमो नमः ॥४॥

दैत्यैः पराजिता देव वयं युद्धे बलान्वितैः ।

जयोपायं हि नो ब्रूहि करुणाकर ते नमः ॥५॥

मार्कण्डेय उवाच

इति स्तुतो तदा देवैर्देवदेवो जनार्दनः ।

तानब्रवीद्धरिर्देवांस्तेषामेवाग्रतः स्थितः ॥६॥

श्रीभगवानुवाच

गत्वा तत्र सुराः सर्वे संधिं कुरुत दानवैः ।

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥७॥

सर्वोषधीः समानीय प्रक्षिप्याब्धौ त्वरान्विताः ।

दानवैः सहिता भूत्वा मथ्यध्वं क्षीरसागरम् ॥८॥

अहं च तत्र साहाय्यं करिष्यामि दिवौकसः ।

भविष्यत्यमृतं तत्र तत्पानाद्वलवत्तराः ॥९॥

भविष्यन्ति क्षणाद्देवा अमृतस्य प्रभावतः ।

यूयं सर्वे महाभागास्तेजिष्ठा रणविक्रमाः ॥१०॥

इन्द्राद्यास्तु महोत्साहास्तल्लब्धवामृतमुत्तमम् ।

ततो हि दानवाञ्जेतुं समर्था नात्र संशयः ॥११॥

इत्युक्ता देवदेवेन देवाः सर्वे जगत्पतिम् ।

प्रणम्यागत्य निलयं संधिं कृत्वाथ दानवैः ॥१२॥

क्षीराब्धेर्मन्थने सर्वे चक्रुरुद्योगमुत्तमम् ।

बलिना चोद्धतो राजन् मन्दराख्यो महागिरिः ॥१३॥

क्षीराब्धौ क्षेपितश्चैव तेनैकेन नृपोत्तम ।

सर्वोषधींश्च प्रक्षिप्य देवदैत्यैः पयोनिधौ ॥१४॥

वासुकिश्चागतस्तत्र राजन्नारायणाज्ञया ।

सर्वदेवहितार्थाय विष्णुश्च स्वयमागतः ॥१५॥

तत्र विष्णुं समासाद्य ततः सर्वे सुरासुराः ।

सर्वे ते मैत्रभावेन क्षीराब्धेस्तटमाश्रिताः ॥१६॥

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वाथ वासुकिम् ।

ततो मथितुमारब्धं नृपते तरसामृतम् ॥१७॥

विष्णुना मुखभागे तु योजिता दानवास्तदा ।

देवताः पुच्छभागे तु मथनाय नियोजिताः ॥१८॥

एवं च मथनात्तत्र मन्दरोऽधः प्रविश्य च ।

आधारेण विना राजन् तं दृष्ट्वा सहसा हरिः ॥१९॥

सर्वलोकहितार्थाय कूर्मरुपमधारयत् ।

आत्मानं सम्प्रवेश्याथ मन्दरस्य गिरेरधः ॥२०॥

प्रविश्य धृतवान् शैलं मन्दरं मधुसूदनः ।

उपर्याक्रान्तवाञ्शैलं पृथग्रूपेण केशवः ॥२१॥

चकर्ष नागराजं च देवैः सार्धं जनार्दनः ।

ततस्ते त्वरया युक्ता ममन्थुः क्षीरसागरम् ॥२२॥

यावच्छक्त्या नृपश्रेष्ठ बलवन्तः सुरासुराः ।

मथ्यमानात्ततस्तस्मात् क्षीराब्धेरभवन्नृप ॥२३॥

कालकूटमिति ख्यातं विषमत्यन्तदुस्सहम् ।

तं नागा जगृहुः सर्वे तच्छेषं शङ्करोऽग्रहीत् ॥२४॥

नारायणाज्ञया तेन नीलकण्ठत्वमाप्तवान् ।

ऐरावतश्च नागेन्द्रो हरिश्चोच्चैः श्रवाः पुनः ॥२५॥

द्वितीयावर्तनाद्राजन्नुत्पत्रविति नः श्रुतम् ।

तृतीयावर्तनाद राजन्नप्सराश्च सुशोभना ॥२६॥

चतुर्थात् पारिजातश्च उत्पन्नः स महाद्रुमः ।

पञ्चामाद्धि हिमांशुस्तु प्रोत्थितः क्षीरसागरात् ॥२७॥

तं भवः शिरसा धत्ते नारीवत् स्वस्तिकं नृप ।

नानाविधानि दिव्यानि रत्नान्याभरणानि च ॥२८॥

क्षीरोदधेरुत्थिताश्च गन्धर्वाश्च सहस्त्रशः ।

एतान् दृष्ट्वा तथोत्पन्नानत्याश्चर्यसमन्वितान् ॥२९॥

अभवस्रातहर्षास्ते तत्र सर्वे सुरासुराः ।

देवपक्षे ततो मेघाः स्वल्पं वर्षन्ति संस्थिताः ॥३०॥

कृष्णाज्ञया च वायुश्च सुखं वाति सुरान् प्रति ।

विषनिः श्वासवातेन वासुकेश्वापरे हताः ॥३१॥

निस्तेजसोऽभवन् दैत्या निर्वीर्याश्च महामते ।

ततः श्रीरुत्थिता तस्मात् क्षीरोदाद्धतपङ्कजा ॥३२॥

विभ्राजमाना राजेन्द्र दिशः सर्वाः स्वतेजसा ।

ततस्तीर्थोदकैः स्त्राता दिव्यवस्त्रैरलंकृता ॥३३॥

दिव्यगन्धानुलिप्ताङ्गी सुमनोभिः सुभूषणैः ।

देवपक्षं समासाद्य स्थित्वा क्षणमरिंदम ॥३४॥

हरिवक्षः स्थलं प्राप्ता ततः सा कमलालया ।

ततोऽमृतघटं पूर्णं दुग्ध्वा तु पयसो निधेः ॥३५॥

धन्वन्तरिः समुत्तस्थौ ततः प्रीताः सुरा नृप ।

दैत्याः श्रिया परित्यक्ता दुःखितास्तेऽभवन्नृप ॥३६॥

नीत्वामृतघटं पूर्णं ते च जग्मुर्यथासुखम् ।

ततः स्त्रीरुपमकरोद विष्णुर्देवहिताय वै ॥३७॥

आत्मानं नृपशार्दूल सर्वलक्षणसंयुतम् ।

ततो जगाम भगवान् स्त्रीरुपेणासुरान् प्रति ॥३८॥

दिव्यरुपां तु तां दृष्ट्वा मोहितास्ते सुरुद्विषः ।

सुधापूर्णघटं ते तु मोहैः संस्थाप्य सत्तम ॥३९॥

कामेन पीडिता ह्यसन्नसुरास्तत्र तत्क्षणात् ।

मोहयित्वा तु तानेवमसुरानवनीपते ॥४०॥

अमृतं तु समादाय देवेभ्यः प्रददौ हरिः ।

तत्पीत्वा तु ततो देवा देवदेवप्रसादतः ॥४१॥

बलवन्तो महावीर्या रणे जग्मृस्ततोऽसुरान् ।

जित्वा रणेऽसुरान् देवाः स्वानि राज्यानि चक्रिरे ॥४२॥

एतत्ते कथितं राजन् प्रादुर्भावो हरेरयम् ।

कूर्माख्यः पुण्यदो नृणां श्रृण्वतां पठतामपि ॥४३॥

आविष्कृतं कौर्ममनन्तवर्चस्वं नारायणेनाद्भुतकर्मकारिणा ।

दिवौकसानां तु हिताय केवलं रुपं परं पावनमेव कीर्तितम् ॥४४॥

इति श्रीनरसिंहपुराणे कूर्मप्रादुर्भावो नामाष्टत्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : September 18, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP