संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय २

श्रीनरसिंहपुराण - अध्याय २

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


ब्रह्मा आदिकी आयु और कालका स्वरुप

सूत उवाच

ब्रह्मा भूत्वा जगत्सृष्टौ नरसिंहः प्रवर्तते ।

यथा ते कथयिष्यामि भरद्वाज निबोध मे ॥१॥

नारायणाख्यो भगवान् ब्रह्मलोकपितामहः ।

उत्पन्नः प्रोच्यते विद्वन् नित्योऽसावुपचारतः ॥२॥

निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् ।

तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥३॥

कालस्वरुपं विष्णोश्च यन्मयोक्तं तवानघ ।

तेन तस्य निबोध त्वं परिमाणोपपादनम् ॥४॥

अन्येषां चैव भूतानां चराणामचराश्च ये ।

भूभूभृत्सागरादीनामशेषाणां च सत्तम ॥५॥

संख्याज्ञानं च ते वच्मि मनुष्याणां निबोध मे ।

अष्टादश निमेषास्तु काष्ठैका परिकीर्तिता ॥६॥

काष्ठास्त्रिंशत्कला ज्ञेया कलास्त्रिंशन्मुहूर्तकम् ।

त्रिंशत्संख्यैरहोरात्रं मूहूर्तैर्मानुषं स्मृतम् ॥७॥

अहोरात्राणि तावन्ति मासपक्षद्वयात्मकः ।

तैः षडभिरयनं मासैर्द्वेऽयने दक्षिणोत्तरे ॥८॥

अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ।

अयनद्वितयं वर्षं मर्त्यानामिह कीर्तितम् ॥९॥

नृणां मासः पितृणां तु अहोरात्रमुदाहतम् ।

वस्वादीनामहोरात्रं मानुषो वत्सरः स्मृतः ॥१०॥

दिव्यैर्वर्षसहस्त्रैस्तु युगं त्रेतादिसंज्ञितम् ।

चतुर्युगं द्वादशभिस्तद्विभागं निबोध मे ॥११॥

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।

दिव्याब्दानां सहस्त्राणि युगेष्वाहुः पुराविदः ॥१२॥

तत्प्रमाणैः शतैः संध्या पूर्वा तत्र विधीयते ।

संध्यांशकश्च तत्तुल्यो युगस्यानन्तरो हि सः ॥१३॥

संध्यासंध्यांशयोर्मध्ये यः कालो वर्तते द्विज ।

युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः ॥१४॥

कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ।

प्रोच्यते तत्सहस्त्रं तु ब्रह्मणो दिवसं द्विज ॥१५॥

ब्रह्मणो दिवसे ब्रह्मन् मनवस्तु चतुर्दश ।

भवन्ति परिमाणं च तेषां कालकृतं श्रृणु ॥१६॥

सप्तर्षयस्तु शक्रोऽथ मनुस्तत्सूनवोऽपि ये ।

एककालं हि सृज्यन्ते संह्रियन्ते च पूर्ववत् ॥१७॥

चतुर्युगानां संख्या च साधिका ह्येकसप्ततिः ।

मन्वन्तरं मनोः कालः शक्रादीनामपि द्विज ॥१८॥

अष्टौ शतसहस्त्राणि दिव्यया संख्यया स्मृतः ।

द्विपञ्चाशत्तथान्यानि सहस्त्राण्यधिकानि तु ॥१९॥

त्रिंशत्कोट्यस्तु सम्पूर्णाः संख्याताः संख्यया द्विज ।

सप्तषष्टिस्तथान्यानि नियुतानि महामुने ॥२०॥

विशंतिश्च सहस्त्राणि कालोऽयमधिकं विना ।

मन्वन्तरस्य संख्येयं मानुवैर्वत्सरैर्द्विज ॥२१॥

चतुर्दशगुणो ह्येष कालो ब्राह्ममहः स्मृतम् ।

विश्वस्यादौ सुमनसा सृष्ट्वा देवांस्तथा पितृन् ॥२२॥

गन्धर्वान् राक्षसान् यक्षान् पिशाचान् गुह्यकांस्तथा ।

ऋषीन् विद्याधरांश्चैव मनुष्यांश्च पशूंस्तथा ॥२३॥

पक्षिणः स्थावरांश्चैव पिपीलिकभुजंगमान् ।

चातुर्वर्ण्यं तथा सृष्ट्वा नियुज्याध्वरकर्मणि ॥२४॥

पुनर्दिनान्ते त्रैलोक्यमुपसंहत्य स प्रभुः ।

शेते चानन्तशयने तावन्तीं रात्रिमव्ययः ॥२५॥

तस्यान्तेऽभूतन्महान्कल्पो ब्राह्य इत्यभिविश्रुतः ।

यस्मिन् मत्स्यावतारोऽभून्मथनं च महोदधेः ॥२६॥

तद्वद्वराहकल्पश्च तृतीयः परिकल्पितः ।

यत्र विष्णुः स्वयं प्रीत्या वाराहं वपुराश्रितः ।

उद्धर्तुं वसुधां देवीं स्तूयमानो महर्षिभिः ॥२७॥

सृष्ट्वा जगदव्योमचराप्रमेयः

प्रजाश्च सृष्ट्वा सकलास्तथेशः ।

नैमित्तिकाख्ये प्रलये समस्तं

संहत्य शेते हरिरादिदेवः ॥२८॥

इति श्रीनरसिंहपुराणे सर्गरचनायां द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : July 28, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP