संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ५७

श्रीनरसिंहपुराण - अध्याय ५७

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


राजोवाच

भक्तानां लक्षणं ब्रूहि नरसिंहस्य मे द्विज ।

येषां संगतिमात्रेण विष्णुलोको न दूरतः ॥१॥

श्रीमार्कण्डेय उवाच

विष्णुभक्ता महोत्साहा विष्णवर्चनविधौ सदा ।

संयता धर्मसम्पन्नाः सर्वार्थान् साधयन्ति ते ॥२॥

परोपकारनिरता गुरुशुश्रूषणे रताः ।

वर्णाश्रमाचारयुताः सर्वेषां सुप्रियंवदाः ॥३॥

वेदवेदार्थतत्त्वज्ञा गतरोषा गतस्पृहाः ।

शान्ताश्च सौम्यवदनाद नित्यं धर्मपरायणाः ॥४॥

हितं मितं च वक्तारः काले शक्त्यातिथिप्रियाः ।

दम्भमयाविनिर्मुक्ताः कामक्रोधविवर्जिताः ॥५॥

ईदृग्विधा नरा धीराः क्षमावन्तो बहुश्रुताः ।

विष्णुकीर्तनसंजातहर्षा रोमाञ्चिता जनाः ॥६॥

विष्णवर्चापूजने यत्तास्तत्कथायां कृतादराः ।

ईदृग्विधा महात्मानो विष्णुभक्ताः प्रकीर्तिताः ॥७॥

राजोवाच

ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं प्रति ।

इति प्रोक्तं त्वया विद्वन् भृगुवर्य गुरो मम ॥८॥

वर्णानामाश्रमाणां च धर्मं मे वक्तुमर्हसि ।

यैः कृतैस्तुष्यते देवो नरसिंहः सनातनः ॥९॥

श्रीमार्कण्डेय उवाच

अत्र ते वर्णयिष्यामि पुरावृत्तमनुत्तमम् ।

मुनिभिः सह संवादं हारीतस्य महात्मनः ॥१०॥

हारीतं धर्मतत्त्वज्ञमासीनं बहुपाठकम् ।

प्रणिपत्याब्रुवन् सर्वे मुनयो धर्मकाङ्क्षिणः ॥११॥

भगवन् सर्वधर्मज्ञ सवैधर्मप्रवर्तक ।

वर्णानामाश्रमाणां च धर्मं प्रबूहि शाश्वतम् ॥१२॥

हारीत उवाच

नारायणः पुरा देवो जगत्स्रष्टा जलोपरि ।

सुष्वाप भोगिपर्यङ्के शयने तु श्रिया सह ॥१३॥

तस्य सुप्तस्य नाभौ तु दिव्यं पद्ममभूत् किल ।

तन्मध्ये चाभवदब्रह्मा वेदवेदाङ्गभूषणः ॥१४॥

स चोक्तस्तेन देवेन ब्राह्मणान् मुखतोऽसृजत् ।

असृजत्क्षत्रियान् बाह्वोर्वैश्यांस्तु ऊरुतोऽसृजत् ॥१५॥

शूद्रास्तु पादतः सृष्टास्तेषां चैवानुपूर्वशः ।

धर्मशास्त्रं च मर्यादां प्रोवाच कमलोद्भवः ॥१६॥

तद्वत्सर्वं प्रवक्ष्यामि श्रृणुत द्विजसत्तमाः ।

धन्यं यशस्यामायुष्यं स्वर्गमोक्षफलप्रदम् ॥१७॥

ब्राह्मण्यां ब्राह्नणेनैव चोत्पन्नो ब्राह्मणः स्मृतः ।

तस्य धर्मं प्रवक्ष्यामि तद्योग्यं देशमेव च ॥१८॥

कृष्णसारो मृगो यत्र स्वभावात्तु प्रवर्त्तते ।

तस्मिन देशे वसेर्धर्मं कुरु ब्राह्मणपुंगव ॥१९॥

षट्कर्माणि च यान्याहुर्बाह्मणस्य मनीषिणः ।

तैरेव सततं यस्तु प्रवृत्तः सुखमेधते ॥२०॥

अध्ययनाध्यापनं च यजनं याजनं तथा ।

दानं प्रतिग्रहश्चेति कर्मषटकमिहोच्यते ॥२१॥

अध्यापनं च त्रिविधं धर्मस्यार्थस्य कारणम् ।

शुत्रूषाकारणं चैव त्रिविधं परिकीर्तितम् ॥२२॥

योग्यानध्यापयोच्छिष्यान् याज्यानापि च याजयेत् ।

विधिना प्रतिगृह्णंश्च गृहधर्मप्रसिद्धये ॥२३॥

वेदमेवाभ्यसेन्नित्यं शुभे देशे समाहितः ।

नित्यं नैमित्तिकं काम्यं कर्म कुर्यात् प्रयत्नतः ॥२४॥

गुरुशुश्रूषणं चैव यथान्यायमतन्द्रितः ।

सायं प्रातरुपासीत विधिनाग्निं द्विजोत्तमः ॥२५॥

कृतस्त्रानस्तु कुर्वीत वैश्वदेवं दिने दिने ।

अतिथिं चागतं भक्त्या पूजयेच्छक्तितो गृही ॥२६॥

अन्यानथागतान् दृष्ट्वा पूजयेदविरोधतः ।

स्वदारनिरतो नित्यं परदारविवर्जितः ॥२७॥

सत्यवादी जितक्रोधः स्वधर्मनिरतो भवेत् ।

स्वकर्मणि च सम्प्रासे प्रमादं नैव कारयेत् ॥२८॥

प्रियां हितां वदेद्वाचं परलोकाविरोधिनीम् ।

एवं धर्मः समुद्दिष्टो ब्राह्मणस्य समासतः ।

धर्ममेवं तु यः कुर्यात्स याति ब्रह्मणः पदम् ॥२९॥

इत्येष धर्मः कथितो मया वै विप्रस्य विप्रा अखिलाघहारी ।

वदामि राजादिजनस्य धर्मं पृथक्पृथग्बोधत विप्रवर्याः ॥३०॥

इति श्रीनरसिंहपुराणे ब्राह्मणधर्मकथनं नाम सप्तपञ्चाशोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP