संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनरसिंहपुराण|
अध्याय १६

श्रीनरसिंहपुराण - अध्याय १६

अन्य पुराणोंकी तरह श्रीनरसिंहपुराण भी भगवान् श्रीवेदव्यासरचित ही माना जाता है ।


श्रीशुक उवाच

संसारवृक्षमारुह्य द्वन्द्वपाशशतैर्दृढैः ।

बध्यामानः सुतैश्वर्यैः पतितो योनिसागरे ॥१॥

यः कामक्रोधलोभैस्तु विषयैः परिपीडितः ।

बद्धः स्वकर्मभिर्गोणैः पुत्रदारैषणादिभिः ॥२॥

स केन निस्तरत्याशु दुस्तरं भवसागरम् ।

पृच्छामाख्याहि मे तात तस्य मुक्तिः कथं भवेत् ॥३॥

श्रीव्यास उवाच

श्रृणु वत्स महाप्राज्ञ यञ्ञात्वा मुक्तिमाप्नुयात् ।

तच्च वक्ष्यामि ते दिव्यं नारदेन श्रुतं पुरा ॥४॥

नरके रौरवे घोरे धर्मज्ञानविवर्जिताः ।

स्वकर्मभिर्महादुःखं प्राप्ता यत्र यमालये ॥५॥

महापापकृतं घोरं सम्र्पाप्ताः पापकृज्जनाः ।

आलोक्य नारदः शीघ्रं गत्वा यत्र त्रिलोचनः ॥६॥

गङ्गाधरं महादेवं शंकरं शूलपाणिनम् ।

प्रणम्य विधिवद्देवं नारदः परिपृच्छति ॥७॥

नारद उवाच

यः संसारे महाद्वन्द्वैः कामभोगैः शुभाशुभैः ।

शब्दादिविषयैर्बद्धः पीड्यमानः षडूर्मिभिः ॥८॥

कथं नु मुच्यते क्षिप्रं मृत्युसंसारसागरात् ।

भगवन् ब्रूहि मे तत्त्वं श्रोतुमिच्छामि शंकर ॥९॥

तस्य तद्वचनं श्रुत्वा नारदस्य त्रिलोचनः ।

उवाच तमृषिं शम्भुः प्रसन्नवदनो हरः ॥१०॥

महेश्वर उवाच

ज्ञानामृतं च गुह्यं च रहस्यमृषिसत्तम ।

वक्ष्यामि श्रृणु दुःखघ्नं सर्वबन्धभयापहम् ॥११॥

तृणादि चतुरास्यान्तं भूतग्रामं चतुर्विधम् ।

चराचरं जगत्सर्वं प्रसुप्तं यस्य मायया ॥१२॥

तस्य विष्णोः प्रसादेन यदि कश्चित् प्रबुध्यते ।

स निस्तरति संसारं देवानामपि दुस्तरम् ॥१३॥

भोगैश्वर्यमदोन्मत्तस्तत्त्वज्ञानपराङ्मुखः ।

संसारसुमहापङ्के जीर्णा गौरिव मज्जति ॥१४॥

यस्त्वात्मानं निबध्नाति कर्मभिः कोशकारवत् ।

तस्य मुक्तिं न पश्यामि जन्मकोटिशतैरपि ॥१५॥

तस्मान्नारद सर्वेशं देवानां देवमव्ययम् ।

आराधयेत्सदा सम्यग् ध्यायेद्विष्णुं समाहितः ॥१६॥

यस्तं विश्वमनाद्यन्तमाद्यं स्वात्मनि संस्थितम् ।

सर्वज्ञममलं विष्णुं सदा ध्यायन् विमुच्यते ॥१७॥

निर्विकल्पं निराकाशं निष्प्रपञ्चं निरामयम् ।

वासुदेवमजं विष्णुं सदा ध्यायन् विमुच्यते ॥१८॥

निरञ्जनं परं शान्तमच्युतं भूतभावनम् ।

देवगर्भं विभुं विष्णुं सदा ध्यायन् विमुच्यते ॥१९॥

सर्वपापविनिर्मुक्तमप्रमेयमलक्षणम् ।

निर्वाणमनघं विष्णुं सदा ध्यायन् विमुच्यते ॥२०॥

अमृतं परमानन्दं सर्वपापविवर्जितम् ।

ब्रह्मण्यं शंकरं विष्णुं सदा संकीर्त्य मुच्यते ॥२१॥

योगेश्वरं पुराणाख्यमशरीरं गुहाशयम् ।

अमात्रमव्ययं विष्णुं सदा ध्यायन् विमुच्यते ॥२२॥

शुभाशुभविनिर्मुक्तमूर्षिषटकपरं विभुम् ।

अचिन्त्यममलं विष्णुं सदा ध्यायन् विमुच्यते ॥२३॥

सर्वद्वन्द्वविनिर्मुक्तं सर्वदुःखविवर्जितम् ।

अप्रतर्क्यमजं विष्णुं सदा ध्यायन् विमुच्यते ॥२४॥

अनामगोत्रमद्वैतं चतुर्थं परमं पदम् ।

तं सर्वहद्रतं विष्णुं सदा ध्यायन् विमुच्यते ॥२५॥

अरुपं सत्यसंकल्पं शुद्धमाकाशवत्परम् ।

एकाग्रमनसा विष्णुं सदा ध्यायन् विमुच्यते ॥२६॥

सर्वात्मकं स्वभावस्थमात्मचैतन्यरुपकम् ।

शुभ्रमेकाक्षरं विष्णुं सदा ध्यायन् विमुच्यते ॥२७॥

अनिर्वाच्यमविज्ञेयमक्षरादिमसम्भवम् ।

एकं नूत्नं सदा विष्णूं सदा ध्यायन् विमुच्यते ॥२८॥

विश्वाद्यं विश्वगोप्तारं विश्वादं सर्वकामदम् ।

स्थानत्रयातिगं विष्णुं सदा ध्यायन् विमुच्यते ॥२९॥

सर्वदुःखक्षयकरं सर्वशान्तिकरं हरिम् ।

सर्वपापहरं विष्णुं सदा ध्यायन् विमुच्यते ॥३०॥

ब्रह्मादिदेवगन्धर्वैर्मुनिभिः सिद्धचारणैः ।

योगिभिः सेवितं विष्णुं सदा ध्यायन् विमुच्यते ॥३१॥

विष्णौ प्रतिष्ठितं विश्वं विष्णुर्विश्वे प्रतिष्ठितः ।

विश्वेश्वरमजं विष्णुं कीर्तयन्नेव मुच्यते ॥३२॥

संसारबन्धनान्मुक्तिमिच्छन् काममशेषतः ।

भक्त्यैव वरदं विष्णुं सदा ध्यायन् विमुच्यते ॥३३॥

व्यास उवाच

नारदेन पुरा पृष्ट एवं स वृषभध्वजः ।

यदुवाच तदा तस्मै तन्मया कथितं तव ॥३४॥

तमेव सततं ध्याहि निर्बीजं ब्रह्म केवलम् ।

अवाप्यसि ध्रुवं तात शाश्वतं पदमव्ययम् ॥३५॥

श्रुत्वा सुरऋषिर्विष्णोः प्राधान्यमिदमीश्वरात् ।

स विष्णुं सम्यगाराध्य परां सिद्धिमवाप्तवान् ॥३६॥

यश्चैनं पठते चैव नृसिंहकृतमानसः ।

शतजन्मकृतं पापमपि तस्य प्रणश्यति ॥३७॥

विष्णोः स्तवमिदं पुण्यं महादेवेन कीर्तितम् ।

प्रातः स्नात्वा पठेन्नित्यममृतत्वं स गच्छति ॥३८॥

ध्यायन्ति ये नित्यमनन्तमच्युतं

हत्पद्ममध्येष्वथ कीर्तयन्ति ये ।

उपासकानां प्रभुमीश्वरं परं

ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥३९॥

इति श्रीनरसिंहपुराणे विष्णोः स्तवराजनिरुपणे षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : July 29, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP