संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ६३

श्रीनरसिंहपुराण - अध्याय ६३

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


सहस्त्रानीक उवाच

सत्यमुक्तं त्वया ब्रह्मन् वैदिकः परमो विधिः ।

विष्णोर्देवातिदेवस्य पूजनं प्रति मेऽधुना ॥१॥

अनेन विधिना ब्रह्मन् पूज्यते मधुसूदनः

वेदज्ञैरेव नान्यैस्तु तस्मात्सर्वहितं वद ॥२॥

श्रीमार्कण्डेय उवाच

अष्टाक्षरेण देवेशं नरसिंहमनामयम् ।

गन्धपुष्पादिभिर्नित्यमर्चयेदच्युतं नरः ॥३॥

राजन्नष्टाक्षरो मन्त्रः सर्वपापहरः परः ।

समस्तयज्ञफलदः सर्वशान्तिकरः शुभः ॥४॥

ॐ नमो नारायणाय ।

गन्धपुष्पादिसकलमनेनैव निवेदयेत् ।

अनेनाभ्यर्चितो देवः प्रीतो भवति तत्क्षणात् ॥५॥

किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिर्व्रतैः ।

ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥६॥

इमं मन्त्रं जपेद्यस्तु शुचिर्भूत्वा समाहितः ।

सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥७॥

सर्वतीर्थफलं ह्येतत् सर्वतीर्थवरं नृप ।

हरेरर्चनमव्यग्रं सर्वयज्ञफलं नृप ॥८॥

तस्मात्कुरु नृपश्रेष्ठ प्रतिमादिषु चार्चनम् ।

दानानि विप्रमुखेभ्यः प्रयच्छ विधिना नृप ।

एवं कृते नृपश्रेष्ठ नरसिंहप्रसादतः ।

प्राप्नोति वैष्णवं तेजो यत्काङ्क्षन्ति मुमुक्षवः ॥९॥

पुरा पुरंदरो राजन् स्त्रीत्वं प्राप्तोऽपधर्मतः ।

तृणबिन्दुमुनेः शापान्मुक्तो ह्यष्टाक्षराज्जपात् ॥१०॥

सहस्त्रानीक उवाच

एतत्कथय भूदेव देवेन्द्रस्याघमोचनम् ।

कोऽपधर्मः कथं स्त्रीत्वं प्राप्तो मे वद कारणम् ॥११॥

श्रीमार्कण्डेय उवाच

राजेन्द्र महदाख्यानं श्रृणु कौतूहलान्वितम् ।

विष्णुभक्तिप्रजननं श्रृण्वतां पठतामिदम् ॥१२॥

पुरा पुरंदरस्यैव देवराज्यं प्रकुर्वतः ।

वैराग्यस्यापि जननं सम्भूतं बाह्यवस्तुषु ॥१३॥

इन्द्रस्तदाभूद्विषमस्वभावो राज्येषु भोगेष्वपि सोऽप्यचिन्तयत् ।

ध्रुवं विरागीकृतमानसानां स्वर्गस्य राज्यं न च किंचिदेव ॥१४॥

राज्यस्य सारं विषयेषु भोगो भोगस्य चान्ते न च किंचिदस्ति ।

विमृश्य चैतन्मुनयोऽप्यजस्त्र मोक्षाधिकारं परिचिन्तयन्ति ॥१५॥

सदैव भोगाय तपः प्रवृत्तिर्भोगावसाने हि तपो विनष्टम् ।

मैत्र्यादिसंयोगपराङ्मुखानां विमुक्तिभाजां न तपो न भोगः ॥१६॥

विमृश्य चैतत् स सुराधिनाथो विमानमारुह्य सकिङ्किणीकम् ।

नूनं हराराधनकारणेन कैलासमभ्येति विमुक्तिकामः ॥१७॥

स एकदा मानसमागतः सन् संवीक्ष्य तां यक्षपतेश्च कान्ताम् ।

समर्चर्यन्तीं गिरिजांघ्रियुग्मं ध्वजामिवानङ्गमहारथस्य ॥१८॥

प्रधानजाम्बूनदशुद्धवर्णां कर्णान्तसंलग्नमनोज्ञनेत्राम् ।

सुसूक्ष्मवस्त्रान्तरदृश्यगात्रां नीहारमध्यादिव चन्द्रलेखाम् ॥१९॥

तां वीक्ष्य वीक्षणसहस्त्रभरेण कामं कामाङ्गमोहितमतिर्न ययौ तदानीम् ।

दूराध्वगं स्वगृहमेत्य सुसंचितार्थस्तस्थौ तदा सुरपतिर्विषयाभिलाषी ॥२०॥

पूर्वं वरं स्यात् सुकुलेऽपि जन्म ततो हि सर्वाङ्गशरीररुपम् ।

ततो धनं दुर्लभमेव पश्चाद्धनाधिपत्यं सुकृतेन लभ्यम् ॥२१॥

स्वर्गाधिपत्यं च मया प्रलब्धं तथापि भोगाय न चास्ति भाग्यम् ।

यः स्वं परित्यज्य विमुक्तिकामस्तिष्ठामि मे दुर्मतिरस्ति चित्ते ॥२॥

मोक्षोऽमुना यद्यपि मोहनीयो मोक्षेऽपि किं कारणमस्ति राज्ये ।

क्षेत्रं सुपक्वं परिहत्य द्वारे किं नाम चारण्यकृषिं करोति ॥२३॥

संसारदुःखोपहता नरा ये कर्तुं समर्था न च किंचिदेव ।

अकर्मिणो भाग्यविवर्जिताश्च वाञ्छन्ति ते मोक्षपथं विमूढाः ॥२४॥

एतद्विमृश्य बहुधा मतिमान् प्रवीरो रुपेण मोहितमना धनदाङ्गनायाः ।

सर्वाधिराकुलमतिः परिमुक्तधैर्यः सस्मार मारममराधिपचक्रवर्ती ॥२५॥

समागतोऽसौ परिमन्दमन्दं कामोऽतिकामाकुलचित्तवृत्तिः ।

पुरा महेशेन कृताङ्गनाशो धैर्याल्लयं गच्छति को विशङ्कः ॥२६॥

आदिश्यतां नाथ यदस्ति कार्यं को नाम ते सम्प्रति शत्रुभूतः ।

शीघ्रं समादेशय मा विलम्बं तस्यापदं सम्प्रति भो दिशामि ॥२७॥

श्रुत्वा तदा तस्य वचोऽभिरामं मनोगतं तत्परमं तुतोष ।

निष्पन्नमर्थं सहसैव मत्वा जगाद वाक्यं स विहस्य वीरः ॥२८॥

रुद्रोऽपि येनार्धशरीरमात्रश्चकेऽप्यनङ्गत्वमुपागतेन ।

सोढुं समर्तोऽथ परोऽपि लोके को नाम ते मार शाराभिघातम् ॥२९॥

एकाग्रचित्ता गिरिजार्चनेऽपि या मोहयत्येव ममात्र चित्तम् ।

एतानमङ्गायतलोचनाख्यां मदङ्गसङ्गकरसां विधेहि ॥३०॥

स एवमुक्तः सुरवल्लभेन स्वकार्यभावाधिकगौरवेण ।

संधाय बाणं कुसुमायुधोऽपि सस्मार मारः परिमोहनं सुधीः ॥३१॥

सम्मोहिता पुष्पशरेण बाला कामेन कामं मदविह्वलाङ्गी ।

विहाय पूजां हसते सुरेशं कः कामकोदण्डरवं सहेत ॥३२॥

विलोलनेत्रे अयि कासि बाले सुराधिपो वाक्यमिदं जगाद ।

सम्मोहयन्तीव मनांसि पुंसां कस्येह कान्ता वद पुण्यभाजः ॥३३॥

उक्तापि बाला मदविह्वलाङ्गी रोमाञ्चसंस्वेदसकम्पगात्रा ।

कृताकुला कामशिलीमुखेन सगद्गदं वाक्यमुवाच मन्दम् ॥३४॥

कन्ता धनेशस्य च यक्षकन्या प्राप्ता च गौरीचरणार्चनाय ।

प्रब्रूहि कार्यं च तवास्ति नाथ कस्त्वं वदेस्तिष्ठसि कामरुपः ॥३५॥

इन्द्र उवाच

सा त्वं समागच्छ भजस्व मां चिरान्मदङ्गसङ्गोत्सुकतां व्रजाशु ।

त्वया विना जीवितमप्यनल्पं स्वर्गस्य राज्यं मम निष्फलं स्यात् ॥३६॥

उक्ता च सैवं मधुरं च तेन कंदर्पसंतापितचारुदेहा ।

विमानमारुह्य चलत्पताकिं सुरेशकण्ठग्रहणं चकार ॥३७॥

जगाम शीघ्रं स हि नाकनाथः साकं तया मन्दरकन्दरासु ।

अदृष्टदेवासुरसंचरासु विचित्ररत्नाङ्कुरभासुरासु ॥३८॥

रेमे तया साकमुदारवीर्यश्चित्रं सुरैश्चर्यगतादरोऽपि ।

स्वयं च यस्या लघुपुष्पशय्यां चकार चातुर्यनिधिः सकामः ॥३९॥

जातः कृतार्थोऽमरवृन्दनाथः सकामभोगेषु सदा विदग्धः ।

मोक्षाधिकं स्नेहरसातिमृष्टं पराङ्गनालिङ्गनसङ्गसौख्यम् ॥४०॥

अथागता यक्षपतेः समीपं नार्योऽनुवर्ज्यैव च चित्रसेनाम् ।

ससम्भ्रमाः सम्भ्रमखिन्नगात्राः सगद्गदं प्रोचुरसाहसज्ञाः ॥४१॥

नूनं समाकर्णय यक्षनाथ विमानमारोप्य जगाम कश्चित् ।

संवीक्षमाणः ककुभोऽपि कान्तां विगृह्य वेगादिह सोऽपि तस्करः ॥४२॥

वचो निशम्याथ धनाधिनाथो विषोपमं जातमषीनिभाननः ।

जगाद भूयो न च किंचिदेव बभूव वै वृक्ष इवाग्निदग्धः ॥४३॥

विज्ञापितार्थो वरकन्यकाभिर्यश्चित्रसेनासहचारिणीभिः ।

मोहापनोदाय मतिं दधानः स कण्ठकुब्जोऽपि समाजगाम ॥४४॥

श्रुत्वाऽऽगतं वीक्ष्य स राजराज उन्मीलिताक्षो वचनं जगाद ।

विनिः श्वसन् गाढसकम्पगात्रः स्वस्थं मनोऽप्याशु विधाय दीनः ॥४५॥

तद्यौवनं यद्युवतीविनोदो धनं तु चैतत्स्वजनोपयोगि ।

तज्जीवितं यत्क्रियते सुधर्मस्तदाधिपत्यं यदि नष्टविग्रहम् ॥४६॥

धिङ्मे धनं जीवितमत्यनल्पं राज्यं बृहत्सम्प्र ति गुह्यकानाम् ।

विशामि चाग्रिं न च वेद कश्चित् पराभवोऽस्तीति च को मृतानाम् ॥४७॥

पार्श्वे स्थितस्यापि च जीवतो मे गता तडागं गिरिजार्चनाय ।

हता च केनापि वयं न विद्मो ध्रुवं न तस्यास्ति भयं च मृत्योः ॥४८॥

जगाद वाक्यं स च कण्ठकुब्जो मोहापनोदाय विभोः स मन्त्री ।

आकर्ण्यतां नाथ न चास्ति योग्यः कान्तावियोगे निजदेहघातः ॥४९॥

एका पुरा रामवधूर्हता च निशाचरेणापि मृतो न सोऽपि ।

अनेकशः सन्ति तवात्र नार्यः को नाम चित्ते क्रियते विषादः ॥५०॥

विमुच्य शोकं कुरु विक्रमे मतिं धैर्यं समालम्बय यक्षराज ।

भृशं न जल्पन्ति रुदन्ति साधवः पराभवं बाह्यकृतं सहन्ते ॥५१॥

कृतं हि कार्यं गुरु दर्शयन्ति सहायवान् वित्तप कातरोऽसि किम् ।

सहायकार्यं कुरुते हि सम्प्रति स्वयं हि यस्यावरजो विभीषणः ॥५२॥

धनद उवाच

विभीषणो मे प्रतिपक्षभूतो दायादभावं न विमुञ्चतीति ।

ध्रुवं प्रसन्ना न भवन्ति दुर्जनाः कृतोपकारा हरिवज्रनिष्ठुराः ॥५३॥

न चोपकारैर्न गुणैर्न सौहदैः प्रसादमायाति मनो हि गोत्रिणः ।

उवाच वाक्यं स च कण्ठकुब्जो युक्तं त्वयोक्तं च धनाधिनाथ ॥५४॥

परस्परं घ्नन्ति च ते विरुद्धास्तथापि लोके न पराभवोऽस्ति ।

पराभवं नान्यकृतं सहन्ते नोष्णं जलं ज्वालयते तृणानि ॥५५॥

तस्मात्समागच्छ धनाधिनाथ पार्श्वं च वेगे\न विभीषणस्य ।

स्वबाहुवीर्यजितवित्तभोगिनां स्वबन्धुवर्गेषु हि को विरोधः ॥५६॥

इत्युक्तः स तदा तेन कण्ठकुब्जेन मन्त्रिणा ।

विभीषणस्य सामीप्य जगामाशु विचारयन् ॥५७॥

ततो लङ्काधिपः श्रुत्वा बान्धवं पूर्वजं तदा ।

प्राप्तं प्रत्याजगामाशु विनयेन समन्वितः ॥५८॥

ततो विभीषणो दृष्ट्वा तदा दीनं च बान्धवम् ।

संतप्तमानसो भूप जगादेदं वचो महत् ॥५९॥

विभीषण उवाच

कथं दीनोऽसि यक्षेश किं कष्टं तव चेतसि ।

निवेदयाधुनास्माकं निश्चयान्मार्जयामि तत् ॥६०॥

तदैकान्तं समासाद्य कथयामास वेदनाम् ।

धनद उवाच

गृहीता किं स्वयं याता निहता केनचिदद्विषा ॥६१॥

भ्रातः कान्तां न पश्यामि चित्रसेनां मनोरमाम् ।

एतद्वन्धो महत्कष्टं मम नारीसमुद्भवम् ॥६२॥

प्राणान् वै घातयिष्यामि अनासाद्य च वल्लभाम् ।

विभीषण उवाच

आनयिष्यामि ते कान्तां यत्र तत्र स्थितां विभो ॥६३॥

कः समर्थोऽधुनास्माकं हर्तुं नाथ तृणस्य च ।

ततो विभीषणस्तत्र नाडीजङ्घां निशाचरीम् ॥६४॥

भृशं संजल्पयामास नानामायागरीयसीम् ।

धनदस्य च या कान्ता चित्रसेनाभिधानतः ॥६५॥

सा च केन हता लोके मानसे सरसि स्थिता ।

तां च जानीहि संवीक्ष्य देवराजादिवेश्मसु ॥६६॥

ततो निशाचरी भूप कृत्वा मायामयं वपुः ।

जगाम त्रिदिवं शीघ्रं देवराजादिवेश्मसु ॥६७॥

यया दृष्ट्या क्षणं दृष्टो मोहं यास्यति चोपलः ।

यस्याः समं ध्रुवं रुपं विद्यते न चराचरे ॥६८॥

एतस्मिन्नेव काले च देवराजोऽपि भूपते ।

सम्प्राप्तो मन्दराच्छीघ्रं प्रेरिताश्चित्रसेनया ॥६९॥

ग्रहीतुं दिव्यपुष्पाणि नन्द नप्रभवाणी च ।

तत्र पश्यन् स तां तन्वीं निजस्थाने समागताम् ॥७०॥

अतीवरुपस्मन्नां गीतगानपरायणाम् ।

तां वीक्ष्य देवराजोऽपि स कामवशगोऽभवत् ॥७१॥

ततः सम्प्रेरयामास देववैद्यौ सुराधिपः ।

तस्याः पार्श्वे समानेतुं ध्रुवं चान्तः पुरे तदा ॥७२॥

देववैद्यौ तदाऽऽगत्य जल्पतश्चाग्रतः स्थितौ ।

आगच्छ भव तन्वङ्गि देवराजसमीपगा ॥७३॥

इत्युक्त्वा सा तदा ताभ्यां जगाद मधुराक्षरम् ।

नाडीजङ्घोवाच

देवराजः स्वयं यन्मे पार्श्वं चात्रागमिष्यति ॥७४॥

तस्य वाच्यं च कर्तव्यं नान्यथा सर्वथा मया ।

तौ तदा वासवं गत्वा ऊचतुर्वचनं शुभम् ॥७५॥

वासव उवाच

समादेशय तन्वङ्गि किं कर्तव्यं मयाधुना ।

सर्वदा दासभूतस्ते याचसे तद्ददाम्यहम् ॥७६॥

तन्वङ्ग्युवाच

याचितं यदि मे नाथ दास्यसीति न संशयः ।

ततोऽहं वशगा देव भविष्यामि न संशयः ॥७७॥

अद्य त्वं दर्शयास्माकं सर्वः कान्तापरिग्रहः ।

मम रुपसमा रामा कान्ता ते चास्ति वा न वा ॥७८॥

तया चोक्ते च वचने स भूयो वासवोऽवदत् ।

दर्शयिष्यामि सर्वं ते देवि कान्तापरिग्रहम् ॥७९॥

स सर्वं दर्शयामास वासवोऽन्तः पुरं तदा ।

ततो जगाद भूयः सा किंचिदगूढं मम स्थितम् ॥८०॥

विमुच्यैकां च युवतीं सर्वं ते दर्शितं मया ।

इन्द्र उवाच

सा रामा मन्दरे चास्ति अविज्ञाता सुरासुरैः ॥८१॥

तां च ते दर्शयिष्यामि नाख्येयं कस्यचित्त्वया ।

ततः स देवराजोऽपि तया सार्धं च भूपते ॥८२॥

गच्छन्नेवाम्बरे भूप मन्दरं प्रति भूधरम् ।

तस्य वै गच्छमानस्य विमानेनार्कवर्चसा ॥८३॥

दर्शनं नारदस्यापि तस्य जातं तदाम्बरे ।

तं वीक्ष्य नारदं वीरो लज्जमानोऽपि वासवः ॥८४॥

नमस्कृत्य जगादोच्चैः क्व यास्यसि महामुने ।

ततः कृताशीः स मुनिरबदत्त्त्रिदिवेश्वरम् ॥८५॥

गच्छामि मानसे स्त्रातुं देवराज सुखी भव ।

नाडीजङ्घेऽस्ति कुशलं राक्षसानां महात्मनाम् ॥८६॥

विभीषणोऽपि ते भ्राता सुखी तिष्ठति सर्वदा ।

एवमुक्ता च मुनिना सा कृष्णवदनाभवत् ॥८७॥

विस्मितो देवराजोऽपि छलितो दुष्टयानया ।

नारदोऽपि गतः स्त्रातुं कैलासे मानसं सरः ॥८८॥

इन्द्रस्तां हन्तुकामोऽपि आगच्छन्मन्दराचलम् ।

यत्राश्रमोऽस्ति वै नूनं तृणबिन्दोर्महात्मनः ॥८९॥

क्षणं विश्रम्य तत्रैव धृत्वा केशेषु राक्षसीम् ।

हन्तुमिच्छति देवेशो नाडीजङ्घां निशाचरीम् ॥९०॥

तावत्तत्र समायातस्तृणबिन्दुर्निजाश्रमात् ।

धृता क्रन्दति सा राजन्निन्द्रेणापि निशाचरी ॥९१॥

मा मां रक्षति पुण्यात्मा हन्यमानां च साम्प्रतम् ।

तदाऽऽगत्य मुनिश्रेष्ठस्तृणबिन्दुर्महातपाः ॥९२॥

जगाद पुरतः स्थित्वा मुञ्चेमां महिलां वने ।

जल्पत्येवं मुनौ तस्मिन् महेन्द्रेण निशाचरी ॥९३॥

वज्रेण निहता भूयः कोपयुक्तेन चेतसा ।

स चुकोप मुनिश्रेष्ठः प्रेक्षमाणो मुहुर्मुहुः ॥९४॥

यदेषा युवती दुष्ट निहता मे तपोवने ।

ततस्त्वं मम शापेन निश्चयात् स्त्री भविष्यसि ॥९५॥

इन्द्र उवाच

एषा नाथ महादुष्टा राक्षसी निहता मया ।

अहं स्वामी सुराणां च शापं मा देहि मेऽधुना ॥९६॥

मुनिरुवाच

नूनं तपोवनेऽस्माकं दुष्टास्तिष्ठन्ति साधवः ।

ममात्र तपसो भावान्न निघ्नन्ति परस्परम् ॥९७॥

इत्युक्तो हि तदा चेन्द्रः प्राप्तः स्त्रीत्वं न संशयः ।

जगाम त्रिदिवं भूप हतशक्तिपराक्रमः ॥९८॥

नासीनो हि भवत्येव सर्वदा देवसंसदि ।

देवा दुःखं समापन्ना दृष्ट्वा स्त्रीत्वं गतं हरिम् ॥९९॥

ततो देवगणाः सर्वे वासवेन समन्विताः ।

जग्मुश्च ब्रह्मसदनं तथा दीना शची तदा ॥१००॥

ब्रह्मा भग्नसमाधिश्च तावत् तत्रैव संस्थिताः ।

देवा ऊचुश्च ते सर्वे वासवेन समन्विताः ॥१०१॥

तृणबिन्दोर्मृनेः शापाद्यातः स्त्रीत्वं सुराधिपः ।

स मुनिः कोपवान् ब्रह्मन्नैव गच्छत्यनुग्रहम् ॥१०२॥

पितामह उवाच

न मुनेरपराधः स्यात्तृणबिन्दोर्महात्मनः ।

स्वकर्मणॊपयातो‍ऽसौ स्त्रीत्वं स्त्रीवधकारणात् ॥१०३॥

चकार दुर्नयं देवा देवराजोऽपि दुर्मदः ।

जहार चित्रसेनां च सुगुप्तां धनदाङ्गनाम् ॥१०४॥

तथा जघान युवतीं तृणबिन्दोस्तपोवने ।

तेन कर्मविपाकेन स्त्रीभावं वासवो गतः ॥१०५॥

देवा ऊचुः

यदसौ कृतवाञ्शम्भोर्दुर्नयं नाथ दुर्मतिः ।

तत्सर्वं साधयिष्यामो वयं शच्या समन्विताः ॥१०६॥

कान्ता धनाधिनाथस्य गूढा तिष्ठति या विभो ।

तां च तस्मै प्रदास्यामः सर्वे कृत्वा परां मतिम् ॥१०७॥

त्रयोदश्यां चतुर्दश्यां देवराजः शचीयुतः ।

नन्दने चार्चनं कर्ता सर्वदा यक्षरक्षसाम् ॥१०८॥

ततः शची तदा गूढं चित्रसेनां विगृह्य च ।

मुमोच यक्षभवनं प्रियकष्टानुवर्तिनीम् ॥१०९॥

एतस्मिन्नन्तरे दूतोऽकाले लङ्कां समागतः ।

धनेशं कथयामास चित्रसेनासमागमम् ॥११०॥

शच्या साकं समायाता तव कान्ता धनाधिप ।

सखीं स्वामतुलां प्राप्य चरितार्था बभूव सा ॥१११॥

धनेशोऽपि कृतार्थोऽभूज्जगाम निजवेश्मनि ।

देवा ऊचुः

सर्वमेतत्कृतं ब्रह्मन् प्रसादात्ते न संशयः ॥११२॥

पतिहीना यथा नारी नाथहीनं यथा बलम् ।

गोकुलं कृष्णहीनं तु तथेन्द्रेणामरावती ॥११३॥

जपः क्रिया तपो दानं ज्ञानं तीर्थं च वै प्रभो ।

वासवस्य समाख्याहि यतः स्त्रीत्वाद्विमुच्यते ॥११४॥

ब्रह्मोवाच

निहन्तुं न मुनेः शापं समर्थोऽहं न शङ्करः ।

तीर्थं चान्यन्न पश्यामि मुक्त्वैकं विष्णुपूजनम् ॥११५॥

अष्टाक्षरेण मन्त्रेण पूजनं च तथा जपम् ।

करोतु विधिवच्छक्रः स्त्रीत्वाद्येन च मुच्यते ॥११६॥

एकाग्रमनसा शक्र स्त्रात्वा श्रद्धासमन्वितः ।

ॐ नमो नारायणायेति जप त्वमात्मशुद्धये ॥११७॥

लक्षद्वये कृते जाप्ये स्त्रीभावान्मुच्यसे हरे ।

इति श्रुत्वा तथाकार्षीद्र्वह्योक्तं वचनं हरिः ।

स्त्रीभावाच्च विनिर्मुक्तस्तदा विष्णोः प्रसादतः ॥११८॥

मार्कण्डेय उवाच

इति ते कथितं सर्वं विष्णुमाहात्म्यमुत्तमम् ।

मया भृगुनियुक्तेन कुरु सर्वमतन्द्रितः ॥११९॥

श्रृण्वन्ति ये विष्णुकथामकल्मषा वीर्यं हि विष्णोऽखिलकारणस्य ।

ते मुक्तपापाः परदारगामिनो विशन्ति विष्णोः परमं पदं ध्रुवम् ॥१२०॥

सूत उवाच

इति सम्बोधितस्तेन मार्कण्डेयेन पार्थिवः ।

नरसिंहं समाराध्य प्राप्तवान् वैष्णवं पदम् ॥१२१॥

एतत्ते कथितं सर्वं भरद्वाज मुने मया ।

सहस्त्रानीकचरितं किमन्यत् कथयामि ते ॥१२२॥

कथामिमां यस्तु श्रृणोति मानवः पुरात नीं सर्वविमुक्तिदां च ।

सम्प्राप्य स ज्ञानमतीव निर्मलं तेनैव विष्णुं प्रतिपद्यते जनः ॥१२३॥

इति श्रीनरसिंहपुराणे सहस्त्रानीकचरितेऽष्टाक्षरमन्त्रकथनं नाम त्रिषष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : October 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP