संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय २३

श्रीनरसिंहपुराण - अध्याय २३

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


सूत उवाच

प्रथमं तावत् स्वायम्भुवं मन्वन्तरं तत्स्वरुपं कथितम् । सर्गादौ स्वारोचिषो नाम द्वितीयो मनुः ॥१॥

तस्मिन् स्वारोचिषे मन्वन्तरे विपश्चिन्नाम देवेन्द्रः । पारावताः सतुषिता देवाः ॥२॥

ऊर्जस्तम्बः सुप्राणो दन्तो निऋषभो वरीयानीश्वरः सोमः सप्तर्षयश्चैवम् किम्पुरुषाद्याः स्वारोचिषस्य मनोः पुत्रा राजानो भवन्ति ॥३॥

तृतीय उत्तमो नाम मनुः । सुधामानः सत्याः शिवाः प्रतर्दना वंशवर्तिनश्च देवाः । पञ्चैते द्वादशगणाः ॥४॥

तेषां सुशान्तिरिन्द्रः ॥५॥

वन्द्याः सप्तर्षयोऽभवन् । अत्र परशुचित्राद्या मनोः सुताः ॥६॥

चतुर्थस्तामसो नाम मनुः । तत्र मन्वन्तरे सुराः पराः सत्याः सुधियश्च सप्तविंशतिका गणाः ॥७॥

तत्र भुशुण्डी नाम देवेन्द्रः । हिरण्यरोमा देवश्रीरुर्ध्वबाहुर्देवबाहुः सुधामा ह पर्जन्यो मुनिरित्येते सप्तर्षयः ॥८॥

ज्योतिर्धामा पृथुः काश्योऽग्निर्धनक इत्येते तामसस्य मनोः पुत्रा राजानः ॥९॥

पञ्चमो नाम रैवतो मनुः । तस्यान्तरेऽमिता निरता वैकुण्ठाः सुमेधस इत्येते देवगणाश्चतुर्दशका गणाः । असुरान्तको नाम देवेन्द्रः । सप्तकाद्या मनोः सुता राजानो वै बभूवुः ॥१०॥

शान्तः शान्तभयो विद्वांस्तपस्वी मेधावी सुतपाः सप्तर्षयोऽभवन् ॥११॥

षष्ठश्चाक्षुषो नाम मनुः । पुरुशतद्युम्नप्रमुखास्तस्य सुता राजानः । सुशान्ता आप्याः प्रसूता भव्याः प्रथिताश्च महानुभावा लेखाद्याः पञ्चैते ह्यष्टका गणास्तत्र देवाः ॥१२॥

तेषामिन्द्रो मनोजवः । मेधाः सुमेधा विरजा हविष्पानुत्तमो मतिमान्नाम्ना सहिष्णुश्चैते सप्तर्षयः ॥१३॥

सप्तमो वैवस्वतो मनुः साम्प्रतं वर्तते । तस्य पुत्रा इक्ष्वाकुप्रभृतयः क्षत्रिया भूभुजः ॥१४॥

आदित्यविश्ववसुरुद्राद्या देवाः पुरंदरोऽत्र देवेन्द्रः ॥१५॥

वसिष्ठः कश्यपोऽत्रिर्जमदग्निर्गौतमविश्वामित्रभरद्वाजाः सप्तर्षयो भवन्ति ॥१६॥

भविष्याणि मन्वन्तराणि कथ्यन्ते । तद्यथा आदित्यात् संज्ञायां जातो यो मनुः पूर्वोक्तश्छायायामुत्पन्नो मनुर्द्वितीयः स तु । पूर्वजस्य सावर्णस्य मन्वन्तरं सावर्णिकमष्टमं श्रृणु ॥१७॥

मनुः सावर्णोऽष्टमो भविता तत्र सुतपाद्या देवगणास्तेषां बलिरिन्द्रो भविता ॥१८॥

दीप्तिमान् गालवो नामा कृपद्रौणिव्यासऋष्यश्रृङ्गाश्च सप्तर्षयो भवितारः । विराजोर्वरीयनिर्मोकाद्याः सावर्णस्य मनोः सुता राजानो भविष्यन्ति ॥१९॥

नवमो दक्षसावर्णिमनुर्भविता । धृतिः कीर्तिर्दीप्तिः केतुः पञ्चहस्तो निरामयः पृथुश्रवाद्या दक्षसावर्णा राजानोऽस्य मनोः पुत्राः ॥२०॥

मरीचिगर्भाः सुधर्माणो हविष्मन्तस्तत्र देवताः । तेषामिन्द्रोऽद्भुतः ॥२१॥

सवनः कृतिमान् हव्यो वसुमेधातिथिर्ज्योतिष्मानित्येते सप्तर्षयः ॥२२॥

दशमो ब्रह्मसावर्णिर्मनुर्भविता । विरुद्धादयस्तत्र देवाः । तेषां शान्तिरिन्द्रः । हविष्मान् सुकृतिः सत्यस्तपोमूर्तिर्नाभागः प्रतिमोकः सप्तकेतुरित्येते सप्तर्षयः ॥२३॥

सुक्षेत्र उत्तमो भूरिषेणादयो ब्रह्मसावर्णिपुत्रा राजानो भविष्यन्ति ॥२४॥

एकादशे मन्वन्तरे धर्मसावर्णिको मनुः ॥२५॥

सिंहसवनादयो देवगणाः । तेषां दिवस्पतिरिन्द्रः ॥२६॥

निर्मोहस्तत्त्वदर्शी निकम्पो निरुत्साहो धृतिमान् रुच्य इत्येते सप्तर्षयः । चित्रसेनविचित्राद्या धर्मसावर्णिपुत्रा भूभृतो भविष्यन्ति ॥२७॥

रुद्रसावर्णिर्भविता द्वादशो मनुः ॥२८॥

कृतधामा तत्रेन्द्रो हरिता रोहिताः सुमनसः सुकर्माणः सुतपाश्च देवाः ॥२९॥

तपस्वी चारुतपास्तपोमूर्तिस्तपोरतिस्तपोधृतिर्ज्योतिस्तप इत्येते सप्तर्षयः ॥३०॥

देववान् देवश्रेष्ठाद्यास्तस्य मनोः सुता भूपाला भविष्यन्ति ॥३१॥

त्रयोदशो रुचिर्नाम मनुः । स्रग्वी बाणः सुधर्मा प्रभृतयो देवगणाः ।

तेषामिन्द्र ऋषभो नाम भविता ॥३२॥

निश्चितोऽग्नितेजा वपुष्मान् धृष्टो वारुणिर्हविष्मान् नहुषो भव्य इति सप्तर्षयः । सुधर्मा देवानीकादयस्तस्य मनोः पुत्राः पृथ्वीश्वरा भविष्यन्ति ॥३३॥

भौमश्चतुर्दशो मनुर्भविता । सुरुचिस्तत्रेन्द्रः चक्षुष्मन्तः पवित्राः कनिष्ठाभा देवगणाः ॥३४॥

अग्निबाहुचिशुक्रमाधवशिवाभीमजितश्वासा इत्येते सप्तर्षयः । उरुगम्भीरब्रह्माद्यास्तस्य मनोः सुता राजानः ॥३५॥

एवं ते चतुर्दश मन्वन्तराणि कथितानि । राजानश्च यैरियं वसुधा पाल्यते ॥३६॥

मनुः सप्तर्षयो देवा भूपालाश्च मनोः सुता ।

मन्वन्तरे भवन्त्येते शक्राश्चैवाधिकारिणः ॥३७॥

चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज ।

सहस्त्रयुगपर्यन्तः कालो गच्छति वासरः ॥३८॥

तावत्प्रमाणा च निशा ततो भवति सत्तम ।

ब्रह्मरुपधरः शेते सर्वात्मा नृहरिः स्वयम् ॥३९॥

त्रैलोक्यमखिलं ग्रस्ता भगवानादिकृद्विभुः ।

स्वमायामास्थितो विप्र सर्वरुपी जनार्दन ॥४०॥

अथ प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः ।

युगव्यवस्थां कुरुते सृष्टिं च पुरुषोत्तमः ॥४१॥

एते तवोक्ता मनवोऽमराश्च पुत्राश्च भूपा मुनयश्च सर्वे ।

विभूतयस्तस्य स्थितौ स्थितस्य तस्यैव सर्व त्वमवेहि विप्र ॥४२॥

इति श्रीनरसिंहपुराणे त्रयोविंशोऽध्यायः ॥२३॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP