संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय १८

श्रीनरसिंहपुराण - अध्याय १८

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


सूत उवाच

इति श्रुत्वा कथाः पुण्याः सर्वपापप्रणाशिनीः ।

नानाविधा मुनिश्रेष्ठाः कृष्णद्वैपायनात् पुनः ॥१॥

शुकः पूर्व महाभागो भरद्वाजो महामते ।

सिद्धैरन्यैश्च सहितो नारायणपरोऽभवत् ॥२॥

एवं ते कथित विप्र मार्कण्डेयादिकाः कथाः ।

मया विचित्राः पापघ्न्यः किं भूयः श्रोतुमिच्छसि ॥३॥

भरद्वाज उवाच

वस्वादीनां तथा प्रोक्ता मम सृष्टिस्त्वया पुरा ।

अश्विनोर्मरुतां चैव नोक्तोत्पत्तिसन्तु तां वद ॥४॥

सूत उवच

मरुतां विस्तरेणोक्ता वैष्णवाख्ये महामते ।

पुराणे शक्तिपुत्रेण पुरोत्पत्तिश्च वायुना ॥५॥

अश्विनोर्देवयोश्चैव सृष्टिरुक्ता सुविस्तरात् ।

संक्षेपात्तव वक्ष्यामि सृष्टिमेतां श्रृणुष्व मे ॥६॥

दक्षकन्यादितिः । अदितेरादित्यः पुत्रः । तस्मै त्वष्टा दुहितरं संज्ञां नाम कन्यां दत्तवान ॥७॥

सोऽपि त्वाष्ट्री रुपवतीं मनोज्ञां प्राप्य तया सेहे रेमे । सा कतिपयात् कालात् स्वभर्तुरादित्यस्य तापमहनी पितुर्गृहं जगाम ॥८॥

तामवलोक्यं सुतां पितोवाच किं पुत्रि तव भर्त्ता सविता स्नेहात् त्वां रक्षत्युत परुष इति ॥९॥

एवं पितुर्वचनं श्रुत्वा संज्ञा तं प्रत्युवाच । दग्धाहं भर्तुः प्रचण्डतापादिती ॥१०॥

एवं श्रृत्वा तामाह पिता गच्छ पुत्रि भर्तुर्हहाम्ति ॥११॥

युवतीस्त्रीणां भर्तुः शुश्रूषणमेव धर्मः श्रेयान् । अहमपि कतिपयदिवसादागत्या दिस्त्यस्योष्णतां जामातुरुद्धरिष्यामि ॥१२॥

इत्युक्ता सा च पुनर्भर्तुर्गुहं प्राप्य कतिपयदिवसान्मनुं यमीं यमं चापत्यत्रयमादित्यात् प्रासूत ।

पुनस्तदुष्णतामसहन्ती छायां भर्तुरुपभोगाय स्वप्रज्ञाबलेनोत्पाद्य तत्र संस्थाप्य गत्वोत्तरकुरुनधिष्ठायाश्वी भूत्वा विचचार ॥१३॥

आदित्योऽपि संज्ञेयमिति मत्वा तस्यां जायां पुनरपत्यत्रयमुत्पादयामास ॥१४॥

मनुं शनैश्चरं तपतीं च । स्वेष्वपत्येषु पक्षपातेन वर्तन्तीं छायां दृष्ट्वा यमः स्वपितरमाह नेयमस्मन्मातेति ॥१५॥

पितापि तच्छुत्वा भार्यां प्राह । सर्वेष्वपत्येषु सममेव वर्ततामिति ॥१६॥

पुनरपि स्वेषपत्येषु स्नेहात् प्रवर्तन्तीं छायां दृष्ट्वा यमो यमी च तां बहुविधमपीत्थमुवाच । आदित्यसंनिधानात् तूष्णीं बभूवतुः ॥१७॥

ततश्छाया तयोः शापं दत्तवती । यम त्वं प्रेतराजो भव यमि त्वं यमुना नाम नदी भवेति ॥१८॥

ततः क्रोधादादित्योऽपि छायापुत्रयोः शापं दत्तवान् हे पुत्र शनैश्चर त्वं ग्रहो भव क्रूरदृष्टिर्मन्दगामी च पापग्रहस्त्वं च ॥१९॥

पुत्रि तपती नाम नदी भवेति । अथादित्यो ध्यानमास्थाय संज्ञा क्व स्थितेति विचारयामास ॥२०॥

स दृष्ट्वानुत्तरकुरुषु ध्यानचक्षुषाश्वीभूय विचरन्तीम् ।

स्वयं चाश्वरुपेण तत्र गत्वा तया सह सम्पर्कं कृतवान् ॥२१॥

तस्यामेवादित्यादश्विनावुत्पन्नौ तयोरतिशयवपुषोः साक्षात् प्रजापतिरागत्य देवत्वं यज्ञभागत्वं मुख्यं च देवानां भिषजत्वं दत्त्वा जगाम । आदित्यश्चाश्वरुपं विहाय स्वभार्यां संज्ञां त्वाष्ट्रीं स्वरुपधारिणीं नीत्वा स्वरुपमास्थाय दिवं जगाम ॥२२॥

विश्वकर्मा चागत्य आदित्यं नामभिः स्तुत्वा तदतिशयोष्णतांशतामपशातयामास ॥२३॥

एवं वः कथिता विप्रा अश्विनोत्पत्तिरुत्तमा ।

पुण्या पवित्रा पापघ्नी भरद्वाज महामते ॥२४॥

आदित्यपुत्रौ भिषजौ सुराणां दिव्येन रुपेण विराजमानौ ।

श्रुत्वा तयोर्जन्म नरः पृथिव्यां भवेत् सुरुपो दिवि मोदते च ॥२५॥

इति श्रीनरसिंहपुराणे अश्विनोरुत्पत्तिर्नाम अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP