संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय ३७

श्रीनरसिंहपुराण - अध्याय ३७

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


मार्कण्डेय उवाच

नानात्वादवताराणामच्युतस्य महात्मनः ।

न शक्यं विस्तराद् वक्तुं तान् ब्रवीमि समासतः ॥१॥

पुरा किल जगत्स्त्रष्टा भगवान् पुरुषोत्तमः ।

अनन्तभोगशयने योगनिद्रां समागतः ॥२॥

अथ तस्य प्रसुप्तस्य देवदेवस्य शार्ङ्गिणः ।

श्रोत्राभ्यामपतत् तोये स्वेदबिन्दुद्वयं नृप ॥३॥

मधुकैटभनामानौ तस्माज्जातौ महाबलौ ।

महाकायौ महावीर्यो महाबलपराक्रमौ ॥४॥

अच्युतस्य प्रसुप्तस्य महत्पद्ममजायत ।

नाभिमध्ये नृपश्रेष्ठ तस्मिन् ब्रह्माभ्यजायत ॥५॥

स चोक्तो विष्णुना राजन् प्रजाः सृज महामते ।

तथेत्युक्त्वा जगन्नाथं ब्रह्मापि कमलोद्भवः ॥६॥

वेदशास्त्रवशाद्यावत् प्रजाः रुष्टं समुद्यतः ।

तावत्तत्र समायातौ तावुभौ मधुकैटभौ ॥७॥

आगत्य वेदशास्त्रार्थविज्ञानं ब्रह्मणः क्षणात् ।

अपहत्य गतौ घोरौ दानवौ बलदर्पितौ ॥८॥

ततः पद्मोद्भवो राजन् ज्ञानहीनोऽभवत् क्षणात् ।

दुःखिताश्चिन्तयामास कथं स्त्रक्ष्यामि वै प्रजाः ॥९॥

चोदितस्त्वं सृजस्वेति प्रजा देवेन तत्कथम् ।

स्रक्ष्येऽहं ज्ञानहीनस्तु अहो कष्टमुपस्थितम् ॥१०॥

इति संचिन्त्य दुःखार्तो ब्रह्मा लोकपितामहः ।

यत्नतो वेदशास्त्राणि स्मरन्नपि न दृष्टवान् ॥११॥

ततो विषण्णचित्तस्तु तं देवं पुरुषोत्तमम् ।

एकाग्रमनसा सम्यक् शास्त्रेण स्तोतुमारभत् ॥१२॥

ब्रह्मोवाच

ॐ नमो वेदनिधये शास्त्राणां निधये नमः ।

विज्ञाननिधये नित्यं कर्मणां निधये नमः ॥१३॥

विद्याधराय देवाय वागीशाय नमो नमः ।

अचिन्त्याय नमो नित्यं सर्वज्ञाय नमो नमः ॥१४॥

अमूर्तिस्त्वं महाबाहो यज्ञमूर्तिरधोक्षज ।

साम्नां मूर्तिस्त्वमेवाद्य सर्वदा सर्वरुपवान् ॥१५॥

सर्वज्ञानमयोऽसि त्वं हदि ज्ञानमयोऽच्युत ।

देहि मे त्वं सर्वज्ञानं देवदेव नमो नमः ॥१६॥

मार्कण्डेय उवाच

इत्थं स्तुतस्तदा तेन शङ्खचक्रगदाधरः ।

ब्रह्माणमाह देवेशो दास्ये ते ज्ञानमुत्तमम् ॥१७॥

इत्युक्त्वा तु तदा विष्णुश्चिन्तयामास पार्थिव ।

केनास्य नीतं विज्ञानं केन रुपेण चादधे ॥१८॥

मधुकैटभकृतं सर्वामिति ज्ञात्वा जनार्दनः ।

मात्स्यं रुपं समास्थाय बहुयोजनमायतम् ।

बहुयोजनविस्तीर्णं सर्वज्ञानमयं नृप ॥१९॥

स प्रविश्य जलं तूर्णं क्षोभयामास तद्धरिः ।

प्रविश्य च स पातालं दृष्टवान्मधुकैटभौ ॥२०॥

तौ मोहयित्वा तुमुलं तञ्ज्ञानं जगृहे हरिः ।

वेदशास्त्राणि मुनिभिः संस्तुतो मधुसूदनः ॥२१॥

आनीय ब्रह्मणे दत्त्वा त्यक्त्वा तन्मास्यकं नृप ।

जगद्धिताय स पुनर्योगनिद्रावशं गतः ॥२२॥

ततः प्रबुद्धौ संक्रुद्धौ तावुभौ मधुकैटभौ ।

आगत्य ददृशाते तु शयानं देवमव्ययम् ॥२३॥

अयं स पुरुषो धूर्त्त आवां सम्मोह्य मायया ।

आनीय वेदशास्त्राणि दत्त्वा शेतेऽत्र साधुवत् ॥२४॥

इत्युक्त्वा तौ महाघौरौ दानवौ मधुकैटभौ ।

बोधयामासतुस्तूर्णं शयानं केशवं नृप ॥२५॥

युद्धार्थमागतावत्र त्वया सह महामते ।

आवयोर्देहि संग्रामं युध्यस्वोत्थाय साम्प्रतम् ॥२६॥

ज्याघोषतलघोषेण शङ्खशब्देन माधवः ।

खं दिशः प्रदिशश्चैव पूरयामास लीलया ॥२८॥

तौ च राजन् महावीर्यौ ज्याघोषं चक्रतुस्तदा ।

युयुधाते महाघोरौ हरिणा मधुकैटभौ ॥२९॥

कृष्णश्च युयुधे ताभ्यां लीलया जगतः पतिः ।

समं युद्धमभूदेवं तेषामस्त्राणि मुञ्चताम् ॥३०॥

केशवः शार्ङ्गनिर्मुक्तैः शरैराशीविषोपमैः ।

तानि शस्त्राणि सर्वाणि चिच्छेद तिलशस्तदा ॥३१॥

तौ युद्धवा सुचिरं तेन दानवौ मधुकैटभौ ।

हतौ शार्ङ्गविनिर्मुक्तैः शरैः कृष्णेन दुर्मदौ ॥३२॥

तयोस्तु मेदसा राजन् विष्णुना कल्पिता मही ।

मेदिनीति ततः संज्ञामवापेयं वसुंधरा ॥३३॥

एवं कृष्णप्रसादेन वेदाँल्लब्ध्वा प्रजापतिः ।

प्रजाः ससर्ज भूपाल वेददृष्टेन कर्मणा ॥३४॥

य इदं श्रृणुयान्नित्यं प्रादुर्भावं हरेर्नृप ।

उषित्वा चन्द्रसदने वेदविदब्राह्मणो भवेत् ॥३५॥

मात्स्यं वपुस्तन्महदद्रितुल्यं विद्यामयं लोकहिताय विष्णुः ।

आस्थाय भीम्म जनलोकसंस्थैः स्तुतोऽथ यस्तं स्मर भूमिपाल ॥३६॥

इति श्रीनरसिंहपुराणे मत्स्यप्रादुर्भावो नाम सप्तत्रिशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : September 18, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP