संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध २|
ग्राम शौचम्

धर्मसिंधु - ग्राम शौचम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.


ग्रामह्येयावच्छवस्तिष्ठतितावतग्रामस्याशौचम् नगरैतुनैवम् ग्रामनगरलक्षणान्यन्यत्र

गृहेगवादिपशुमृतौयवच्छवस्तिष्ठेत्तावदाशौचम् द्विजगृहेशुनोमृतौगृहस्यदशरात्रमाशौचम्

शूद्रमरणेमासम् पतितमृतौमासद्वयम् म्लेच्चादिभ्रुतौमासचतुष्ट्यम्

दासानांग्रुहजातक्रीतऋणमोक्षितलब्धत्वादिप्रकाराणांस्वामिमरणेस्वजातीयाशौचम्

युद्धेशस्त्रघातेनसद्योमृते स्नानमात्रंनाशौचमन्त्यकर्मापिदशाहादिकंसद्यएवकर्तव्यम्

युद्धक्षतेनकालन्तरेमरणे एकाहः त्र्यहादूर्ध्वंयुद्धक्षतेनमरणेपराङ्मुखहतेयुद्धेकपटेनहतेचत्रिरात्रम्

युद्धक्षतेनसप्तरात्रादूर्ध्वमृतौदशाहमित्याहः शिष्टास्तुयुद्धेहतस्यसद्यःशौचादिकंलोकविद्विष्टत्वान्नवदन्ति

प्रयागादौकाम्य मरणेस्नानमात्रम् प्रायश्चित्तार्थमग्न्यादिमरणे एकाहः

महारोगपीडाक्षमाणांजलादिप्रवेशेत्रिरात्रम् अत्रापिनशिष्टाचारसंमतिः एवंकारागृहेमृतस्यैकरात्रेऽपि ॥

N/A

References : N/A
Last Updated : March 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP